संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गुडूचीसत्त्वगुणाः ॥

॥ अथ गुडूचीसत्त्वगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


छिन्नासत्वं हरति सकलं दुस्तरं तीव्रतापं काले चोक्तं भवति च नृणां यौवनेषु ज्वरेषु ।
दाहं मेहं ज्वरमरुचितृट्श्वासपाण्ड्वर्शहिक्काः स्त्रीणां रक्तप्रदरजनिते रोगराजेऽपि युक्तम्‌ ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP