संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शोधनम्‌ ॥

॥ अथ शोधनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वज्रिदुग्धैः सकवणैस्ताम्रपत्रं विलेपयेत्‌ ।
अग्नौ संताप्य निर्गुण्डीरसैः संसेचयेत्त्रिशः ।
स्नुह्यर्कक्षीरसेचैर्वा शुल्बशुद्धिः प्रजायते ॥१॥
अन्यच्च ।
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
साम्लक्षारेण संशुद्धिस्ताम्रं प्राप्नोति सर्वथा ॥२॥
इति शोधनम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP