संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ जलगुणाः ॥

॥ अथ जलगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पानीयं शीतलं रूक्षं हन्ति पित्तविषभ्रमान्‍ ।
दाहाजीर्णश्रमच्छर्दिमोहमूर्छामदात्ययान्‌ ॥१॥
मूर्छापित्तोष्मदाहेषु विषे रक्ते मदात्यये ।
भ्रमक्लमातिसारेमार्गोत्थवमथौ तथा ।
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥२॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP