संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १६६

रेवा खण्डम् - अध्याय १६६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी ।
आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम् ॥१॥
तत्र तीर्थे नरः स्नात्वा पूजयेत्पितृदेवताः ।
देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः ॥२॥
मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा ।
पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम् ॥३॥
तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः ।
अष्टम्यां वा चतुर्दश्यां सर्वकालेऽथवा नृप ॥४॥
सङ्गमे तु ततः स्नाता नारी वा पुरुषोऽपि वा ।
पुत्रं धनं तथा देवी ददाति परितोषिता ॥५॥
गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता ।
प्रजां च पाति सततं पूज्यमाना न संशयः ॥६॥
नवम्यां च महाराज स्नात्वा देवीमुपोषितः ।
पूजयेत्परया भक्त्या श्रद्धापूतेन चेतसा ॥७॥
स गच्छेत्परमं लोकं यः सुरैरपि दुर्लभः ॥८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP