संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्वासचिकित्सा ॥

॥ अथ श्वासचिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ श्वासचिकित्सा ॥
स्नेहवस्तिमृते केचिदूर्ध्वं चाधश्च शोधनम्‍ । मृदु प्रणयतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥१॥
इति कुलत्थादि: । दशमूलीकृत: क्वाथ: पौष्करेणावचूर्णित: । श्वासकासप्रशमन: पार्श्वशूलनिवारण : ॥१॥
इति दशमूलादि: ॥ देवदारुवचाव्याघ्रीविश्वकट्‍फलपौष्करै: । कृत क्वाथो जयत्याशु श्वासकासाविशेषत: ॥१॥
इति देवदार्वादि: ॥ सिहिंनिशासिंहमुखीगुडूचीविश्वोकुल्याभृगुजाघनानाम्‍ । कृष्णा मरीचैर्मिलेत: कषाय: श्वासाटवीदाहपयोद एष: ॥१॥
इति वैद्यविलासात्‍ ॥
वासाहरिद्रामगधागुडूचीभार्गीघनानागररिड्गणीनाम्‍ । क्वाथेन मारीचकणान्वितेन श्वास: शमं याति न कस्य पुंस: ॥१॥
अयि प्राणप्रिये जातीफललोहितलोचने । भार्गीनागरयो: क्वाथं श्वासत्रासाय पाययेत्‍ ॥२॥
इति वैद्यजीवनात्‍ ॥ द्राक्षामृतानागरमुष्णतोयं कृष्णाविपाकं बहुरोगनिघ्नम्‍ । श्वासं च शूलं कसनं च मान्द्यं जीर्णज्वरं चैव जले च तृष्णाम्‍ ॥१॥ इति शड्खराख्यात्‍ ॥

॥ अथ चूर्णम्‍ ॥
कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा । शीघ्रं शमयति श्वासं कासं चैव मुदारूणम्‍ ॥१॥
इति योगत: । शृड्गीकटुत्रयफलत्रयकण्टकारीभार्गीसपुष्करजटालवणानि पञ्च । चूर्णं पिबेदशिशिरेण जलेन हिक्कां श्वासोर्ध्ववातकसनारुचिपीनसेषु ॥१॥
शृड्ग्यादियोगशतात्‍ । शटीभार्गीवचाव्योषपथ्यारुचककट्‍फलम्‍ । तेजोह्वा पौष्करं शृड्गी सक्षौद्रं श्वासकासनुत्‍ ॥१॥
गुडोषणनिशारास्त्राद्राक्षामागधिका: समा: । तैलेन चूर्णिता लीढास्तीव्रश्वासनुद: स्मृता: ॥२॥
वृन्दात्‍ । शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्‍ । खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठत्दृदामयेषु ॥१॥ इति योगशतात्‍ ।
मर्कटीनां तु बीजानां चूर्णं माक्षिकसर्पिषा । प्रलिह्यात्प्रातरुत्थाय श्वासार्त: स्वास्थ्यमाप्नुयात्‍ ॥१॥
इति चिकित्सासारात्‍ ॥

॥ अथावलेह ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत्‍ । त्रि:सप्ताहप्रयोगेण श्वासो नि:शेषतां व्रजेत्‍ ॥१॥
इति गुडावलेह: । हरिद्रा मरिच द्राक्षा गुडो रास्त्रा कणा सटी । तैले नैम्बे लिहन्‍ हन्याच्छ्वासान्प्राणाहरानपि ॥१॥
इति हरिद्रादि: ॥ भार्गीनागरयोश्चूर्णं लीढमार्द्रकवारिणा । श्वासं निहन्ति दुर्धर्षं पञ्चानन इव द्विपम्‍ ॥१॥
इति भार्ग्यादि: । व्याघ्रीशतं स्यादभयाशतं च द्रोण्दे जलस्य प्रपचेत्कषायम्‍ । तुलाप्रमाणेन गुडेन युक्तं पक्त्वाभ्याभि: सह ताभिरत्र ॥१॥
शीते क्षिपेत्षण्मधुन: पलानि एतानि च त्रीणि कटुत्रयस्य । त्वकपत्रकैलाकरिकेसराणां चूर्णात्पलं चेति विदेहदक्ष: ॥२॥
क्षुद्रावलेह: कफजान्विकारान्‍ सश्वासशोषानपि पञ्च कासान्‍ । हिक्कामुरोरोगमपस्मृतिं च हत्वा विवृद्धिं कुरुतेऽनलस्य ॥३॥
इति क्षुद्रावलेह: । योगतरड्गिण्यामित्यादियोग: । भार्गीजटापलशतं सलिलार्मणस्थं युक्पञ्च मूलतुलया सहितं विपाच्य । पादस्थिते तु शतमत्र हरीतकीनां पक्तव्यमुज्जवलगुडस्य शतेन साकम्‍ ॥१॥
उत्तार्य तत्र शिशिरे मधुन: पलानि चत्वारि च द्विगुणितानि फलत्रयं च । व्योषं तृटीत्वगिभकेसरपत्रकाणामेषां पलं खलु निधेयथोयोज्यम्‍ ॥२॥
श्वासं च कासमपि शोषमथातिहिक्कामैकाहिक ज्वरमथोत्कफपीनसं च । हन्याद्रसायनमिदं हि पुरन्दरस्य प्रोक्तं सहस्त्रकरपुत्रभिषग्वराभ्याम्‍ ॥३॥
इति वीरसिंहावलोकाद्भार्गीहरीतक्यवलेह: । पक्त्वा पञ्च तुलागुडामलशिखिच्छिन्नादशाड्ग्घ्र्यम्भसा पथ्यापात्रवतीकृताशिखिशिवाव्योषं चतुर्जातकात्‍ । क्षौद्राच्च त्रिपलाज्जलीद्विकुडवै: क्षाराच्च शुण्ठ्या युता शोफार्श:क्षयकुष्ठपीनसकृमिश्वासान्त्रगुल्मान्तकृत्‍ ॥१॥
इति चित्रकहरीतक्यवलेह: । बोपदेशवतात्‍ । द्राक्षां हरीतकीं मुस्तां कर्कटाख्यां दुरालभाम्‍ । सर्पिमधुभ्यां विलिहञ्श्वासान्हन्ति सुदारुणान्‍ ॥१॥
प्रलिह्यान्मधुसर्पिभ्यां भार्गीमधुकसंयुताम्‍ । पथ्यां तिक्ताकणाव्योषयुक्तां वा श्वासनाशिनीम्‍ ॥२॥
गुडदाडिममृद्वीकापिप्पलीविश्वभेषजै: । मातुलुड्गरसं क्षौद्रं लीढं श्वासनिबर्हणम्‍ ॥३॥
इति द्राक्षाहरीतक्याद्यवलेहो वृन्दात्‍ ॥

॥ अथ रसा: ॥
रसं गन्धं विषं चैव टड्कणं च मन:शिला । एतानि टड्कमात्राणि मरिचं चाष्टड्कम्‍ ॥१॥
एकैकं मरिचं दत्वा खल्वे सूक्ष्मं विमर्दयेत्‍ । त्रिकूटं टड्कमात्रं च दत्वा पश्चाद्विचूर्णयेत्‍ ॥२॥
सर्वमेकत्र संयोज्य काचकूप्यां विनिक्षिपेत्‍ । कास्रे श्वासे च मन्दाग्नौ वातश्लेष्मामयेषु च ॥३॥
गुञ्जामात्रं प्रदातव्यं पर्णखण्डेन धीमता । सन्निपाते च मूर्छायामपस्मारे तथा पुन: ॥४॥
अतिमोहत्वमापन्ने नस्यं दत्वा विचक्षण: । रस: श्वासकुठारोऽयं सर्वश्वासविकारहा ॥५॥
इति श्वासकुठार: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
विरेचनस्वेदनधूमपानप्रच्छर्दनानि स्वपनं दिवा च । पुरातना: षष्ठिकरक्तशालिकुलत्थगोधूमयवा: प्रशस्ता: ॥१॥
शशाहिभुकतित्तिरलावदक्षशुकादयो धन्वमृगाद्विजाश्च । पुरातनं सर्पिरजातप्रभूतं पयो घृतं चापि सुरा मधूनि ॥२॥
पटोलवार्ता करसोनबिम्बीजम्बीरतण्डूलियवास्तुकं च । द्राक्षा तृटि: पौष्करमुष्णवारि निदिग्धिका श्वासिनि पथ्यवर्ग: ॥३॥
रस्त्रस्त्राव: पूर्ववातान्नपानं मेषीसर्पिर्दुग्धमम्भोऽपि दुष्टम्‍ । मत्स्या: कन्दा: सर्षपाश्चान्नपानं रुक्षं शीतं गुर्वपि श्वासिवर्ज्यम्‍ ॥४॥
इत पथ्यापथ्यम्‍ । इति श्वासरोगचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP