संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २४

विष्णुधर्माः - अध्याय २४

विष्णुधर्माः


अथ चतुर्विंशोऽध्यायः ।
दाल्भ्य उवाच ।
अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः ।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि १

अहोऽतिकष्टपापानां विपाको नरकस्थितैः ।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम २

पुलस्त्य उवाच ।
पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम ।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ३

तथैव पाकः पापानां पुरुषैर्नरकस्थितैः ।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ४

यदा तु पापस्य जयः क्षीयते सुकृतं तदा ।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ५

जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः ।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ६

जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम् ।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ७

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः ।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ८

एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम् ।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ९

नमो नारायणायेति वाच्यं च स्वपता निशि ।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः १०

कामो द्रोहो मदश्चापि मानमात्सर्यमेव च ।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ११

असारतां च लोकेऽस्मिन्संसारे भावयेन्मतिम् ।
कामं क्रोधं च लोभं च दम्भमीर्ष्यां च वर्जयेत् ।
मानद्रोहादिदोषांश्च सर्वान्धनमदोद्भूतान् ।
भावयेद्विष्णुभक्तांश्च संसारासारतां तथा ।
एवं भावितचित्तेन प्राणिनां हितमिच्छता ।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज १२

यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम् ।
आषाढादिद्वितीयं तु पारणं यन्महामते ।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः १३

कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान् ।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः १४

नामत्रयमशेषेषु मासि मासि दिनद्वयम् ।
तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम् ।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् १५

विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते ।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः १६

प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम् ।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् १७

विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम् ।
नारायणास्तु धर्मो मे जहि पापमशेषतः १८

अनेकजन्मजनितं बाल्ययौवनवार्द्धिके ।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् १९

आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु ।
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः ।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः २०

तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम् ।
प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः ।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् २१

एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव ।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते २२

पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज ।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् २३

इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा ।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति २४

नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः ।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने २५

नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः ।
भवत्यपास्तपापस्य नरके गमनं कुतः २६

नमो नारायण हरे वासुदेवेति कीर्तयेत् ।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः २७

तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम् ।
उपोष्य पुण्योपचयी न याति नरकं नरः २८

इति विष्णुधर्मेषु नरकद्वादशी नाम चतुर्दशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP