संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १०५

विष्णुधर्माः - अध्याय १०५

विष्णुधर्माः


अथ पञ्चाधिकशततमोऽध्यायः ।
शतानीक उवाच ।
चतुर्युगं नः कथितं सङ्क्षेपाद्भवताखिलम् ।
कलिं विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव १

भगवत्यमले विष्णौ क्रीडया कृष्णतां गते ।
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा २                 २

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः ।
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् ३

शौनक उवाच ।
तपः परं कृतयुगे त्रेतायां यज्ञ एव हि ।
प्रधानं द्वापरे दानं सत्यमेव कलौ युगे ४

कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः ।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ५

रागादिदोषदुष्टेन मनसा यत्तपो नृप ।
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये ६

त्रेतायां तु क्रियायज्ञान्मनोयज्ञांस्ततो नराः ।
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो ७

द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत् ।
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः ८

न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ ।
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् ९

यथा सत्यं तथा क्षान्तिरहिंसा च कलौ युगे ।
परोपतापाद्विरतिर्नराणामुपकारिका १०

तस्मिन्घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते ।
यादृग्रूपं जगदिदं भवतीह शृणुष्व तत् ११

राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर ।
व्याजधर्मपराश्चैव धर्मवैतंसिका जनाः १२

सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः ।
सत्यहान्या ततस्तेषां स्वल्पमायुर्भविष्यति १३

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ।
विद्याहीनानबुद्धींस्तांल्लोभोऽप्यभिभविष्यति १४

लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः ।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः १५

ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम् ।
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः १६

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः ।
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते १७

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः ।
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे १८

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः ।
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप १९

सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये २०

अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात्पुरुषर्षभ ।
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः २१

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः २२

प्रायशः कृपणानां च तथा बन्धिमतामपि ।
विधवानां च वित्तानि हरिष्यन्ति बलान्विताः २३

अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम् ।
वेश्यालावण्यभावेषु स्पृहां योषित्करिष्यति २४

कन्यां न याचिता कश्चिन्न च कन्याप्रदो नरः ।
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् २५

भार्या न पतिशुश्रूषां तदा काचित्करिष्यति ।
नरा देवद्विजांस्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः २६

यज्ञभागभुजो देवा ये वेदपठिता द्विजाः ।
ब्रह्माद्यास्तान्परित्यज्य नराः कालबलात्कृताः ।
हेतुवादपरा देवान्करिष्यन्त्यपरांस्तदा २७

ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।
तान्देशान्संश्रयिष्यन्ति नराः कलियुगे नृप २८

न श्राद्धैश्च पितॄंश्चापि तर्पयिष्यन्ति मानवाः ।
बहु मंस्यन्ति ते स्नानं नापि शौचपरा नराः २९

न विष्णुभक्तिप्रवणं नराणां नृप मानसम् ।
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते ३०

विनिन्दां प्रथमे पादे करिष्यन्ति हरेर्नराः ।
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति ३१

धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः ।
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः ३२

ध्यायन्हरिं कृतयुगे त्रेताद्वापरयोर्यजन् ।
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् ३३

हरिर्हरति पापानि नाम भक्त्या यदीरितम् ।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ३४

बहुपाषण्डसङ्कीर्णे जगत्यस्मिन्कलौ युगे ।
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति ३५

हेतुवादबलैर्मोहं कुहकैश्च जने तदा ।
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः ३६

पाषण्डभूतमत्यर्थं जगदेतदसत्कृतम् ।
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् ३७

न तु द्विजातिशुश्रूषां न स्वधर्मानुपालनम् ।
करिष्यन्ति तदा शूद्राः! प्रव्रज्यालिङ्गिनो वृथा ३८

उत्कोचाः सौगताश्चैव महायानरतास्तथा ।
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा ३९

वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे ।
भविष्यन्ति दुरात्मानः शूद्राः! कलियुगे नृप ४०

निःशौचा वक्रमतयः परपाकान्नभोजनाः ।
भविष्यन्ति दुरात्मानः शूद्राः! प्रव्रजितास्तदा ४१

एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ ।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे ४२

राजशुल्कहराः क्षुद्रागृहस्थपरिमोषकाः ।
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः ४३

न द्विजान्न कलौ देवान्पूजयिष्यन्ति मानवाः ।
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः ४४

एवं तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः ।
भविष्यन्त्यपरे दुष्टास्तेषां मार्गानुयायिनः ४५

असंस्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः ।
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः ४६

तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते ।
जगत्यत्र तदा नॄणां स्वल्पमायुर्भविष्यति ४७

परमायुश्च भविता तदा वर्षाणि षोडश ।
ततः प्राणान्प्रहास्यन्ति कृष्णे कृष्णत्वमागते ४८

पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते ।
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा ४९

अल्पद्रव्या वृथालिङ्गा हिंसारतिपरायणाः ।
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः ५०

शुक्लादानपराः क्षुद्राः! परपाकाशिनो द्विजाः ।
वैश्यास्तथा तु राजानो न तु क्षत्रियवंशजाः ५१

शूद्राभिक्षवता विप्राः शुश्रूषाविपणाश्रिताः ।
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते ५२

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ।
न भार्या न पतिर्भूप भविता तत्र सङ्कुले ५३

एतत्कालस्वरूपं ते शतानीक मयोदितम् ।
विष्णुभक्तान्नरश्रेष्ठ न नरान्बाधते कलिः ५४

येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम् ।
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ५५

ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः संस्थितास्तथा ।
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते ५६

सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः ।
यस्य भावो न तं भूप कदाचिद्बाधते कलिः ५७

न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते ।
भगवत्यच्युते नित्यं येन भावः समर्पितः ५८

कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः ।
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः ५९

कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ६०

अनिष्ट्वापि महायज्ञैरकृत्वापि पितृस्वधाम् ।
कृष्णमभ्यर्च्य यद्भक्त्या नैनं श्वोमरणं तपेत् ६१

यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा ।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ६२

एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ ।
तन्मना भव तच्चित्तस्तन्मना नावसीदति ६३

परमार्थमशेषस्य जगतः प्रभवाव्ययम् ।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ६४

कलिकल्मषकक्षाग्निं निर्वाणं पदमव्ययम् ।
सर्वकारणमव्यक्तं विष्णुं ध्यायन्न सीदति ६५

यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते ।
यत्रार्चितेऽर्चनीयश्च जायते तं नमाम्यहम् ६६

जगत्स्रष्टारमिशेशमनादिं परतः परम् ।
सर्वास्पदं सर्वभूतं गच्छन्सर्वात्मना हरिम् ६७

हरत्यघमशेषं यो हरिरित्यभिसंस्तुतः ।
अशेषाघहरं विष्णुं हरिवर्णं हरिं नमः ६८

यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः ।
तमात्मनि स्थितं भूप पुण्डरीकेक्षणं नमः ६९

अपवित्रः पवित्रो वा सर्वावस्थगतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ७०

यद्यप्युपहतः पापैर्यदि वात्यन्तदुष्कृतैः ।
तथापि संस्मरन्विष्णुं स बाह्याभ्यन्तरः शुचिः ७१

कलावत्रातिदोषाढ्ये विषयासक्तमानसः ।
कृत्वापि पापं गोविन्दं ध्यायन्पापैर्विमुच्यते ७२

तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः ।
तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ७३

नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप ।
परमार्थपदं ब्रूयाद्यदेतत्ते मयोदितम् ७४

संसारे भ्रमता लभ्यं पुत्रदारधनं वसु ।
सुहृदश्च तथिवान्ये नोपदेशो नृपेदृशः ७५

किं पुत्रदारैर्वित्तैर्वा न मित्रे क्षेत्रबान्धवैः ।
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये ७६

यो नैकाग्रमना विष्णाविति ज्ञात्वापि पार्थिव ।
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् ७७

द्विविधो भूतसर्गोऽयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ७८

उपदेशप्रदानेन सम्भूतित्रय आसुरः ।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ७९

उपदेशेषु सोऽत्यन्तं संरम्भी युक्तियोजितम् ।
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् ८०

स्नातस्य देवकार्येषु तथापत्सु कथासु च ।
आसुरस्यापि तन्मात्रा जायते नृपते मतिः ८१

इति मत्वातिसद्भावं रहस्यं परमीरितम् ।
त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन ८२

अप्राप्य वाञ्छति रतिं सर्वदैव नृणां मनः ।
इहैवाच्युतसंसर्गि यदि तत्किं प्रहीयते ८३

तदलं तव राज्येन बलकोशादिभिस्तथा ।
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा ८४

एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनम् ।
सुखप्रीतिकरं नॄणां पततां निर्वृतिप्रदम् ८५

येषां गृहेषु लिखितमेतत्स्थास्यति नित्यदा ।
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः ८६

किं तीर्थैः किं प्रदानैर्वा किं यज्ञैः किमुपोषितैः ।
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः ८७

यओ ददाति तिलप्रस्थं सुवर्णस्य च मासकम् ।
शृणोति श्लोकमेकं च धर्मस्यास्य समं हि तत् ८८

अध्यायपारणं चास्य गोप्रदानाः विशिष्यते ।
शृण्वंश्चास्य दशाध्यायान्सद्यः पापैः प्रमुच्यते ८९

रात्र्! या यदेनः कुरुते दिवसेन च मानवः ।
श्रोतुं वाञ्छा समस्तं तत्पार्थिवस्य व्यपोहति ९०

कपिलानां शते दत्ते यद्भवेज्ज्येष्टपुष्करे ।
नरेन्द्रविष्णुधर्माणां तदावाप्नोति पारणे ९१

प्रवृत्तौ च निवृत्तौ च धर्मं धर्मभृतां वर ।
नास्त्यन्यद्विष्णुधमाणां सदृशं शास्त्रमुत्तमम् ९२

मैत्रीं करोति भूतेषु भक्तिमत्यन्तमच्युते ।
श्रुत्वा धर्मानिमान्वेत्ति अभेदेनात्मनो जगत् ९३

पठन्ननुदिनं धर्मानेताञ्शृण्वंस्तथापि वा ।
भक्त्या मतिमतां श्रेष्ठ सर्वपापैः प्रमुच्यते ९४

नोपसर्गो न चानर्थो न चौराग्निभयं गृहे ।
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकं स्थितम् ९५

न गर्भहारिणी भीतिर्न च बालग्रहा गृहे ।
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् ९६

शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः ।
ऋद्धिं प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति ९७

यश्चैतान्नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः ।
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः ९८

तस्य पापं तथा रोगान्दुःस्वप्नाद्याभिचारुकान् ।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ९९

हेमन्ते य इमान्धर्माञ्शृणोति वसुधाधिप ।
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलं लभेत् १००

शिशिरे च नरव्याघ्र यः शृणोति यथाविधि ।
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलं नरः १०१

मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान् ।
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलं फलम् १०२

शृण्वन्नेतान्निदाघे च धर्मान्धर्मभृतां वर ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् १०३

वर्षासु चेमान्यो धर्मान्संशृण्वन्वसुधाधिप ।
राजसूयक्रतोः पुण्यमखिलं समवाप्नुयात् १०४

शरत्काले च संशृण्वन्धर्मानेतान्नरर्षभ ।
प्राप्नोति गोसवफलं सम्यक् श्रद्धासमन्वितः १०५

ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव ।
फलं भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः १०६

कपिलानां शतस्योक्तं यत्फलं ज्येष्ठपुष्करे ।
भूयो भूयस्तदाप्नोति पारणे पारणे गते १०७

भक्त्या पठति यश्चैतान्देवस्य पुरतो हरेः ।
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् १०८

सर्वाबाधास्तथा पापमखिलं मनुजेश्वर ।
विष्णुधर्मा व्यपोहन्ति संस्मृताः पठिताः श्रुताः १०९

एतत्ते सर्वमाख्यातं रहस्यं परमं हरेः ।
नातः परतरं किञ्चिच्छ्राव्यं शुतिसुखावहम् ११०

अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः ।
न दुर्लभं नरव्याघ्र परमं ब्रह्म शाश्वतम् १११    


इति विष्णुधर्मेषु शास्त्रमाहात्म्यं परामृतं धर्मोत्तमं परिसमाप्तमिति ।
विष्णुधर्माः


N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP