संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २६

विष्णुधर्माः - अध्याय २६

विष्णुधर्माः


अथ षड्विंशोऽध्यायः ।
दाल्भ्य उवाच ।
अप्राप्तिर्न तथा दुःखमैश्वर्यादेर्द्विजोत्तम ।
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा १

ऐश्वर्याद्वित्ततो वापि सन्ततेर्देवलोकतः ।
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् २

प्राप्नोति पुरुषो ब्रह्मन्नारी वापुण्यसङ्क्षयात् ।
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः ३

पुलस्त्य उवाच ।
सत्यमेतन्महाभाग दुःखं प्राप्तस्य सङ्क्षयः ।
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा ४

तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात्परिच्युतिः ।
सर्गादेर्जायते सम्यगुपवासवतां सताम् ५

द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै ।
तन्नामान्यच्युतं तेषु सम्यक् सम्पूजयेद्बुधः ६

पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा ।
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव ७

नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम् ।
निवेदयेत्कार्त्तिकादि संयावं च ततः परम् ८

आषाढादौ च देवाय पायसं वै निवेदयेत् ।
तेनैवान्नेन विप्रर्षे ब्राह्मणान्भोजयेद्बुधः ९

पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः ।
नैवेद्यं स्वयमश्नीयान्नक्तं सम्पूजितेऽच्युते १०

एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते ।
संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम् ।
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि ११

नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु १२

यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन् ।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय १३

अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम १४

एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः ।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः १५

सन्ततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने ।
यद्वाभिमतमत्यन्तं ततो न च्यवते नरः १६

तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने ।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव १७

इति विष्णुधर्मेषु मासर्क्षपूजा ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP