संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९ Translation - भाषांतर ॥सूत उवाच ॥अथ शक्रः समाहूय प्रोचे संवर्तकानिलम् ॥हाटकेश्वरजेक्षेत्रे महान्नागबिलोऽस्ति वै ॥१॥तं पूरय ममादेशाद्द्रुतं गत्वाऽभिपांसुभिः ॥येन न स्याद्गतिस्तत्र कस्यचिन्मृत्युधर्मिणः ॥२॥ ॥ वायुरुवाच ॥तवादेशान्मया पूर्वं पूरितो विवरो यदा ॥लिंगोद्भवस्तदा शापः प्रदत्तो मे पुरारिणा ॥३॥यस्माल्लिंगं ममैतद्वै त्वया पांसुभिरावृतम् ॥तस्मात्समानधर्मा त्वं गन्धवाहो भविष्यसि ॥४॥यद्वत्कर्पूरजं गन्धं समग्रं त्वं हि वक्ष्यसि ॥अमेध्यसंभवं तद्वन्मम वाक्यादसंशयम् ॥५॥तस्मात्कुरु प्रसादं मे विदित्वैतत्सुरेश्वर ॥कृत्येऽस्मिन्स्म र्यतामन्यस्त्रिपुरारेर्बिभेम्यहम् ॥६॥ततः संचिंतयामास पूरणं त्रिदशाधिपः ॥तस्य नागबिलस्यैव नैव किंचिदवैक्षत ॥७॥ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम् ॥कस्मात्त्वं व्याकुलीभूतः कृत्येऽस्मिंस्त्रिदशाधिप ॥८॥अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः ॥तस्य पुत्रत्रयं जातं तच्च शक्र शृणुष्व मे ॥९॥मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः ॥रक्तशृंगस्तृतीयस्तु पर्वतः परिकीर्तितः ॥१०॥स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात् ॥पक्षाभ्यां सहितोऽद्यापि स तत्रैव व्यवस्थितः ॥११॥नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः ॥वसिष्ठाश्रमजो रन्ध्रस्ते न कृत्स्नः प्रपूरितः ॥१२॥हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः ॥देवभूमिं परित्यज्य स गतस्तत्र सत्वरम् ॥१३॥तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः ॥तमानय सहस्राक्ष बिलं सार्पं प्रपूरय ॥१४॥नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप ॥तं मुक्त्वा पर्वत श्रेष्ठं सत्यमेतन्मयोदितम् ॥१५॥ ॥सूत उवाच ॥तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः ॥जगाम सत्वरं तत्र स यत्रास्ते हिमालयः ॥१६॥ततः प्रोवाच तं गत्वा सामपूर्वमिदं वचः ॥हिमाचलं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥१७॥ ॥इन्द्र उवाच ॥हाटकेश्वरजे क्षेत्रे महान्नागबिलः स्थितः ॥तेन गत्वा नरा देवं पाताले हाटकेश्वरम् ॥१८॥पूजयिष्यंति ये केचिदपि पापपरायणाः ॥मया सार्धं करिष्यंति ततः स्पर्द्धां नगोत्तम ॥१९॥तस्मात्पुत्रमिमं तत्र रक्तशृंगं हिमालय ॥प्रेषयस्व बिलो येन पूर्यते सोऽहिसंभवः ॥२०॥कुरुष्व त्वं ममातिथ्यं गृहप्राप्तस्य पर्वत ॥आत्मपुत्रप्रदानेन कीर्तिं प्राप्स्यस्यलौकिकीम् ॥२१॥बाढमित्येव सोऽप्युक्त्वा पूजयित्वा च देवपम् ॥ततः प्रोवाच तं पुत्रं रक्तशृंगं हिमालयः ॥२२॥तवार्थाय सहस्राक्षः पुत्र प्राप्तो ममांतिकम् ॥तस्माद्गच्छ द्रुतं तत्र यत्र नागबिलः स्थितः ॥२३॥पूरयित्वा ममादेशात्तं त्वं शक्रस्य कृत्स्नशः ॥सुखी भव सहानेन तथान्यैः सुरसत्तमैः ॥२४॥ ॥रक्तशृंग उवाच ॥नाहं तत्र गमिष्यामि मर्त्य भूमौ कथंचन ॥यत्र कण्टकिनो वृक्षा रूक्षाः फलविवर्जिताः ॥२५॥न सिद्धा न च गंधर्वा न देवा न च किंनराः ॥न च तीर्थानि रम्याणि न नद्यो विमलोदकाः ॥२६॥तथा पापसमाचारा मनुष्याः शीलवर्जिताः ॥दुष्टचित्ताः सदा सर्वे तिर्यग्योनिगता अपि ॥२७॥तथा मम नगश्रेष्ठ पक्षौ द्वावपि कर्तितौ ॥शक्रेण तेन नो शक्तिर्गंतुमस्ति कथंचन ॥२८॥तस्मात्कंचित्सहस्राक्ष उपायं तत्कृते परम् ॥चिंतयत्वेव मां मुक्त्वा सत्यमेतन्मयोदितम् ॥२९॥ ॥शक्र उवाच ॥अह त्वां तत्र नेष्यामि स्वहस्तेन विदारितम् ॥तत्रापि सुशुभा वृक्षा भविष्यंति तवाश्रयाः ॥३०॥तथा पुण्यानि तीर्थानि देवतायतनानि च ॥समंतात्ते भविष्यंति मुनीनामाश्रमास्तथा ॥३१॥अत्रस्थस्य प्रभावो यस्तव पर्वत नंदन ॥मद्वाक्यात्तत्र संस्थस्य कोटिसंख्यो भविष्यति ॥३२॥तथा ये मानवास्तत्र पापात्मानोऽपि भूतले ॥विपाप्मानो भविष्यंति सहसा तव दर्शनात् ॥३३॥तस्माद्गच्छ द्रुतं तत्र मया सार्धं नगात्मज ॥न चेद्वज्रप्रहारेण करिष्यामि सहस्रधा ॥३४॥ ॥सूत उवाच ॥तस्य तद्वचनं श्रुत्वा रक्तशृंगो भयान्वितः ॥प्रविष्टः सहसागत्य तस्मिन्नागबिले गतः ॥३५॥निमग्नो ब्राह्मणश्रेष्ठा नासाग्रं यावदेव हि ॥शृंगैर्मनोरमैस्तुं गैः समग्रैः सहितस्तदा ॥वृक्षगुल्मलताकीर्णै रम्यपक्षिनिषेवितैः ॥३६॥एवं संस्थाप्य तं शक्रो हिमाचलसुतं नगम् ॥ततः प्रोवाच सहृष्टो वरो मत्तः प्रगृह्यताम् ॥३७॥ ॥रक्तशृंग उवाच ॥एष एव वरोऽस्माकं यत्त्वं तुष्टः सुरेश्वर ॥किं वरेण करिष्यामि त्वत्प्रसादादहं सुखी ॥३८॥ ॥इन्द्र उवाच ॥न वृथा दर्शनं मे स्यादपि स्वप्ने नगात्मज ॥किं पुनर्दर्शने जाते कृते कृत्ये विशेषतः ॥३९॥ ॥रक्तशृंग उवाच ॥अवश्यं यदि देयो मे वरः सर्वसुराधिप ॥विभवो मे द्विजार्थाय सर्वः स्यात्सर्वदा विभो ॥४०॥ ॥इन्द्र उवाच ॥भविष्यति महीपालश्चमत्कार इति स्मृतः ॥तव मूर्धनि विप्रार्थं स पुरं स्थापयिष्यति ॥४१॥तत्र ब्राह्मणशार्दूला वेदवेदांगपारगाः ॥विभवं तव निःशेषं भजिष्यंति प्रहर्षिताः ॥४२॥तथाहं चैत्रमासस्य चतुर्दश्यां नगात्मज ॥कृष्णायां स्वयमागत्य शृंगे मुख्यतमे तव ॥४३॥पूजयिष्यामि देवेशं हाटकेश्वरसंज्ञितम् ॥सर्वैर्देवगणैः सार्धं तथा किंनरगुह्यकैः ॥४४॥तमेकं दिवसं चात्र शृंगे तव हरः स्वयम् ॥अस्माभिः सहितस्तुष्टो निवासं प्रकरिष्यति ॥४५॥प्रभावस्तेन ते मुख्य स्त्रैलोक्येऽपि भविष्यति ॥स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥४६॥ ॥सूत उवाच एवमुक्त्वा सहस्राक्षस्ततः प्राप्तस्त्रिविष्टपम् ॥रक्तशृंगोऽपि तस्थौ च व्याप्य नागबिलं तदा ॥४७॥तस्योपरि सुमुख्यानि तीर्थान्यायतनानि च ॥संजातानि मुनीनां च संजाताश्च तथाऽऽश्रमाः ॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागबिलपूर्तिवर्णनंनाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : December 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP