संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४

विष्णुधर्माः - अध्याय ४

विष्णुधर्माः


अथ चतुर्थोऽध्यायः ।
प्रह्लाद उवाच ।
उपवासैर्हृषीकेशः कथं तुष्यति भार्गव ।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् १

यद्यत्कार्यं यथा चैव केशवाराधने नरैः ।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि २

शुक्र उवाच ।
स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः ।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ३

उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ४

एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम् ।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ५

तन्नामजापी तत्कर्मरतिस्तद्गतमानसः ।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ६

यं च काममभिध्यायन्केशवार्पितमानसः ।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ७

कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना ।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ८

दाल्भ्य उवाच ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः! स्त्रीभिस्तथा मुने ।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ९

पुलस्त्य उवाच ।
अनाराध्य जगन्नाथं सर्वधातारमच्युतम् ।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् १०

विषयग्राहि वै यस्य न चित्तं केशवार्पितम् ।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ११

यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।
तदाराधय सर्वेशं जगद्धातारमच्युतम् १२

पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः ।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः १३

यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम् ।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि १४

पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः ।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् १५

सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये ।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया ।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम् ।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत् ।
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः ।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् १६

यः सदायतने विष्णोः कुरुते मार्जनक्रियाम् ।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति १७

यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये ।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः १८

अहन्यहनि यत्पापं कुरुते द्विजसत्तम ।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये १९

यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः ।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः २०

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
उपलेपनकृद्याति विमानं मणिचित्रितम् २१

उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे ।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः २२

पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये ।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् २३

विमानमतिविद्योति सर्वरत्नमयं दिवि ।
समाप्नोति नरो दत्त्वा दीपकं केशवालये २४

यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः ।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज २५

विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम् ।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् २६

गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम् ।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते २७

जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् ।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः २८

उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा ।
प्रदम्भ हरते पापं को न सेवेद्धरिं ततः ।
वेदवादक्रियायज्ञस्नानतीर्थफलं परम् ।
अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत् ।
प्रगम्य हृदा शिरसा पादपद्मे महीतले ।
निष्कल्मषो भवेत्सद्यो न नाटी पादपांसुना ।
एकस्य कृष्णस्य क्राजतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधैः पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।
एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः ।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा २९

देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः ।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ३०

शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम् ।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ३१

देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः ।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ३२

स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम् ।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ३३

वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ३४

एवं सर्वाश्रमाणां हि वासुदेवः परायणम् ।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ३५

शृणुष्व गदतः काम्यामुपवासांस्तथापरान् ।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ३६

-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः ।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ३७

देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः ।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ३८

पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः ।
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः ।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ३९

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ४०

एवं प्रसाद्योपावासं कृत्वा नियतमानसः ।
पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत् ।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ४१

वारिधारात्रयं चैव विक्षिपेद्देवपादयोः ।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ४२

मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः ।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ४३

आषाढे श्रावणे चैव मासे भाद्रपदे तथा ।
तथैवाश्वयुजे देवमनेन विधिना नरः ४४

उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत् ।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ४५

आराधितस्य जगतामीश्वरस्याव्यायात्मनः ।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ४६

क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम् ।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ४७

तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत् ।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ४८

प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया ।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ४९

कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत् ।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ५०

कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम् ।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ५१

द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः ।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ५२

एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् ।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ५३

सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः ।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ५४

एषा धन्या पापहरा तिथिर्नित्यमुपासिता ।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ५५

इति विष्णुधर्मेषु सुगतिद्वादशी ।

N/A

References : N/A
Last Updated : February 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP