संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४६

विष्णुधर्माः - अध्याय ४६

विष्णुधर्माः


अथ षट्चत्वारिंशोऽध्यायः ।
भगवानुवाच ।
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नौ वा सुहुते राजन्यथा ह्यतिथिपूजने १

कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे ।
तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशौचने २

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ३

देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् ।
श्रान्तसंवाहनं चैव दीनस्य परिपालनम् ।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ४

पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम् ।
ददन्ति ये महाराज नोपसर्पन्ति ते यमम् ५

स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ६

अभयस्य प्रदानेन भवेत्प्रीतिर्ममातुला ।
येषां तडागानि बहूदकानि प्रपाश्च कूपाश्च प्रतिश्रयाश्च ।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ७

सवृषं गोशतं तेन दत्तं भवति शाश्वतम् ।
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत् ।
शोछयेत्कपिलां दत्त्वा एतद्वै नात्र संशयः ९

प्रासादा यत्र सौवर्णा वसोर्धारा च स्यन्दते ।
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः १०

प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम् ।
यान्यान्हि कामानभिवाञ्छतेऽसौ तांस्तानवाप्नोत्यमलांश्च लोकान् ११

यावद्वत्सस्य द्वौ पादौ शिरश्चैव प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।
तस्मिन्काले प्रदातव्या विधिना या मयोदिता १२

अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते ।
आवद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति १३

यावन्ति तस्य रोमाणि तावद्वर्षाणि मानवः ।
हंसयुक्तेन यानेन युक्तेनाप्सरसां गणैः ।
गन्धर्वाप्सरसोद्गीतैः स्वर्गलोके महीयते १४

तिलधेनुं प्रवक्ष्यामि यश्चास्या विधिरुत्तमः ।
सुवर्णनाभिं यः कृत्वा सुखूरं कृष्णमार्गणाम् १५

कुतपप्रस्तरस्थां तु तिलां कृत्वा प्रयत्नतः ।
तिलैः प्रस्थादि तां दद्यात्सर्वरत्नैरलङ्कृताम् १६

ससमुद्रद्रुमा चैव सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः १७

कृष्णाजिने तिलां कृत्वा कृष्णां वा यदि वेतराम् ।
राजतेषु तु पात्रेषु कोणेषु मधुसर्पिषी ।
प्रीयतां धर्मराजेति यद्वा मनसि वर्तते ।
यावज्जीवकृतं पापं तेन दानेन पूयते १८

इति विष्णुधर्मेषु गोप्रदानमिश्रदानम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP