संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ केषु ऋतुषु दोषोत्पत्तिः ॥

॥ केषु ऋतुषु दोषोत्पत्तिः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश्च । कफस्य कोपः कुसुमागमे च करोति यद्यद्विहितं तथैव ॥१॥
इति ऋतुदोषोत्पत्तिः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP