संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दशमूलम्‌ ॥

॥ अथ दशमूलम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


बिल्वोऽग्निमन्थः स्योनाकः काश्मरी पाटला स्थिरा ।
त्रिकण्ठकः पृश्निपर्णी बृहती कण्टकारिका ।
दशमूलमिदं श्वाससन्निपातज्वरापहम्‌ ॥१॥
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ।
तथा गोक्षुरसंयुक्तं पञ्चमूलमिदं लघु ॥२॥
बिल्वोऽग्निमन्थः स्योनाकः काश्मरी चाथ पाटला ।
ज्ञेयं महत्पञ्चमूलं दशमूलमुभे युते ॥३॥
पञ्चमूलं त्रिदोषघ्नं वातघ्नं दशमूलकम्‌ ।
ज्वरकासश्वासशूकमन्दाग्न्परुचिनाशनम्‌ ॥४॥
इति दशमूलगुणाः ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP