संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८

विष्णुधर्माः - अध्याय ८

विष्णुधर्माः


अथाष्टमोऽध्यायः ।
पुलस्त्य उवाच ।
मासि प्रोष्ठपदे शुक्ले द्वादश्यां जलशायिनम् ।
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः १

पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् ।
विप्राय दक्षिणां दत्त्वा नक्तं भुङ्क्ते तु यो नरः २

तिष्टन्व्रजन्स्वपंश्चैव क्षुतप्रस्खलितादिषु ।
अनन्तनामस्मरणं कुर्वन्नुच्चारणं तथा ३

अनेनैव विधानेन मासान्द्वादश वै क्रमात् ।
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् ।
गीतवाद्येन हृद्येन प्रीणयन्व्युष्टिमश्नुते ४

अनन्तं गीतवाद्येन यतः फलमुदाहृतम् ।
तेनानन्तं समभ्यर्च्य तदेव लभते फलम् ५

एवं यः पुरुषः कुर्यादनन्ताराधनं शुचिः ।
नारी वा स्वर्गमभ्येत्य सोऽअनन्तफलमश्नुते ६

एवं दाल्भ्य हृषीकेशो नरैर्भक्त्या यथाविधि ।
फलं ददात्यसुलभं सलिलेनापि पूजितः ७

न विष्णुर्वित्तदानेन पुष्पैर्वा न फलैस्तथा ।
आराध्यते सुशुद्धेन हृदयेनैव केवलम् ८

रागाद्यपेतं हृदयं वाग्दुष्टा नानृतादिना ।
हिंसादिरहितः कायः केशवाराधनत्रयम् ९

रागादिदूषिते चित्ते नास्पदी मधुसूदनः ।
करोति न रतिं हंसः कदाचित्कर्दमाम्भसि १०

न योग्या केशवस्तुत्यै वाग्दुष्टा चानृतादिना ।
तमसो नाशनायालं नेन्दोर्लेखा घनावृता ११

हिंसादिदूषितः कायः केशवाराधने कुतः ।
जनचित्तप्रसादाय न नभस्तिमिरावृतम् १२

तस्माच्छ्रद्धस्व भावेन सत्यभावेन च द्विज ।
अहिंसकेन गोविन्दो निसर्गादेव तोषितः १३

सर्वस्वमपि कृष्णाय यो दद्यात्कुटिलाशयः ।
स नैवाराधयत्येनं सद्भावेनार्चयाच्युतम् १४

रागाद्यपेतं हृदयं कुरु त्वं केशवार्पितम् ।
ततः प्राप्स्यसि दुःप्राप्यमयत्नेनैव केशवम् १५

-———-दाल्भ्य उवाच ।
भगवन्कथितः सम्यक् काम्योऽयं केशवं प्रति ।
आराधनविधिः सर्वो भूयः पृच्छामि तद्वद १६

कुले जन्म तथारोग्यं धनर्द्धिश्चेह दुर्लभा ।
त्रितयं प्राप्यते येन तन्मे वद महामुने १७

पुलस्त्य उवाच ।
मातामहं काण्वमुदारवीर्यं महर्षिमभ्यर्च्य कुलप्रसूतिम् ।
पप्रच्छ पुंसामथ योषितां च दुष्वन्तपुत्रो भरतः प्रणम्य १८

यथावदाचष्ट ततो महात्मा स राजवर्याय यथा कुलेषु ।
प्रयान्ति सूतिं पुरुषाः स्त्रियश्च यथा च सम्यक् सुखिनो भवन्ति १९

पौषे सिते द्वादशमेऽह्नि सार्के तथार्क्षयोगे जगतः प्रसूतिम् ।
सम्पूज्य विष्णुं विधिनोपवासी स्रग्गन्धधूपान्नवरोपहारैः २०

गृह्णीत मासं प्रतिमासपूजां दानादियुक्तं व्रतमब्दमेकम् ।
दद्याच्च दानं द्विजपुङ्गवेभ्यस्तदुच्यमानं विनिबोध भूप २१

घृतं तिलान्व्रीहियवं हिरण्यं यवान्नमम्भःकरकान्नपानम् ।
छत्त्रं पयोऽन्नं गुडफाणिताढ्यं स्रक्चन्दनं वस्त्रमनुक्रमेण २२

मासे च मासे विधिनोदितेन तस्यां तिथौ लोकगुरुं प्रपूज्य ।
अश्नीत यान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि २३

गोमूत्रमम्भो घृतमामशाकं दूर्वा दधि व्रीहियवांस्तिलांश्च ।
सूर्यांशुतप्तं जलमम्बु दार्भं क्षीरं च मासक्रमशोपयुञ्ज्यात् २४

कुले प्रधाने धनधान्यपूर्णे विवेकवत्यस्तसमस्तदुःखे ।
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च २५

तस्मात्त्वमप्येतदमोघविद्यो नारायणाराधनमप्रमत्तः ।
कुरुष्व विष्णुं भगवन्तमीशमाराध्य कामानखिलानुपैति २६

इति विष्णुधर्मेषु कुलावाप्तिद्वादशी ।

N/A

References : N/A
Last Updated : February 07, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP