संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ४५ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ४५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४५ Translation - भाषांतर श्रीमार्कण्डेय उवाच -एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् ।राज्ञा चोत्तानपादेन ऋषिदेवसमागमे ॥१॥उत्तानपाद उवाच -इदं तीर्थं महापुण्यं सर्वदेवमयं परम् ।गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर ॥२॥शूलभेदं कथं जातं केनैवोत्पादितं पुरा ।माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो ॥३॥ईश्वर उवाच -आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।मर्त्ये न तादृशः कश्चिद्विक्रमेण बलेन वा ॥४॥सूनुर्ब्रह्मसुतस्यायमन्धको नाम दुर्मदः ।निजस्थाने वसन् पापः कुर्वन् राज्यमकण्टकम् ॥५॥हृष्टपुष्टो वसन्मर्त्ये स सुरैर्नाभिभूयते ।भवनं तस्य पापस्य वह्नेरुपवनं यथा ॥६॥एतस्मिन्नन्धकः काले चिन्तयामास भारत ।तोषयामि महादेवं येन सानुग्रहो भवेत् ॥७॥प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते ।परं स निश्चयं कृत्वा सोऽन्धको निर्गतो गृहात् ॥८॥रेवातटं समासाद्य दानवस्तपसि स्थितः ।उग्रं तपश्चचारासौ दारुणं लोमहर्षणम् ॥९॥दिव्यं वर्षसहस्रं स निराहारोऽभवत्ततः ।द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः ॥१०॥तृतीयं तु सहस्रं स धूमपानरतोऽभवत् ।चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः ॥११॥कोपीह नेदृश चक्रे तपः परमदारुणम् ।अस्थिचर्मावशेषोऽसौ यावत्तिष्ठति भारत ॥१२॥तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर्विनिःसृता ।देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता ॥१३॥तावद्देवसमीपस्था उमा वचनमब्रवीत् ।कोऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः ॥१४॥चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर ।न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा ॥१५॥अवज्ञां कुरुषे देव किमत्र नियमान्विते ।सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो ॥१६॥नाक्षक्रीडां करिष्येऽद्य त्वया सह महेश्वर ।यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल ॥१७॥ईश्वर उवाच -साधु साधु महादेवि सर्वलक्षणलक्षिते ।अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम् ॥१८॥योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् ।तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः ॥१९॥उमया सहितो देवो गतस्तत्र महेश्वरः ।अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना ॥२०॥प्रत्युवाच प्रसन्नोऽसौ देवदेवो महेश्वरः ।भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम् ॥२१॥ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् ।वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते ॥२२॥अन्धक उवाच -यदि तुष्टोऽसि मे देव वरदो यदि शङ्कर ।सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान्महेश्वर ॥२३॥ईश्वर उवाच -स्वप्नेऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन ।असंभाव्यं न वक्तव्यं मनसो यन्न रोचते ॥२४॥अन्यं किमपि याचस्व यस्ते मनसि वर्तते ।स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान् ॥२५॥मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् ।कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा ॥२६॥देवस्य वचनं श्रुत्वा सोऽन्धको विमनाः स्थितः ।वृथा क्लेशश्च मे जातो न किंचित्साधितं मया ॥२७॥निश्वासं परमं मुक्त्वा निपपात धरातले ।मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस्तदाभवत् ॥२८॥मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनमब्रवीत् ।यं कामं कामयत्येष तमस्मै देहि शङ्कर ॥२९॥भक्तानुपेक्षमाणस्य तवाकीर्तिर्भविष्यति ॥३०॥ईश्वर उवाच -यदि दास्ये वरं देवि इच्छाभूतं कदाचन ।ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि ॥३१॥उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान् ॥३२॥देव्युवाच -कमप्युपायमाश्रित्य उत्थापय महेश्वर ।विष्णुवर्जं सुरान्सर्वाञ्जयस्वेति वरं वद ॥३३॥ईश्वर उवाच -उपायः शोभनो देवि यो मे मनसि वर्तते ।तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः ॥३४॥ततोऽमृतेन संसिक्तः स्वस्थोऽभूत्तत्क्षणादयम् ।तथा पुनर्नवो जातः सर्वावयवशोभितः ॥३५॥शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् ।विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम् ॥३६॥सर्वं च सफलं तुभ्यं मा धर्मस्तेऽन्यथा भवेत् ।ददामीति वरं तुभ्यं मन्यसे यदि चासुर ॥३७॥विष्णुवर्जं सुरान् सर्वाञ्जेष्यसि त्वं च मां विना ॥३८॥अन्धक उवाच -भवत्वेवमिति प्राह बलमास्थाय केवलम् ।विष्णुवर्जं विजेष्येऽहं स्वबलेन महेश्वर ॥३९॥कृतार्थोऽहं हि संजात इत्युक्त्वा प्रणतिं गतः ।गच्छ देवोमयासार्द्धं कैलासशिखरं वरम् ॥४०॥वृषपुंगवमारुह्य देवोऽसावुमया सह ।वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत ॥४१॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP