संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ चित्रकादिगुटिका ॥

॥ अथ चित्रकादिगुटिका ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिड्ग्वजमोदा चव्यमेकत्र चूर्णयेत्‍ ॥१॥
गुटिकामातुलिड्गस्य दाडिमस्य रसेन वा । कृता विपाचयत्यामं दीपत्याशु चानलम्‍ ॥२॥
इति चित्रकादिगुटिका ॥ चूर्ण चव्यकचित्रश्रीविश्वभेषजनिर्मितम्‍ । तक्रेण सहितं हन्ति ग्रहणीं दु:खकारिणीम्‍ ॥१॥
अथ भल्लातकक्षार: भल्लातकं त्रिकुटकं त्रिफला लवणत्रयम्‍ । अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्‍ ॥२॥
स क्षार: सर्पिषा पीतो भोज्ये वाप्यवचूर्णित: । हृद्रोगपाण्डुग्रहणीगुल्मोदावर्तशूलनुत्‍ ॥३॥
इति भल्लातकक्षार: ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP