संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
अथ योगरत्नाकरस्यानुक्रमणिका ।

अथ योगरत्नाकरस्यानुक्रमणिका ।

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.



अगस्तिमोदकः
अगस्तिसारः
अगस्तिसूतराजो रसः
अगस्तिहरीतकीपाकः
अगस्त्यवलेहः
अग्निकरं घृतम्‌
अग्निकुमाररसः
अग्निदग्धव्रणनिदानम्‌
अग्निमान्द्यम्‌
अग्निमुखचूर्णम्‌
अग्निमुखरसः
अग्निमुखोरसः
अग्निमुखं लवणम्‌
अग्निसूनुरसः
अङ्गारकतैलम्‌
अङ्गारधूमादिः
अङ्गारिका
अजमोदादितैलम्‌
अजमोदादिवटी
अजमोदाद्यं चूर्णम्‌
अजीर्णकण्टको रसः
अजीर्णकुलकण्डनगणः
अजीर्णचिकित्सितम्‌
अजीर्णनिदानम्‌
अजीर्णे योगाः
अजीर्णहरीवटी
अजीर्णारिरसः
अजीर्णोपद्रवाः
अजीर्णौषधलक्षणम्‌
अञ्जननस्यम्‌
अञ्जनोद्धूलने
अण्डवृद्धिचिकित्सा
अतिविषाद्यं चूर्णम्‌
अतिसरग्रहण्योश्चिकित्सा
अतिसारनिदानम्‌
अन्नजाहिक्कालक्षणम्‌
अनाहचिकित्सा
अनाहनिदानम्‌
अनुक्तवातरोगसंग्रहः
अनुपानानि
अनूपजातिलक्षणम्‌
अनूपमांसगुणाः
अपक्कदुग्धगुणाः
अपस्मारचिकित्सा
अपस्मारनिदानम्‌
अपराजितलेहः
अपामार्गतैलम्‌
अपूर्वमालिनीवसन्तः
अभयाद्यवलेहः
अभाववर्गः
अभिघातमूत्रकृच्छ्रम्‌
अभिन्यासः ( सन्निपातभेदः )
अभिष्यन्दचिकित्सा
अभ्यन्तरायामस्य साधारणंरूपम्‌
अभ्रकम्‌
अभ्रकगुणाः
अभ्रकानुपानानि
अभ्रकद्रुतिः
अभ्रमारणम्‌
अभ्रकयोगः
अभ्रकशोधनम्‌
अभ्रसत्त्वपातनविधिः
अमृतकलानिधिरसः
अमृतगुग्गुलुः
अमृतादिक्काथः
अमृतादिक्काथः
अमृतादितैलम्‌
अमृताद्यो गुग्गुलुः
अमृताद्यं घृतम्‌
अमृतप्राश्यावलेहः
अमृतभल्लातकः
अमृताष्टकम्‌
अमृतहरीतकी
अम्लिकापानकम्‌
अम्लिकासारः
अरोचकनिदानम्‌
अर्कतैलम्‌
अर्कपुष्पयोगः
अर्दितलक्षणम्‌
अर्बुदचिकित्सा
अर्शकुठारो रसः
अर्शश्चिकित्सा
अर्शसां पूर्वरूपम्‌
अर्शसां लेपः
अर्शसां शर्करासवः
अर्शसां स्वरूपम्‌
अर्शसां हेतुः
अर्शोरोगनिदनम्‌
अलम्बुषादिचूर्णम्‌
अवलेहः
अवशिष्टानां प्रतीकारः
अवशेषाणां चिकित्सा
अविधिमद्यपानस्य विकारकारणत्वम्‌
अश्मरीजं कृच्छ्रम्‌
अश्मरीनिदानम्‌
अश्वगन्धाघृतम्‌
अश्वगन्धाचूर्णम्‌
अश्वगन्धादितैलम्‌
अश्वगन्धादितैलम्‌
अश्वगन्धापाकः
अश्वमूत्रम्‌
अष्टगुणमण्डः
अष्टगुणमुण्डः
अष्टमङ्गलघृतम्‌
अष्टाङ्गधूपः
अष्टाङ्गमैथुनम्‌
अष्टाङ्गवलेहिका
अष्टादशाङ्गक्काथः
अष्टीला
असाध्यः स्वरभेदः
असाध्यापस्मारः
असाध्यं क्लैब्यम्‌
असाध्यत्वलक्षणम्‌ ( हिकाय्याः )
असाध्यलक्षणम्‌ ( पाण्डुरोगस्य )
असाध्यलक्षणम्‌ ( मदस्य )
असाध्यलक्षणम्‌ ( उन्मादस्य )
असाध्या तृष्णा
असाध्यान्यर्शांसि
असुरजुष्टः
अस्य क्षयजकासस्य उपद्रवाः
अहर्निशदोषत्रयप्रवर्तनम्‌
अहिफेनः


आकुल्यादियोगः
आक्षेपकादिरोगलक्षणानि
आस्वुदूषीविषलक्षणम्‌
आखुविषचिकित्सा
आगन्तुकजा छर्दिः
आगन्तुकज्वरे हितानि
आजघृतगुणाः
आजम्‌ नवनीतम्‌
आजम्‌ पयः
आटरूषकनिर्यूहः
आढकीसूपः
आदित्यरसः
आध्मानलक्षणम्‌
आध्माने लेपनम्‌
आभादिचूर्णम्‌
आभाद्यो गुग्गुलुः
आमजा तृष्णा
आमलक्यवलेहः        
आमलक्यादिचूर्णम्‌
आमलक्यादिचूर्णम्‌
आमवातनिदानम्‌
आमव्याधिलक्षणम्‌
आमशूलचिकित्सा
आमातिसारचिकित्सा
आमशयकुपितम्‌
आमाशयसंभवात्प्रत्याध्मानम्‌
आम्रपाकः
आम्लपञ्चकम्‌
आयुर्विचारः
आरग्वधादितैलम्‌
आरोग्यलक्षणम्‌
आर्द्रकं भरित्थम्‌
आर्द्रकमातुलुङ्गावलेहः
आर्द्रेकयोगः
आर्द्रेकरसादियोगः
आर्द्रकावलेहः  
आलस्यम्‌
आविकघृतगुणाः
आविकं पयः
आविकं मूत्रम्‌
आश्वं पयः
आसवघृततैलादि
आसवारिष्टः
आस्यपरिक्षा


इक्षुगुणाः
इक्षुभेदाः
इक्षुमेहः
इक्षुरसादियोगः
इच्छाभेदी रसः
इन्द्रवारुण्यादि


उत्क्लेशः
उत्तरखण्डः
उत्थापनम्‌
उत्पलादिगणः
उदरनिदानम्‌
उदावर्तनिदानम्‌
उदीच्यादिः
उन्मत्तलक्षणम्‌
उन्मत्तभैरवरसः
उन्मादनिदानं चिकित्सा च
उन्मादचिकित्सा
उपदंशनिदानम्‌
उपद्रवादासाध्यत्वम्‌
उपधातवः
उपनाहनम्‌
उपविषाणि
उपसर्गाः
उपोदकाद्यं तैलम्‌
उरःक्षतकासः
उरःक्षतनिदानम्‌
उरोग्रहनिदानम्‌
उर्वारुकबीजकल्कः
उशीरादिचूर्णम्‌
उष्ट्रीक्षीरपानम्‌
उष्णजलविधिः
उष्णवारिगुणाः
उष्णवारिमन्दाचरणम्‌
उष्णोदकप्रयोगः
ऊर्ध्ववातः
ऊर्ध्वश्वासलक्षणम्‌
ऊरुस्तम्भनिदानम्‌


ऋतुचर्या
ऋतुविशेषे जलक्काथनियमाः


एकविंशतिको गुग्गुलुः
एणमांसगुणाः
एणशृङ्गभस्मयोगः
एकच्चिकित्सितम्‌ ( अतिसारस्य )
एरण्डतलैगुणाः
एरण्डतैलादियोगः
एरण्डतैलादियोगः
एरण्डतैलादियोगः
एरण्डपाकः
एरण्डबीजशुद्धिः
एरण्डादिक्काथः
एरण्डादिभस्मयोगः
एलादिगुटिका
एलादिगुटिका
एलादिचूर्णम्‌
एलादिचूर्णम्‌
एलादिचूर्णम्‌
एलादिचूर्णम्‌
एलादिचूर्णम्‌
एलादिचूर्णम्‌
एलादियोगः
एषां ( अग्निमान्द्यादीनां ) चिकित्सा


ऐभम्‌ पयः


कंसहरीतकी
ककुभचूर्णम्‌
ककुभाद्यं चूर्णम्‌
कच्छपिकालक्षणम्‌
कज्जली
कटभ्यादितैलम्‌
कटिशूले तैलम्‌
कटुकादिचूर्णम्‌
कट्फलादिक्काथः
कट्फलादिचूर्णम्‌ क्काथश्च
कट्फलादिचूर्णम्‌
कट्फलादि पाचनम्‌
कट्वरतैलम्‌
कणभदष्टलक्षणम्‌
कणाद्यं चूर्णम्‌
कण्टकारीघृतम्‌
कण्टकार्यवलहः
कण्ठकुब्जः
कण्ठकुब्जचिकित्सा
कतकफलाद्यञ्जनम्‌
कतकबीजयोगः
कदलीघृतम्‌
कनकारिष्टः
कनकसिन्दूररसः
कनकसुन्दररसः
कन्दविषकार्यम्‌
कपिकच्छूपाकः
कपित्थाष्टकम्‌ः
कफकासः
कफकुञ्जररसः
कफच्छर्दिः
कफज अरोचकः
कफजकासः
कफजस्वरभेदः
कफजा छर्दिः
कफजानां सम्प्राप्तिः
कफज्वरे क्काथाद्युपायाः
कफतृष्णा
कफपानात्पयचिकित्सा
कफपित्तवातमेहानांसामान्यलक्षणम्‌
कफमेहचिकित्सा
कफरोगे नागरसः
कफशूलचिकित्सा
कफस्वरभेदे पिप्पल्पादिचूर्णम्‌
कफहृद्रोगः
कफाधिकलक्षणम्‌
कफाश्मरी
कफोन्मादलक्षणम्‌
कफोल्बणार्शो लक्षणम्‌
करञ्जबीजादिः
करञ्जादिः
करञ्जादि तैलम्‌
करञ्जादि योगः
कर्णकः ( सन्निपातभेदः )
कर्णग्रन्थिचिकित्सा
कर्णपूरणम्‌
कर्णपूरणविधिः
कर्णरोगाधिकारः
कर्णरोगाणां चिकित्सा
कर्पूरशुद्धिः
कर्पूराद्यं चूर्णम्‌
कर्पूराद्यं चूर्णम्‌
कर्पूराद्यं चूर्णम्‌
कलायखञ्जः
कलिङ्गपरिभाषा
कलिङ्गाद्यवपीडः
कल्कः
कल्याणकचूर्णम्‌
कल्याणघृतम्‌
कल्याणकावलेहः
कविकामांसगुणाः
क्लमः

का
काङ्कायनगुटिका
काङ्कायनगुटिका
काचोपक्रमः
काञ्चनादिक्काथः
काञ्चनारगुग्गुलुः
काञ्जिकवटकः
कान्तलक्षणम्‌
कामलाकारणम्‌
कामलास्वरूपम्‌
कामाग्निसंदीपनो मोदकः
कामेश्वरमोदकः
कामेश्वरक्काथः
कारव्यादिगुटिका
कालनियमः
कालज्ञानम्‌
कालवज्राशनिरसः
काश्मर्यादिकषायः
काश्मर्यादिजलम्‌
काश्मर्यादिक्काथः
कासकण्डनावलेहः
कासचिकित्सा
कासनिदानम्‌
कासरोगचिकित्सा
कासश्वासः
कासश्वासचिकिता
कासश्वासविधूननो रसः

की
कीटजलूकादिविषचिकित्सा

कु
कुक्कुटमांसगुणाः
कुङ्कुमाद्यं तैलम्‌
कुटजकल्कः
कुटजाद्यवलेहः
कुटजादियोगः
कुटजाष्टकम्‌
कुटजादिस्वेदः
कुमार्यासवः
कुमुदेश्वरो रसः
कुरण्ठकादिनामा लेहः
कुलत्थादिक्काथः
कुलित्थयूषः
कुलित्थसूपः
कुलित्थादिलेपः
कुशाद्यतैलघृते
कुष्ठनिदानम्‌
कुष्ठादिचूर्णम्‌
कुष्ठादिचूर्णम्‌
कुष्ठादिचूर्णम्‌
कुष्ठादितैलम्‌
कुष्ठादितैलम्‌
कुष्ठाद्याश्चत्वारः कवलग्रहाः
कुसुमिकावर्तिः
कुसुम्भतैलम्‌
कुष्ठविनाशनो लेपः

कू
कूष्माण्डखलः
कूष्माण्डरसः
कूष्माण्डादिघृतम्‌
कूष्माण्डावलेहः
कूस्तुम्बरीगुणाः

कृ
कृच्छसाध्यानि अर्शांसि
कृत्रिमविषचिकित्सा
कृमिकर्णे योगचतुष्ट्यम्‌
कृमिकुठारा गुटी
कृमिचिकित्सा
कृमिजहृद्रोगः
कृमिनिदानम्‌
कृमिजाया विशेषलक्षणम्‌
कॄमिमुद्गरो रसः
कृष्णादिलेपः
कृष्णाद्यं लोहम्‌
कृष्णाद्यो मोदकः

के
केतकीक्षारयोगः
केशरनामगुणाः
केशरपाकः
केषु ऋतुषु दोषोत्पत्तिः
केषु मासेषु दोषत्रयप्रकोपः

कै
कैशोरगुग्गुलुः
क्लैव्यचिकित्सा

को
कोकिलादिक्काथः
कोद्रवधत्तूरप्रतीकारः
कोलादिपानकम्‌
कोलमज्जादिः
कोलाद्यं घृतम्‌
कोष्ठजदाहः

क्र
क्रमप्राप्तस्य ज्वरस्य चिकित्सा
क्रव्यादरसः

क्रु
क्रुद्धादिकारणत्वेन विविधा विकाराः

क्रो
क्रोष्टुकशीर्षः
क्रोष्टुशीर्षे गुग्गुलुः

क्क
क्कथिततक्रगुणाः
क्कथितदुग्धगुणाः

क्का
क्काथः ( साधारणः )
क्काथः ( लवङ्गपथ्ययोः )

क्ष
क्षतकासः
क्षतजदाहः
क्षतजा तृष्णा
क्षयकासः
क्षयजकासः
क्षयजकासस्य पुनरसाध्यत्वम्‌
क्षयजस्वरभेदः
क्षयरोगचिकित्सा
क्षयजा तृष्णा
क्षवथुः

क्षा
क्षारकल्पना
क्षारद्वयम्‌
क्षारद्वयचूर्णम्‌
क्षारताम्ररसः
क्षारत्रयम्‌
क्षारपञ्चकम्‌
क्षारभाविता पिप्पली
क्षाराणां प्रयोगः
क्षाराष्टकम्‌

क्षी
क्षीरघृतम्‌
क्षीरदोषनिदानम्‌
क्षीरमण्डूरम्‌
क्षीरमित्राणि
क्षीरामलकघृतम्‌
क्षीरामित्राणि

क्षु
क्षुद्ररोगचिकित्सा
क्षुद्ररोगनिदानम्‌
क्षुद्रश्वासलक्षणम्‌
क्षुद्रादिक्काथः
क्षुद्रावलेहः
क्षुद्रा हिक्का

क्षौ
क्षौद्रार्धभागघृतम्‌
क्षौमादितैलगुणाः


खण्डकाद्यवलेहः
खण्डकूष्माण्डः
खण्डपिप्पल्यवलेहः
खण्डपिप्पल्यवलेहः
खण्डार्द्रकयोगः
खदिरादिगुटिका
खदिरादिगुटिका
खदिरोदकम्‌
खर्जूरादिचूर्णम्‌
खर्जूरादिचूर्णम्‌
खर्जूरादिलेहः
खर्जूरासवः
खर्परम्‌
खल्ली

खा
खण्डवचूर्णम्‌
खादिरासवः


गजमूत्रम्‌
गण्डमालाकण्डनो रसः
गण्डमालापचीचिकित्सा
गण्डूषः
गण्डूषः
गदनिहान्मन्डूराद्योऽरिष्टः
गन्धकतैलम्‌
कन्धकरसायनम्‌
गन्धकः
गन्धकादियोगः
गन्धकादिलेपः
गन्धपूतनाग्रहदुष्टस्य चिकित्सा
गन्धपूतनालक्षणम्‌
गन्धर्वजुष्टः
गम्भीरा हिक्का
गरनाशनरसः
गरुडाञ्जनम्‌
गर्भनिवारणम्‌
गर्भपातनविधिः
गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानम्‌
गलगण्डचिकित्सा
गलरोगाः
गव्यघृतगुणाः
गव्यनवनीतम्‌

गा
गार्दभं पयः
गार्दभमूत्रम्‌

गु
गुग्गुलवः
गुग्गुलुवटकः
गुञ्जागुणाः
गुञ्जागर्भरसः
गुञ्जातैलम्‌
गुञ्जातैलम्‌
गुञ्जामूलाद्यञ्जनम्‌
गुटिका
गुडः
गुडाद्यं चूर्णम्‌
गुडाद्यो मोदकः
गुडाद्यो योगः
गुडावलेहः
गुदूचीघृतम्‌
गुडूछीसत्त्वगु०
गुडूच्यादिक्काथः
गुडूच्यादिक्काथः
गुडूच्यादितैलम्‌
गुडूच्यादिपाचनम्‌
गुडूच्यादिमोदकः
गुडूच्यादिलेपः
गुडूच्यादिलेपःक्काथः
गुडूच्याद्यञ्जनम्‌
गुदपाके रसाञ्जनम्‌
गुल्मकुठारो रसः
गुल्मनिदामम्‌

गृ
गृध्रसी
गृध्रसीकलायखञ्जपङ्गुषु
गृहगोधिकाविषकार्यम्‌

गै
गैरिकम्‌

गो
गोक्षुरादिगुटी
गोक्षुराद्यं घृतम्‌
गोक्षूरचूर्णम्‌
गोधामांसगु०
गोधूमपायसम्‌
गोधूमप्रयोगः
गोमक्षिकायां योगः
गोमूत्रगु०
गोमूत्रमण्डूरम्‌
गोरक्षवटी

गौ
गौरवम्‌
गौराद्यं घृतम्‌
गौराद्यं सर्पिः
गौरीपाषाणभेदः

ग्र
ग्रन्थप्राशस्त्यम्‌
ग्रन्थान्तरे वमनविधिः
ग्रन्थिकादिक्काथः
ग्रन्थिचिकित्सा
ग्रहग्रस्तबालरोगोपक्रमः
ग्रहणीकपाटः
ग्रहणीगजकेसरीरासः
ग्रहणिचिकित्सा
ग्रहणीनिदानम्‌

ग्री
ग्रीष्मेहिताहितम्‌
ग्लानेर्लक्षणम्‌


घृतकल्कावलेहादि
घृततैलपाचितभक्ष्यगुणाः


चटकमांसगु०
चणकयूषः
चतुरूषणम्‌
चतुःसमं लोहम्‌
चतुःषष्टिशृङ्ग्यादिक्काथः
चतुर्दशाङ्गलोहम्‌
चतुर्मुखरसः
चतुर्मूर्तीरसः
चन्दनम्‌
चन्दनबलालाक्षादितैलम्‌
चन्दनबलालाक्षादितैलम्‌
चन्दनादिचूर्णम्‌
चन्दनादिचूर्णम्‌
चन्दनादितैलम्‌
चन्दनादितैलम्‌
चन्दनादितैलम्‌
चन्दनादिलेपः
चन्दनादिवर्तिः
चन्दनाद्यं यमकम्‌
चन्दनावलेहः
चन्द्रकलारसः
चन्द्रकलारसः
चन्द्रकलारसः
चन्द्रकला वटी
चन्द्रप्रभा गुटी
चन्द्रप्रभा वटी
चन्द्रप्रभावर्तिः
चन्द्रशेखररसः
चन्द्रोदयवटी
चन्द्रोदयवर्तिः
चरकपाठे भस्मकः
चर्मकीलप्राप्तिपूर्वकमर्शोलक्षणम्‌
चविकासवः
चव्यादिघृतम्‌
चव्यादिचूर्णम्‌

चा
चाणकसूपः
चातुर्जातम्‌

चि
चिकित्साद्वारेण कासस्य साध्ययाप्यत्वम्‌
चिकित्सासारादञ्जनधूपने
चिञ्चाक्षारादिशङ्खवटी
चित्तविभ्रमः
चित्तविभ्रमचिकित्सा
चित्रकादियवागूः
चित्रकादिगुटिका
चित्रकादिचूर्णम्‌
चित्रकादितैलम्‌
चित्रकाद्यं घृतम्‌
चित्रकाद्यं घृतम्‌
चित्रकादिक्काथः
चित्रहरीतकी
चित्राङ्गमांसगु०
चिरन्तनवनीतगु०

चु
चुक्राद्यंतैलम्‌

चो
चूर्णकल्पना

च्य
च्यवनप्राश्यावलेहः


छर्दिचिकित्सा
छार्दिनिदानम्‌
छर्द्यन्तकरसः
छर्द्यतीसारचिकित्सा
छागमांसगुणाः
छागमूत्रगु०
छुच्छुन्दरीतैलम्‌


जम्ब्वाद्यं तैलम्‌
जम्ब्वाम्रपल्लवादिक्काथः
जलगु०
जलजामृतरसः
जलमृतलक्षणम्‌
जलौकाविषकार्यम्‌

जा
जाङ्गलमांसगु०
जातीपत्रादिचूर्णम्‌
जातीफलाद्यं चूर्णम्‌
जात्यादिघृतम्‌
जात्यादितैलम्‌
जात्यादिधूमः
जाम्ब्वादियोगः
जालिनीपिटिका

जि
जिव्हकचिकित्सा
जिव्हकलक्षणम्‌
जिव्हापरीक्षा
जिव्हास्तम्भः
जिव्हास्तम्भेकल्याणकावलेहः
जिव्हारोगाः
जिह्वायां लेपः

जी
जीरकतैलम्‌
जीरकादिरसः
जीरकाद्यं चूर्णम्‌
जीरकावलेहः
जीर्णगुडगु०
जीर्णज्वराङ्कुशरसः
जीवनीयं तैलम्‌
जीवन्त्यादिघृतम्‌

जृ
जृम्भालक्षणम्‌

जे
जेपालपत्रवटी

जै
जैपालः
जैपालशुद्धिः

ज्यो
ज्योतिष्मतीतैलम्‌
ज्योतिष्मतीतैलम्‌

ज्व
ज्वरचिकित्सा
ज्वरनाशनं धूपनम्‌
ज्वरनिदानम्‌
ज्वरघ्नीगुटिका
ज्वरमुरारिः
ज्वरातिसारः
ज्वरे पथ्यानि
ज्वरे पाचनम्‌
ज्वरेऽ‍ञ्जनधूपौ


टङ्कणशोधनम्‌


तक्रगुणाः
तक्रपानम्‌
तक्र सिद्धभक्तम्‌
तक्रहरीतकी
तक्रादियोगः
तण्डुल पायसम्‌
तत्र ( राजयक्ष्मणि कारणचतुष्ट्यम्‌ )
तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम्‌
तन्द्रालक्षणम्‌
तन्द्रिकचिकित्सा
तन्द्रिकसन्निपातः
तमकलक्षणम्‌
तमकस्यैव प्रतमकसंज्ञा
तमाखुगुणाः
तरुणज्वरे वमनदीनि
तरुणज्वरे हितानि
तस्य ( अम्लपित्तस्य चि० )
तस्य ( उदरस्य चिकित्सा )
तस्य ( उपदंशस्य चि० )
तस्य ( उरोग्रहस्य चि० )
तस्य ( कासस्य सङ्ख्या )
तस्य ( कासस्य संप्राप्तिः )
तस्य ( कुष्ठस्य चि० )
तस्य ( गुल्मस्य चि० )
तस्य ( दग्धव्रणस्य चि० )
तस्य ( नाडीव्रणस्य चि० )
तस्य ( परिणामशूलस्य चि० )
तस्य ( पानात्ययस्य उपद्रवः )
तस्य ( पानात्ययस्य चि० )
तस्य ( बहुमूत्रमेहस्य चि० )
तस्य ( भग्नव्रणस्यचि) )
तस्य ( भूतजदोषस्य चि० )
तस्य ( भूतोत्मादस्य चि० )
तस्य ( वातादिवृद्धेश्चि० )
तस्य ( मूत्राघागस्य चि० )
तस्य ( मेदोरोगस्य चि० )
तस्य ( मेहस्य चि० )
तस्य ( वातदृद्रोगस्य चि० )
तस्य ( विसर्पस्य चि० )
तस्य ( विस्फोटस्य चि० )
तस्य ( व्रणशोधस्य चि० )
तस्य ( शीतपित्तोदर्दकोठस्य चि० )
तस्य ( शूकरोगस्य चि० )
तस्य ( शोधस्य चि० )
तस्य ( श्लीपदस्य चि० )
तस्य ( श्वासस्य पूर्वरूपम्‌ )
तस्य ( सद्योव्रणस्य चि० )
तस्य ( स्नायुकस्य चि० )
तस्य ( आक्षेपकस्यासाध्यलक्षणम्‌ )
तस्य ( अपस्मारस्य पूर्वरूपम्‌ )
तस्य ( आमस्य प्रतीकारः )
तस्याः ( मूर्च्छाया चि० )
तस्याः ( मूर्च्छायाःपूर्वरूपम्‌ )
तस्य ( अरोचकस्य चि० )
तस्याः ( वातव्याधेश्चिकत्सा )
तस्याः ( छर्देरुपद्रवाः )
तस्याः ( छर्द्याःपूर्वरुपम्‌ )
तस्या ( अश्मर्याश्चिकि० )
तस्य ( अर्शसः वातादिभेदेन लक्षणम्‌ )
तस्य ( उदावर्तस्य चि० )
तस्य ( उन्मादस्य रूपम्‌ )
तस्य ( उरःक्षतस्य चि० )
तस्य ( ऊरुस्तम्भस्य चि० )

ता
ताम्रम्‌
ताम्रपर्पटीरसः
ताम्रमारणम्‌
ताम्रशोधनम्‌
तारगुणाः
तारमाक्षिकम्‌
तारमाक्षिकमारणम्‌
तारमाक्षिकशोधनम्‌
तालकगुणाः
तालकमारणम्‌
तालकविधिः
तालकशोधनम्‌
तालकसत्त्वम्‌
तालीसाद्यं चूर्णम्‌
तालीसाद्यं चूर्णम्‌
तालीसाद्यं चूर्णम्‌
तालीसाद्यं चूर्णम्‌
तासां ( छर्दीनां संप्राप्तिः )
तासां ( हिक्कानां नामानि )

ति
तिक्तजदाहः
तिक्तद्रुमाः
तित्तिरगुणाः
तिलतैलमु०

तु
तुलादिमोदकः
तुत्थम्‌
तुत्थगुणाः
तुम्बीतैलम्‌
तुलस्यादिक्काथः

तू
तूनीलक्षणम्‌

तृ
तृष्णायां लेपाः

ते
तेन ( कासेनोपद्रवाः )
तेन श्वासवेगेन प्रताम्यति
तेषामजीर्णानां कारणम्‌

त्र
त्रपुताम्रम्‌
त्रपुसबीजादि
त्रयोदशाङ्गगुग्गुलुः

त्रि
त्रिकटुः
त्रिकटुकाद्यं चूर्णम्‌ लेहश्च
त्रिकण्टकादिगुग्गुलवः
त्रिकण्टकादि चूर्णम्‌
त्रिकण्टकादियोगः
त्रिकण्ठकादिक्काथः
त्रिकण्टकाद्यं घृतम्‌
त्रिजातगुटिका
त्रिदोषकृच्छ्रम्‌
त्रिदोषगुल्मचि०
त्रिदोषछर्दिः
त्रिदोषजा छर्दिः
त्रिदोषद्विदोषजमदात्ययः
त्रिदोषजारोचकः
त्रिदोषशूलचि०
त्रिदोषहृद्रोगः
त्रिपुरभैरवोरसः
त्रिफला
त्रिफलाकल्कः
त्रिफलाक्काथः
त्रिफलागुग्गुलुः
त्रिफलागुटिका
त्रिफलाचूर्णम्‌
त्रिफलादिकल्कः
त्रिफलादिक्काथः
त्रिफलादिक्काथः
त्रिफलादिघृतम्‌
त्रिफलादिचूर्णम्‌
त्रिफलादियोगः
त्रिफलाद्यं घृतम्‌
त्रिफलाद्यं तैलम्‌
त्रिफलाद्यवलेहः
त्रिफलाद्योगुग्गुलुः
त्रिफलापिप्पलीचूर्णम्‌
त्रिभुवनकीर्तिरसः
त्रिमूर्तिरसः
त्रिफलामोदकः
त्रिविक्रमरसः
त्रिवृताद्यं घृतम्‌

त्रै
त्रैलोक्य चिन्तामणिः
त्रैलोक्यतापहरः
त्रैलोक्यनाथरसः

त्र्यू
त्र्यूषणम्‌
त्र्यूषणादिघृतम्‌
त्र्यूषणादिवर्तिः
त्र्यूषणाद्यं लोहम्‌


दग्धमत्स्यमांसगु०
दधिकादिघृतम्‌
दधिगु०
दध्युत्थरसादिः
दन्तरोगाः
दरदादिलेपः
दर्वीकरलक्षणम्‌
दशमूलम्‌
दशमूलघृतम्‌
दशमूंलहरीतकी
दशमूलादिक्काथः
दशमूलादिक्काथः
दशमूलादिक्काथः
दशमूलादिक्काथः
दशमूलादिघृतम्‌
दशमूलादितैलम्‌
दशमूलादितैलघृते
दशमूलादियोगः
दशमूलादियोगः
दशमूलाद्यं घृतम्‌
दशमूल्याद्यष्टादशाङ्गः
दशसारचूर्णम्‌
दशाङ्गलेपः

दा
दाडिमपुटपाकौ
दाडिमादियोगः
दाडिमावहलेहः
दाडिमाष्टकम्‌
दार्वादियोगः
दार्व्यादिः
दार्व्याद्यञ्जनम्‌
दाहचिकित्सा
दाहनिदानम्‌

दी
दीपिकातैलम्‌

दु
दुग्धगु०
दुग्धालोडितपिष्टभक्ष्यगु०
दुरालभादिक्काथः
दुरालभादिक्काथः
दुरालभादिक्काथः
दुरालभादिलेहः

दू
दूतपरीक्षा
दूर्वादितैलम्‌
दूर्वादिसर्पिः
दूर्वाद्यं घृतम्‌
दूषीविषकार्यम्‌
दूषीविषचिकित्सा

दृ
दृक्परीक्षा
दृष्टिगतरोगचिकित्सा
दृष्टिरोगाः

दे
देव्रग्रहाणां ग्रहणकालः
देवजुष्टः
देवदार्वादिक्काथः
देवदार्व्यादिलेपः
देवद्रुमादिः
देशाः

दो
दोषत्रयलक्षणानि
दोषत्रयलक्षणानि
दोषत्रयशमनम्‌

द्र
द्रवंतीनागवटी

द्रा
द्राक्षादिक्काथः
द्राक्षादिक्काथः
द्राक्षादिगुटिका
द्राक्षादिचूर्णम्‌
द्राक्षादिचूर्णम्‌
द्राक्षादिचूर्णम्‌
द्राक्षादिचूर्णम्‌
द्राक्षादि घृतम्‌
द्राक्षाद्यं घृतम्‌
द्राक्ष्याद्यं घृतम्‌
द्राक्षापाकः
द्राक्षादिपानकानि
द्राक्षामलकादिलेहः
द्राक्षासवः
द्राक्षासवः
द्राक्षासवः
द्राक्षाहरीतक्याद्यवलेहः

द्व
द्वन्द्वकासचिकित्सा
द्वन्द्वजप्रमेहचिकित्सा
द्वन्द्वजशूलचिकित्सा

द्वा
द्वात्रिंशको गुग्गुलुः
द्वादशाङ्गक्काथः

द्वि
द्वितीयधूपः
द्वितीयपटोलादिक्काथः
द्वितीयलघुविशगर्भतैलम्‌
द्वितीयस्त्रैलोक्यचिन्तामणिः
द्वितीयहेमगर्भपोटलीरसः
द्वितीयोऽग्निकुमारः
द्वितीयोवान्तित्दृद्रसः
द्विपञ्चमूलादिक्काथः


धनञ्जयवटी

धा
धातुकुपितलक्षणम्‌
धातुक्षयजदाहः
धात्रीफलादिसेचनम्‌
धात्र्यवलेहः
धात्वादीनां लक्षणशोधनमारणगु०
धान्यकम्‌
धान्यकादियोगः
धान्यगोक्षुर्याद्यं घृतम्‌
धान्यतैलगु०
धान्यादिपानकम्‌
धान्यादिफलकन्दशाकगु०
धान्याभ्रकम्‌
धान्याम्लादिः
धारोष्णगु०

धू
धूपः
धूपः
धूपम्‌

ध्व
ध्वजवृद्धिकरणम्‌


नयनशाणनामाञ्जनम्‌
नयनामृतम्‌
नलादिक्काथः
नवकगुग्गुल्लः
नवकार्षिकक्काथः
नवज्वरेभाङ्कुशः
नवनीतम्‌
नवरत्नराजमृगाङ्क
नवाङयूषः
नवायसचूर्णम्‌
नस्यम्‌
नस्यम्‌

ना
नागम्‌
नागगु०
नागभस्मयोगः
नागरादिचूर्णम्‌
नागरादिक्काथः
नागरादितैलम्‌
नागरादिलेपनम्‌
नागराद्यं चूर्णम्‌
नागवल्लभः
नागशोधनम्‌
नाडिपरीक्षा
नाडिव्रणनिदानम्‌
नाभिशोथे स्वेदः
नाराचघृतम्‌
नाराचचूर्णम्‌
नाराचरसः
नाराचो रसः
नारायणघृतम्‌
नारायणचूर्णम्‌
नारायणतैलम्‌
नारिकेलखण्डपाकः
नासारोगचिकित्सा
नासारोगाधिकारः

नि
नित्यप्रकारः
नित्योदितोरसः
निदिग्धिकादियोगः
निम्बादिकल्कः
निम्बादिक्काथः
निम्बादिघृतम्‌
निम्बुपानकम्‌
निरुत्त्थानम्‌
निर्गुण्डितैलम्‌
निर्गुण्ड्यादिक्काथः
निर्गुण्ड्यादितैलम्‌
निशात्रिफलादियोगः
निषिद्धमुष्णोदकम्‌
निष्ठीवनम्‌
निष्पावसूपः
निःसारदुग्धदधिगु०

नी
नीलकालमेहौ

नू
नूतनघृतगु०

ने
नेत्ररोगचिकित्सा
नेत्ररोगाधिकारः

नै
नैगमेयग्रहदुष्टस्य चिकित्सा
नैगमेयग्रहलक्षणम्‌

न्य
न्यग्रोधादिचूर्णम्‌
न्यग्रोधादिलेपः
न्यग्रधादिलेपः


पक्कातिसारचिकित्सा
पक्काशयकुपितस्य  लक्षणम्‌
पक्काशयगतलक्षणम्‌
पक्षवधः
पञ्चकोलम्‌
पञ्चकोलादिचूर्णम्‌
पञ्चजीरकपाकः
पञ्चतिक्तघृतम्‌
पञ्चतिक्तकं घृतम्‌
पञ्चतिक्तकं घृतम्‌
पञ्चतिक्तं घृतम्‌
पञ्चनिम्बचूर्णम्‌
पञ्चभृङ्गगुणाः
पञ्चमुष्टिकलेपः
पञ्चमूलादिक्काथः
पञ्चमूलादिक्काथः
पञ्चमूलादिक्काथः
पञ्चमूलाद्यं घृतम्‌
पञ्चमूलाद्यं घृतम्‌
पञ्चमूलाद्यं तैलम्‌
पञ्चमूलीकषायः
पञ्चमूल्यादियूषः
पञ्चवक्त्ररसः
पञ्चवल्कलानि
पञ्चसमचूर्णम्‌
पञ्चसारम्‌
पञ्चसुगन्धिकगुणाः
पञ्चाङ्गानि
पञ्चामृतपर्पटिरसः
पञ्चामृतरसः
पञ्चामृतरसः
पञ्चामृतरसः
पञ्चामृताख्यो रसः
पटोलादिक्काथः
पटोलादिक्काथः
पटोलादिक्काथः
पटोलादिक्काथः
पटोलादिलेपः
पटोलाद्यं घृतम्‌
पटोलाद्यं घृतम्‌
पटोलाद्यं चूर्णम्‌
पटोलीतैलम्‌
पथ्यम्‌ ( ग्रहणीरोगिणः )
पथ्यम्‌ ( स्वरभेदिनः )
पथ्यम्‌ ( मूर्च्छामयिनः )
पथ्यम्‌ ( पानात्ययस्य )
पथ्यम्‌ ( अश्मरिरोगिणां )
पथ्यापथ्यम्‌ ( अर्शरोगिणां )
पथ्यापथ्यम्‌ ( पाण्डुरोगिणः )
पथ्यापथ्यम्‌ ( कासिनः )
पथ्यापथ्यम्‌ ( हिक्किनां )
पथ्यापथ्यम्‌ ( श्वासिनः )
पथ्यापथ्यम्‌ ( अरुचिरोगिणः )
पथ्यापथ्यम्‌ ( छर्दिरोगिणः )
पथ्यापथ्यम्‌ ( तृषातुरस्य )
पथ्यापथ्यम्‌ ( दाहवतां )
पथ्यापथ्यम्‌ ( उन्मादगदिनः )
पथ्यापथ्यम्‌ ( अपस्मारगदिनः )
पथ्यापथ्यम्‌ ( वातरोगिणः )
पथ्यापथ्यम्‌ ( वातरक्तगदिनः )
पथ्यापथ्यम्‌ ( ऊरुस्तम्भविकारिणः )
पथ्यापथ्यम्‌ ( आमवातार्तिनः )
पथ्यापथ्यम्‌ ( शूलिनः )
पथ्यापथ्यम्‌ ( गुल्मरोगिणः )
पथ्यादिचूर्णम्‌
पथ्यादिलेपः
पथ्याद्यं लोहम्‌
पथ्यापथ्यविधिः
पद्मकं घृतम्‌
पद्मकाष्ठादितैलम्‌
पयःफेनगुणाः
परमदः
परिणामशूलनिदानम्‌
परिणामशूलिनः पथ्यापथ्यम्‌
परिभाषा
पर्पटाः
पर्पटीरसः
पलाशक्षारघृतम्‌
पलाशपुष्पाणां क्काथः

पा
पाकाः
पाचनम्‌
पाटनम्‌
पाठादितैलम्‌
पाण्डुरोगचिकित्सा
पाण्डुरोगनिदानम्‌
पाड्णुरोगावस्थायां हलीमकम्‌
पादचतुष्टयम्‌
पाददाहः
पादहर्षः
पानककवलग्रहौ
पानकानि
पानाजीर्णपानभ्रमौ
पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानचिकित्से
पायसम्‌
पारदः
पार्दस्य गुणागुणाः
पारदादिचूर्णम्‌
पारदादिचूर्णम्‌
पारदादिमलहरः
पाशुपतोरसः
पाषाणभेदादिः
पाषाणभेदपाकः
पाषाणवज्रकरसः

पि
पिण्डतैलम्‌
पितृग्रहजुष्टः
पित्तकासे बलादिक्काथः
पित्तकृच्छ्रम्‌
पित्तगुल्मचिकित्सा
पित्तग्रहणीचिकित्सा
पित्तच्छर्द्या चन्दनपानकम्‌
पित्तजा तृष्णा
पित्तजा मूर्च्छा
पित्तजारोजकः
पित्तज्वरलक्षणम्‌
पित्तज्वरे पाचनम्‌
पित्ततृष्णा
पित्तनाशनी पिण्डिका
पित्तपानात्ययचिकित्सा
पित्तमेहचिकित्सा
पित्तशूलचिकित्सा
पित्तश्लेष्मज्वरलक्षणम्‌
पित्तश्लेष्मज्वरे पाचनम्‌
पित्तश्लेष्मातिसारचिकित्सा
पित्तहृद्रोगः
पित्तस्वरभेदः
पित्तातिसारचिकित्सा
पित्तार्शोलक्षणम्‌
पित्ताश्मरी
पित्तोन्मादलक्षणम्‌
पिप्पलीकल्कः
पिप्पलीघृतम्‌
पिप्पलीपाकः
पिप्पलीवर्धमानम्‌
पिप्पलीशुद्धिः
पिप्पल्यरिष्टः
पिप्पल्यादिक्काथः
पिप्पल्यादिगुटिकाञ्जनम्‌
पिप्पल्यादिघृतम्‌
पिप्पल्यादिचूर्णम्‌
पिप्पल्यादिचूर्णम्‌
पिप्पल्यादिचूर्णम्‌
पिप्पल्यादियोगः
पिप्पल्याद्यञ्जनम्‌
पिप्पल्याद्यवलेहः
पिशाचजुष्टः
पिष्टभक्ष्यजनितगुणाः

पु
पुटपाककल्पना
पुनर्नवादिक्काथः
पुनर्नवादिघृतम्‌
पुनर्नवादिस्वेदः
पुनर्नवाद्यं चूर्णम्‌
पुनर्नवाद्यञ्जनम्‌
पुनर्नवावलेहः
पुनर्नवासवः
पूरणपोलिका
पुराणघृतम्‌
पुराणज्वरे हितानि
पुरीषक्षयः
पुष्करादिक्काथः
पुष्कराद्यं चूर्णम्‌
पुष्पाक्षादिरसक्रिया
पुष्यानुगं चूर्णम्‌

पू
पूगपाकः
पूगमदप्रतीकारः
पूतनालक्षणम्‌
पूतनाग्रहदुष्टस्य चिकित्सा

पृ
पृथुकादयः

पै
पैत्तिककासः
पैत्तिकचिकित्सा
पैत्तिकमदात्ययः
पैत्तिकस्वरभेदः
पैत्तिकापस्मारः

पो
पोलिका

प्र
प्रकृतिः
प्रतापलङ्केश्वरोरसः
प्रतापाग्निकुमारोरसः
प्रतिश्यायप्रतीकारः
प्रतूनीलक्षणम्‌
प्रत्यष्ठीला
प्रत्याध्मानोरुस्तम्भयोः कल्कादि
प्रदरचिकित्सा
प्रदरनिदानम्‌
प्रमेहपिटिकाः
प्रेमेहे दूष्यवर्गः
प्रमेहिनां पथ्यापथ्यम्‌
प्रलापकलक्षणम्‌
प्रलापचिकित्सा
प्रवालपञ्चामृतरसः
प्रवाहिका
प्रसारिणीतैलम्‌
प्रसूताया उदरस्थापरोपद्रवाः

प्रा
प्राचेतसं चूर्णम्‌
प्राणदार्पपटी
प्राणदोमोदकः


फलघृतम्‌
फलत्रिकादिः
फलवर्तयः

फा
फाण्टकल्पना
फाणितम्‌


बब्बूलबीजादिलेपः
बलाद्यं घृतम्‌
बलाद्यं घृतम्‌
बहिरायामलक्षणम्‌
बहुमूत्रमेहनिदानम्‌

बा
बाधिर्यम्‌
बालरोगाधिकारः
बालरोगे पर्पटीरसः
बाहुशालगुडः

बि
बिडालकः
बिन्दुघृतम्‌
बिभीतकादिलेपः
बिभीतकावलेहः
बिल्वतैलम्‌
बिल्वाद्यं घृतम्‌

बी
बीजपूरादिपाचनम्‌
बीभत्सादिपञ्चवमिषु

बृ
बृहत्क्रव्यादः
बृहत्पटोलादिक्काथः
बृहत्सिन्दूराद्यं तैलम्‌
बृहन्नवायसम्‌
बृहन्मञ्जिष्टादि
बृहन्मरीच्याद्यं तैलम्‌
बृहन्मरीच्याद्यं तैलम्‌
बृहद्भल्लातकलेहः
बृहल्लाक्षादितैलम्‌

बो
बोलपर्पटि
बोलपर्पटी

ब्रा
ब्राह्मीघृतम्‌
ब्राह्म्यादिकल्कः


भक्तगुणाः
भगन्दरचिकित्सा
भगन्दरनिदानम्‌
भग्ननेत्रः ( सन्निपातभेदः )
भगन्नेत्रचिकित्सा
भग्नव्रणनिदानम्‌
भद्रमुस्तादिवटिका
भद्रमुस्तादिक्काथः
भयशोकातिसारचिकित्सा
भरित्थम्‌
भल्लातकादिः
भल्लातकक्षारः
भलातकादिलेपः
भल्लातकावलेहः
भस्मकरोगनिदानचिकित्से
भस्मकलक्षणम्‌

भा
भागोत्तरवटी
भार्ग्यादिक्काथः
भार्ग्यादिचूर्णम्‌
भार्ग्यादिचूर्णम्‌
भार्ग्यादिलेहः
भास्करलवणाद्यं चूर्णम्‌

भी
भीममण्डुरम्‌
भीमसेनीकर्पूरः

भु
भुक्तोद्भवा तृष्णा

भू
भूतभैरवरसः
भूतोन्मादनिदानम्‌
भूनागसत्त्वमयूरपक्षसत्त्वगु०
भूनिम्बादिकल्कः
भूनिम्बादिक्काथः
भूनिम्बादिक्काथः
भूनिम्बादिक्काथः

भृ
भृङराजतैलम्‌
भृङ्गराजतैलम्‌
भृङ्गीमत्स्यविषचिकित्सा
भृष्टतण्डुलभक्तम्‌

भे
भेदादिप्रणीतं सुदर्शनचूर्णम्‌

भ्र
भ्रमरविषचिकित्सा


मकुष्ठयूषः
मकुष्ठसूपः
मक्कलस्य चिकित्सा
मक्षिकाविडवलेहः
मङ्गलाचरणम्‌
मञ्जिष्ठाद्यं तैलम्‌
मण्डगुणाः
मण्डुकविषचिकित्सा
मण्डुकरणम्‌
मण्डूरवज्रवटकः
मण्डुरवटकाः
मण्डूरलवणम्‌
मण्डुराद्योऽरिष्टः
मत्स्यविषकार्यं
मत्स्यादिजलजन्तवः
मदेभसिंहसूतोरसः
मदेभसिंहसूतोरसः
मद्यजदाहः
मद्यजा मूर्च्छा
मधुगुणाः
मधुपिप्पल्यादियोगः
मधुमण्डूरः
मधुरज्वरलक्षणम्‌
मधुरत्रिकम्‌
मधुवचायोगः
मधुशर्करा
मधुसूक्तरसः
मधूच्छिष्टाद्यं तैलम्‌
मध्यमज्वरे हितानि
मध्यमपञ्चमूलानि
मध्यममदः
मध्यमलाक्षादितैलम्‌
मनःशिला
मनःशिलागुणाः
मनःशिलादियोगः
मनःशिलादिलेपः
मनःशिलाशोधनविधिः
मनोदुःख्जविकारः
मन्ददधिगुणाः
मयूरपक्षभस्मावलेहः
मयूरमांसगुणाः
मयूराद्यं घृतम्‌
मरचिशुद्धिः
मरीच्यादिगुटिका
मरीच्याद्यं चूर्णम्‌
मरीच्यादिमोदकः
मरीच्यादियोगः
मर्माभिघातज दाहः
मलपरीक्षा
मशकविषलक्षणम्‌
मसूरयूषः
मसूरसूपः
मसूरिकाचिकित्सा
मसूरिकानिदानम्‌
महती हिक्का
महाकनकसिन्दूररसः
महाकषायः
महास्वदिरघृतम्‌
महाज्वराङ्कुशः
महातिक्तकं घृतम्‌
महापैशाचघृतम्‌
महाबलातैलम्‌
महारास्नादिः
महालक्ष्मीनारायणतैलम्‌
महावङ्गेश्वरः
महावासादिक्काथः
महाविषगर्भतैलम्‌
महाशाल्बणयोगः
महाश्वासलक्षणम्‌
महाषट्पलं घृतम्‌
महासुगन्धितैलम्‌

मा
मांसगुणाः
मांसमेदोगतानिललक्षणम्‌
मांस्यादिलेपः
माञ्जिष्ठमेहः
मातुकलुङ्गकेसरगुणाः
मातुलुङ्गादियोगः
मातुलुङ्गादियोगः
मात्रा
मानकमूलादि
मानुषं पयः
मानुषं मूत्रम्‌
माषतैलम्‌
माषपर्पटः
माषसूपः
माहिषघृतगुणाः
माहिषं नवनीतम्‌
माहिषं पयः
माहिषं मूत्रम्‌
माहिश्वरघृतम्‌
माहेश्वरधूपः
माहेश्वरधूपः

मु
मुक्तादिमहाञ्जनम्‌
मुक्तापञ्चामृतरसः
मुखधावनम्‌
मुखमण्डनिकालक्षणम्‌
मुखमण्डनिकाग्रहदुष्टस्य चिकित्सा
मुखरोगाणां चिकित्सा
मुखरोगनिदानानि
मुखरोगेष्वसाध्याः
मुद्गकषायः
मुद्गतण्डुलकृशरा
मुद्गपर्पटाः
मुद्गयूषः
मुद्गवटी
मुद्गसूपाः
मुद्गाद्यं घृतम्‌
मुद्गामलकयूषः
मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम्‌
मुसल्यादिचूर्णम्‌
मुस्तकमूलयोगः
मुस्तकादिस्वरसः

मू
मूढगर्भाचिकित्सा
मूत्रकृच्छचिकित्सा
मूत्रकृच्छ्रनिदानम्‌
मूत्रकृच्छे पथ्यापथ्यम्‌
मूत्रपरीक्षा
मूत्राघातनिदानम्‌
मूत्राघातिनः पथ्यापथ्यम्‌
मूत्रातिसारचिकित्सा
मूत्राष्टकम्‌
मूत्राष्टकम्‌
मूर्च्छानिदानम्‌
मूर्च्छामयिनःअपथ्यम्‌
मूर्च्छायां रसः
मूर्वाद्युद्वर्तनम्‌
मूषकतैलम्‌

मृ
मृतसञ्जीवनी वटिका
मृतसञ्जीवनोरसः
मृत्युच्छर्दिघृतम्‌

मे
मेघनादरसः
मेघनादरेचनरसः
मेदोजस्वरभेदः
मेदोरोगनिदानम्‌
मेहकुञ्जरकेसरीरसः
मेहनिदानम्‌
मेहान्तरो रसः

मो
मोरिकामांसगुणाः


यक्षकर्दमगुणाः
यक्षग्रहजुष्ठः
यमला हिक्का
यवागूः
यवादिलेपः
यवानीखाण्डवचूर्णम्‌
यवान्यादिचूर्णम्‌
यष्ठीमध्वादितैलम्‌
यष्ट्याद्यं घृतम्‌
यश्ठ्याह्वादिनावनाञ्जने

यू
यूषः
यूषाः

यो
योगतः कूश्माण्डादिः
योगतः पद्मकाद्यं घृतम्‌
योगतरङ्गिण्यां घृतम्‌
योगतरङ्गिण्यां पर्पटक्काथः
योगतरङ्गिण्यां दशमूलादियोगः
योगतरङ्गिण्याःसितकुसुमबलादियोगः
योगतो निर्गुण्ड्यादिनावनम्‌
योगरत्नसमुच्चये लघुसुदर्शनचूर्णम्‌
योगरत्नावल्या महारसोनपिण्डः
योगराजगुग्गुलुः
योगसाराज्जम्बूपल्लवादिः
योगसाराज्जीरकाद्यो धूपः
योगसारादश्वत्थवल्कलादिः
योगसाराद्वमनामृतयोगः
योनिकन्दनिदानम्‌
योनिरोगाधिकारः


रक्तगन्धजमूर्च्छा
रक्तगुल्मप्रतीकारः
रक्तजचिकित्सा
रक्तजदाहः
रक्तपित्तकुलकुठारो रसः
रक्तपित्तचिकित्सा
रक्तपित्तनिदानम्‌
रक्तमेहः
रक्तशाल्यादियोगः
रक्तष्ठीवी
रक्तष्ठीवीचिकित्सा
रक्तस्रुतिः
रक्तातिसारचिकित्सा
रक्ताधिकलक्षणम्‌
रक्तार्शसि वातादीनामनुबन्धः
रक्तार्शोलक्षणम्‌
रतिवृद्धिकरो मोदकः
रत्नगर्भपोटलीरसः
रसगन्धकयोगः
रसपर्पटी
रसबन्धनम्‌
रसभस्मयोगः
रसमारणम्‌
रसरत्नप्रदीपादुन्मादगज केसरीरसः
रसरत्नप्रदीपान्मृगाङ्कः
रसरत्नप्रदीपात्स्मृतिसागररसः
रसराजः
रसवैकृतियोगः
रसशेषलक्षणम्‌
रससारः
रससिन्दूरः
रसस्य मुखकरणम्‌
रसाञ्जनादिचूर्णम्‌
रसाञ्जनादियोगः
रसादिगुटिका
रसादिगुटिका
रसादिचूर्णम्‌
रसादियोगः
रसादिलेपः
रसादीनां पाकलक्षणम्‌
रसामृतम्‌
रसायनफलम्‌
रसायनभैरवः
रसायनलक्षणम्‌
रसायनाधिकारः
रसाला शिखरिणी
रसेन्द्रस्य पथ्यापथ्यानि
रसोनकल्कम्‌

रा
राक्षसजुष्टः
रागखाण्डवः
राजमाषसूपः
राजयक्ष्मचिकित्सा
राजयक्ष्मनिदानम्‌
राजयक्ष्मपूर्वरूपम्‌
राजमृगाङ्कः
राजिकातैलम्‌
रात्रिचर्या
रात्रिसेवितोष्णोदकगुणाः
रामठायिगोः
रामफलगुणाः
रायपुरी
रास्नादिचूर्णम्‌
रास्नादिपञ्चदशकम्‌
रास्नाद्वादशकम्‌
रास्नाद्यो गुग्गुलुः
रास्नाद्यो गुग्गुलुः
रास्नापञ्चकम्‌
रास्नापूतिकतैलम्‌
रास्नासप्तकम्‌

री
रीतिकांस्ये

रु
रुद्गाहकः
रुद्गादकस्य चिकित्सा

रू
रूपपरीक्षा

रे
रेचनम्‌
रेवतीग्रहदुष्टस्य चिकित्सा
रेवतीग्रहलक्षणम्‌

रो
रोगविशेषे घृतनिषेधः
रोगानुसारेणौषधस्यानुपानानि
रोगिणामष्टस्थानानि लक्षयेत्‌
रोहीतकादियोगः

रौ
रौप्यम्‌
रौप्यमारणम्‌
रौप्यशोधनम्‌
ल -
लक्ष्मीनारायणरसः
लक्ष्मीविलासः
लक्ष्मीविलासतैलम्‌
लघुक्रव्यादः
लघुगङ्गाधरचूर्णम्‌
लघुचव्यादिघृतम्‌
लघुनारायणं तैलम्‌
लघुमञ्जिष्ठादिक्काथः
लघुमधूकादिफाण्टः
लघुमरीच्याद्यं तैलम्‌
लघुमालिनीवसन्तः
लघुलाक्षादितैलम्‌
लघुलायि चूर्णम्‌
लघुलोकेश्वरो रसः
लघुवाजिगन्धासर्पिः
लघुविषगर्भतैलम्‌
लघुवैश्वानरचूर्णम्‌
लघुशिवगुटिका
लघुसूरणमोदकः
लघुहिङ्ग्वादिचूर्णम्‌
लवङ्गादिचूर्णम्‌
लवङ्गादिवटी
लवणत्रयम्‌
लवणपञ्चकम्‌
लवणभास्करचूर्णम्‌
लवणषट्कम्‌
लवणादितक्रम्‌
लवणादियोगः

ला
लाक्षागुग्गुलुः
लाक्षादितैलम्‌
लाक्षादितैलम्‌
लाक्षारसविधिः
लाङ्गली
लाङ्गलीघृतम्‌
लाजसक्त्ववलेहिका
लाजादियूषः
लाजादियोगत्रयम्‌
लाजामण्डः
लावामांसगुणाः
लूताविषचिकित्सा

लो
लोकेश्वरो रसः
लोकेश्वरपोटलीरसः
लोचनशूलघ्नी पोटले
लोध्रासवः
लोहम्‌
लोहगुग्गुलुः
लोहगुग्गुलुः
लोहगुणाः
लोहमारणम्‌
लोहशोधनम्‌
लोहादिगुग्गुलुः


वशत्वगादिक्काथः
वङ्गम्‌
वङ्गगुणाः
वङ्गभस्मप्रयोगगुणाश्च
वङ्गमारणम्‌
वङ्गशोधनम्‌
वङ्गेश्वरो रसः
वङ्गेश्वरः
वज्रम्‌
वज्रकाञ्जिकम्‌
वज्रक्षारः
वज्रक्षारः
वज्रगुणाः
वज्रतैलम्‌
वज्रमारणम्‌ 
वटकाः
वटककल्पना
वडवाग्निरसः
वडवानलरसः
वमनम्‌
वमनम्‌
वयोविचारः
वरटीविषचिकित्सा
वरुणक्काथः
वरुणगणादिः
वरुणादिक्काथः
वरुणादिघृतम्‌
वर्णभेदाः
वर्धमानपिप्पलीयोगः
वर्षासु हिताहितम्‌
वल्लिजभस्मादि
वसन्तकुसुमाकरः
वसन्तकुसुमाकरः
वसन्ते हिताहितम्‌
वसामेहः

वा
वाजिगन्धाद्यं तैलम्‌
वाजिकराणि
वातकण्टकः
वातकासचिकित्सा
वातगुल्मचिकित्सा
वातग्रहणी
वातजा छर्दिः
वातजातशिरोरोमचिकित्सा
वातजा तृष्णा
वातजा मूर्च्छा
वातज्वरलक्षणम्‌
वातज्वरे पाचनम्‌
वाततृष्णा
वातनाशिनी पिण्डिका
वातपित्तज्वरलक्षणम्‌
वातपित्तज्वरे कषायः
वातरक्तचिकित्सा
वातरक्तनिदानम्‌
वातरक्ते घृतानि
वातरक्ते योगादि
वातरक्ते लेपनम्‌
वातराक्षसरसः
वातरोगनिदानम्‌
वातविध्वंसनो रसः
वातशूलचिकित्सा
वातशोथविनाशनो लेपः
वातश्लेष्मज्वरलक्षणम्‌
वातश्लेष्मज्वरे क्काथः
वातश्लेष्मातिसारचिकित्सा
वातस्वरभेदः
वातहा पोटली
वाततिसारचिकित्सा
वातादिप्रकोपः
वाताधिकलक्षणम्‌
वातार्शसो लक्षणम्‌
वाताश्मरी
वाताष्ठीलालक्षणम्‌
वातिककासः
वातिकमदात्ययः
वातिकस्वरभेदः
वातिकोपस्मारः
वातिकोरोचकः
वातोन्मादलक्षणम्‌
वानरीगुटिका
वालुकास्वेदः
वासाखण्डः
वासादिक्काथः
वासादिक्काथः
वासादिघृतम्‌
वासासूतः
वासावलेहः

वि
विकृतिः
विच्छीन्नश्वासलक्षणम्‌
विजयभैरवतैलम्‌
विजयेश्वरो रसः
विडङ्गादिक्काथः
विडङ्गादिगुग्गुलुः
विडङ्गादिचूर्णम्‌
विडङ्गादिचूर्णम्‌
विडङ्गादिचूर्णम्‌
विडङ्गादि तैलम्‌
विडङ्गाद्यवलेहः
विडङ्गाद्यो मोदकः
विडङ्गाद्यो तैलम्‌
विडङ्गास्वः
विण्मूत्रावरोधे योगः
विद्रधिचिकित्सा
विद्रधिनिदानम्‌
विधिनोपयुक्तस्य मद्यस्य फलम्‌
विपरीतमल्लतैलम्‌
विरेचनम्‌
विशिष्टगुणाः
विशिष्टग्रहदुष्टानां चिकित्सा
विशिष्टग्रहदुष्टानां लक्षणानि
विशिष्टानुपानानि
विश्वादिलेहः
विषम्‌
विषगुणाः
विषजा मूर्च्छा
विषजोन्मादलक्षणम्‌
विषतिन्दुकः
विषतैलम्‌
विषमज्वरः
विषमज्वरे हितानि
विषमद्यजे
विषमारणम्‌
विषशोधनम्‌
विषाधिकारः
विषूच्यादिचिकित्सा
विषाणां चिकित्सा
विसर्पनिदानम्‌
विस्फोटनिदानम्‌

वृ
वृद्धगङ्गाधरचूर्णम्‌
वॄद्धगङ्गाधरचूर्णम्‌
वृश्चिकविषचिकित्सा
वृश्चिकविषलक्षणम्‌
वृषादिसर्पिः

वे
वेणुत्वगादि धूपः
वेधविधिः
वेल्लगोधूमयोगौ
वेसवारः

वै
वैक्रान्तम्‌
वैक्रान्तगर्भनामा रसः
वैद्यजीवनाब्दिभीतकावलेहः
वैश्वानरचूर्णम्‌

व्या
व्याघ्रीकुसुमाद्यवलेहिका
व्याघ्रीघृतम्‌
व्याघ्रीतैलम्‌
व्याघ्रीहरीतकीलेहः
व्याधि प्रभावादसाध्यत्वम्‌
व्योषादिघृतम्‌
व्योषादिवटी
व्योषाद्यं घृतम्‌
व्योषाद्यं चूर्णम्‌
व्योषाद्यं चूर्णम्‌
व्योषाद्यं तैलम्‌

व्र
व्रणशोधनिदानम्‌


शकुनाः
शकुनीग्रहदुष्टस्य चिकित्सा
शकुन्या लक्षणम्‌
शकृद्विघातजं कृच्छ्रम्‌
शङ्खः
शङ्खचूलोरसः
शङ्खद्रावः
शङ्खनाभिचूर्णम्‌
शङ्खपुष्पीरसादिः
शङ्खवटी
शङ्खवटी
शङ्खादिगुणाः
शङ्खादिवटी
शङ्खोदररसः
शट्यादिक्काथः
शट्यादिक्काथः
शतपदीविषलक्षणम्‌
शतावरीघृतम्‌
शतवरीघृतम्‌
शतवरीघृतम्‌
शतवरीघृतम्‌
शतावरीतैलम्‌
शतावरीतैलम्‌
शतावरीनारायणतैलम्‌
शतावरीमण्डूरः
शतावर्यादिक्काथः
शतावर्यादिचूर्णम्‌
शतावर्यादिचूर्णम्‌
शतावर्यादियोगः
शतावर्यादिसर्पिः
शताह्वादिकल्कः
शताह्वादितैलम्‌
शब्दपरिभाषाकथनम्‌
शब्दपरीक्षा
शम्बूकतैलम्‌
शम्बूकभस्मयोगः
शम्बूकादिवटिका
शरदि हिताहितम्‌
शरपुङ्खामूलकल्कः
शराविकापिटिका लक्षणम्‌
शर्करागुणाः
शर्करादियोगः
शशकादिघृतम्‌
शशमांसगुणाः
शशाङ्कलेखादिलेहः

शा
शार्ङ्गधराद्धान्यकादिहिमः
शार्ङ्गधराद्बिल्वादिक्काथः
शार्ङ्गधराब्दीजपूरादिः
शार्ङ्गधराब्द्राह्म्यादिस्वरसः
शार्ङ्गधराल्लशुनकल्कः
शार्ङ्गधरात्सक्तुमन्थः
शालिजघेवरः
शालिपर्ण्यादिक्काथः
शाल्मलीघृतम्‌
शाल्मलीपुष्पक्काथः

शि
शिग्रुगुणाः
शिग्रुतैलम्‌
शिग्रुमूलादिक्काथः
शिग्रुमूलादिलेपः
शिरीषादिः
शिरोग्रहः
शिरोरोगाणां चिकित्सा
शिरोरोगनिदानम्‌
शिरोबस्तिविधिः
शिलाजतु
शिलाजतुकरणम्‌
शिलाजतुयोगः
शिलाजतुयोगः
शिलाजतुयोगः
शिलाजत्वादियोगः
शिलाजत्वादिलोहम्‌
शिलाजतुशोधनम्‌
शिवगुटिका

शी
शीतकल्याणकं घृतम्‌
शीतपित्तोदर्दकोठनिदानम्‌
शीतपूतनाग्रहदुष्टस्य चिकित्सा
शीतपूतनालक्षणम्‌
शीताङ्कुशः
शीताङ्गसन्निपातः
शीताफलगुणाः

शु
शुक्तिकाक्षारादियोगः
शुक्रमेहः
शुक्रविबन्धजकृच्छ्रम्‌
शुक्राश्मरी
शुण्ठीघृतम्‌
शुण्ठिघृतम्‌
शुण्ठीघृतम्‌
शुण्ठ्यादिक्काथः
शुण्ठ्यादिक्काथः
शुण्ठ्यादिक्काथः
शुण्ठ्यादिक्काथः
शुद्धशिलाजतुपरीक्षा
शुद्धस्वर्णदलगुणाः

शू
शूकदोषनिदानम्‌
शूलगजकेसरीरसः
शूलदावानलः
शूलनिदानम्‌
शूले साधारणविधिः

शृ
शृतशीतगुणाः

शे
शेषरत्नशोधनमारणानि

शो
शोकजन्योऽरोचकः
शोथनिदानम्‌
शोथे लेपः
शोफातिसारचिकित्सा

श्रो
श्रोत्रादिगतलक्षणम्‌

श्ली
श्लीपदनिदानम्‌

श्ले
श्लेष्मकृच्छ्रम्‌
श्लेष्मगुल्मचिकित्सा
श्लेष्मग्रहणिचिकित्सा
श्लेष्मज्वरलक्षणम्‌
श्लेष्मजा तृष्णा
श्लेष्मजा मूर्च्छा
श्लेष्मपित्तातिसारचिकित्सा
श्लेष्मातिसारचिकित्सा

श्लै
श्लैष्मिकचिकित्सा
श्लैष्मिकमदात्ययः
श्लैष्मिकोपस्मारः

श्व
श्वदंष्ट्राद्यं घृतम्‌

श्वा
श्वानदष्टविषलक्षणम्‌
श्वानविषचिकित्सा
श्वासकुठारो रसः
श्वासचिकित्सा
श्वासचिकित्सा

श्वे
श्वेतचन्दनादिरसः
श्वेतपुनर्नवादिक्काथः


षट्चरणतैलम्‌
षट्तक्रतैलम्‌
षट्पलं घृतम्‌
षट्प्रस्थं घृतम्‌
षडशीतिगुग्गुलुः
षडङ्गयूषः
षडङ्गयूषः
षडूषणम्‌
षडूषणगुग्गुलुः
षङ्गुणगन्धकजारणम्‌
षङ्गुणगन्धकजारणगुणाः
षड्बिन्दुघृतम्‌
षड्बिन्दुतैलम्‌
षड्रसाः


संज्ञानाशसाधर्म्यान्मूर्च्छाया भेदाः
सञ्जीवनीगुटिका
सदाभद्राद्यं चूर्णम्‌
सन्तर्पणगुणाः
सन्तानिकागुणाः
सन्धिकादीनां चिकित्सा
सन्निपातजस्वरभेदः
सन्निपातजा मूर्च्छा
सन्निपातज्वरलक्षणम्‌
सन्निपातभेदाः
सन्निपातभैरवरसः
सन्निपातलक्षणम्‌
सन्निपातस्वरभेदः
सन्निपातातिसारचिकित्सा
सन्निपाते लंघनादि
सन्निपाते जिह्वायां लेपः
सप्तधातुगतज्वराणां चिकित्सा
सप्तधातुगतज्वराणां लक्षणम्‌
सप्तधातुवर्णाः
सप्तमुष्टिकयूषः
सप्तविंशतिको गुग्गुलुः
सन्यासस्य मूच्छीदिभ्यो भेदः
समत्रिकम्‌
समविषमाद्यग्निलक्षणानि
समशर्करचूर्णम्‌
शमशर्करचूर्णम्‌
शमीरदावानलः
समीरपन्नगः
समीरशूलेभहरिरसः
समुद्रफेनः
समुद्रफेनचूर्णम्‌
समूलगोक्षुरादिक्काथः
सप्राप्तिपूर्वकवातव्याधिनिदानम्‌
सरगुणाः
सर्पग्रहजुष्टः
सर्पमन्त्रः
सर्वकासः
सर्वज्वरे पाचनम्‌
सर्वधातुसामान्यमारणम्‌
सर्ववातरोगाणाम सामान्यप्रतीकारः
सर्वविषे गरुडमन्त्रः
सर्वरोगेषु मृत्युञ्जयरसः
सर्वशरीरव्यापित्वम्‌
सर्वशोफे वासासवः
सर्वा‘ग्गम्पवातः
सर्वाङ्गकुपितलक्षणम्‌
सर्वाङ्गवधः
सर्वाङ्गसुन्दरी गुटिका
सर्वातिसारे
सर्वोदरेषु सामान्यविधिः
सर्षपादिचूर्णम्‌
सर्षपिकापिटिका
सलक्षणतन्मदाः
सल्लकमांसगुणाः
सद्यो व्रणनिदानम्‌
सहचरादिक्काथः
सहचरादितैलम्‌

सा
साधारणोन्मादलक्षणम्‌
साध्यासाध्यछर्दिः
साध्यासाध्यवातव्याधिः
साध्यासाध्यश्वासाः
सान्द्रमेहः
सान्निपातिकचिकित्सा
सान्निपातिकम्‌
सान्निपातिकम्‌
सामान्यग्रहदुष्टबाललक्षणानि
सामान्यछर्दिः 
सामान्यतः शूलचिकित्सा
सामान्यताम्रगुणाः
सामान्यप्रतीकारः
सामान्यप्रतीकारः
सामान्यप्रमेहचिकित्सा
सामान्यत्दृदामयप्रतीकारः
सामान्यविधिः
सामान्यविधिः
सामान्यविधिः
सामान्यविधिः
सामान्यविधिः
सामान्यविषचिकित्सा
सामान्येनापस्मारलक्षणम्‌
सामुद्रादिवर्तिः
सामुद्राद्यं चूर्णम्‌
सामुद्राद्यं चूर्णम्‌
सामुद्राद्यं चूर्णम्‌
सारसङ्गहाद्गोण्याद्यम्‌
सारसङ्ग्रहाज्जीरकाद्यं घृतम्‌
साराणि
सारिवादितैलम्‌
सार्षपतैलम्‌
सार्षपतैलम्‌
सालमपाकः
सालमुस्तयोगः

सि
सिंहनादगुग्गुलुः
सिंहामृतघृतम्‌
सिकतामेहः
सितोपलादिचूर्णम्‌
सितोपलाद्यं चूर्णम्‌
सिद्धार्थकादियोगः
सिद्धार्थादिप्रलेपकः
सिद्धान्नादिपाकगुणकथनम्‌
सिन्दूरम्‌
सिन्दूराद्यं तैलम्‌
सिन्ध्वादिचूर्णम्‌

सु
सुगन्धितैलम्‌
सुधानिधिरसः
सुरामेहः
सुवर्णपर्पटीरसः
सुवर्णभूपतिः
सुवर्णरसपर्पटी
सुश्रुतोक्तचतुर्थमदः

सू
सूतशेखररसः
सूतादिगुटिका
सूतिकाभरणरसः
सूतिकारोगनिदानम्‌
सूतिकारोगाधिकारः
सूपाः
सूरणपुटपाकः
सूरणमोदकः
सूर्यप्रभागुटिका

से
सेकः
सेकः
सेकः
सेधामांसगुणाः
सेवन्तीपाकः

सै
सैन्धवादियोगः
सैन्धवादिलेपः
सैन्धवाद्यं घृतम्‌

सो
सोमनाथताम्रम्‌
सोमरोगचिकित्सा
सोमरोगाधिकारः

सौ
सौभाग्यशुण्ठी
सौभाञ्जनादियोगः
सौरेश्वरघृतम्‌
स्कन्दापस्मारग्रहदुष्टचिकित्सा
स्कन्दापस्मारग्रहलक्षणम्‌
स्तनरोगचिकित्सा
स्तनरोगस्य निदानपूर्विका चिकित्सा
स्तन्यजननविधिः
स्त्रीगर्भरोगचिकित्सा
स्त्रीगर्भरोगनिदानम्‌
स्त्रीरोगाधिकारः
स्थानान्तरे‍ऽर्शांस्याह
स्नायुकचिकित्सा
स्नायुकनिदानम्‌
स्नुक्‌
स्नुहीदुग्धादितैलम्‌
स्नेहपाकविधिः
स्पर्शपरीक्षा
स्मरफलादिप्रधमनम्‌
स्रोतोञ्जनम्‌
स्रोतोञ्जनगुणाः
स्वगुप्ताद्यं चूर्णम्‌
स्वच्छन्दभैरवरसः
स्वरभेदनिदानम्‌
स्वरसः
स्वरसकल्पना
स्वरसादयः
स्वर्णम्‌
स्वर्णगुणाः
स्वर्णमाक्षिकम्‌
स्वर्णमाक्षिकगुणाः
स्वर्णमाक्षिकभस्मयोगः
स्वर्णमाक्षिकमारणम्‌
स्वर्णमारणम्‌
स्वर्णमाक्षिकशोधनम्‌
स्वर्णमालिनीवसन्तः
स्वर्णशोधनम्‌
स्वल्पपञ्चगव्यघृतम्‌
स्वल्पायुषोलक्षणानि
स्वेदनम्‌
स्वेदनम्‌
स्वेदनलेपनसेचनानि
स्वेदलेपविधिः
स्वेदलेपविधिः


हंसमण्डुरः
हनुमोक्षः
हनुस्तम्भः
हपुषादितक्रारिष्टः
हपुषाद्यं घृतम्‌
हयारिः
हरीतक्याद्योमोदकः
हरिद्रातैलम्‌
हरिद्रादितैलम्‌
हरिद्राद्यं तैलम्‌
हरिद्रादियोगः
हरीतक्यनुपानानो
हरीतक्यवलेहः
हरीतक्यादिचूर्णम्‌
हस्तिमेहः

हा
हारिद्रमेहः

हि
हिक्काचिकित्सा
हिक्कानिदानम्‌
हिक्कायाःपुनरसाध्यत्वम्‌
हिक्काश्वासनिवारणम्‌ चूर्णम्‌
हिक्कासंप्राप्तिः
हिक्किषु क्काथः
हिङ्गुनवकम्‌
हिङ्गुपञ्चकम्‌
हिङ्गुलः
हिङ्गुलमारणम्‌
हिङ्गुशुद्धिः
हिङ्ग्वादिः
हिङ्ग्वादिक्षारतैलम्‌
हिङ्ग्वादिघृतम्‌
हिङ्ग्वादिघृतम्‌
हिङ्ग्वादिघृतम्‌
हिङ्ग्वादिचूर्णम्‌
हिङ्ग्वादिचूर्णम्‌
हिङ्ग्वादिचूर्णम्‌
हिङ्ग्वादिचूर्णम्‌
हिङ्ग्वादिचूर्णम्‌
हिङ्ग्वादितैलम्‌
हिङ्वादियवागूः
हिमकल्पना

हु
हुताशनरसः

हृ
हृद्रोगनिदानम्‌
हृल्लासलक्षणम्‌

हे
हेगमर्भपोटलीरसः
हेमन्ते हिताहितम्‌
हेमाद्रौ ज्वरादिरोगोद्देशः
हेमाभ्रकरससिन्दूरः

ह्री
ह्रीबेरादिघृतम्‌

N/A

References : N/A
Last Updated : December 04, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP