संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ५५ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ५५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५५ Translation - भाषांतर उत्तानपाद उवाच -माहात्म्यं तीर्थजं दृष्ट्वा चित्रसेनो नरेश्वरः ।किं चकार क्व वा वासं किमाहारो बभूव ह ॥१॥ईश्वर उवाच -भृगुतुङ्गं समारुह्य ऐशानीं दिशमाश्रितः ।तपश्चचार विपुलं कुण्डे तत्र नृपोत्तमः ॥२॥सर्वान् देवान् हृदि ध्यात्वा ब्रह्मविष्णुमहेश्वरान् ।विचिक्षेप यदात्मानं प्रत्यक्षौ रुद्रकेशवौ ।करे गृहीत्वा राजानं रुद्रो वचनमब्रवीत् ॥३॥ईश्वर उवाच -प्राणत्यागं महाराज मा काले त्वं कृथा वृथा ।अद्याप्यसि युवा त्वं वै न युक्तं मरणं तव ॥४॥स्वस्थानं गच्छ शीघ्रं त्वं भुक्त्वा भोगान्यथेप्सितान् ।कुरु निष्कण्टकं राज्यं नाके शक्र इवापरः ॥५॥चित्रसेन उवाच -न राज्यं कामये देव न पुत्रान्न च बान्धवान् ।न भार्यां न च कोशं च न गजान्न तुरंगमान् ॥६॥मुञ्च मुञ्च महादेव मा विघ्नः क्रियतां मम ।स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर ॥७॥ईश्वर उवाच -यस्याग्रतो भवेद्ब्रह्मा विष्णुः शम्भुस्तथैव च ।स्वर्गेण तस्य किं कार्यं स गतः किं करिष्यति ॥८॥तुष्टा वयं त्रयो देवा वृणीष्व वरमुत्तमम् ।यथेप्सितं महाराज सत्यमेतदसंशयम् ॥९॥चित्रसेन उवाच -यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।अद्यप्रभृति युष्माभिः स्थातव्यमिह सर्वदा ॥१०॥गयाशिरो यथा पुण्यं कृतं युष्माभिरेव च ।तथैवेदं प्रकर्तव्यं शूलभेदं च पावनम् ॥११॥यत्रयत्र स्थिता यूयं तत्रतत्र वसाम्यहम् ।गणानां चैव सर्वेषामाधिपत्यमथास्तु मे ॥१२॥ईश्वर उवाच -अद्यप्रभृति तिष्ठामः शूलभेदे नरेश्वर ।त्रिकालां हि त्रयो देवाः कलांशेन वसामहे ॥१३॥नन्दिसंज्ञो गणाधीशो भविष्यति भवान्ध्रुवम् ।मत्समीपे तु भवत आदौ पूजा भविष्यति ॥१४॥प्रक्षिप्य तानि चास्थीनि यत्र दीर्घतपा ययौ ।सकुटुम्बो विमानस्थः स्वर्गतस्त्वं तथा कुरु ॥१५॥एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव ।कुण्डमूर्धनि याम्यायां त्रयो देवास्तदा स्थिताः ॥१६॥परस्परं वदन्त्येवं पुण्यतीर्थमिदं परम् ।यथा हि गयाशिरः पुण्यं पूर्वमेव पठ्यते ।तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥१७॥ईश्वर उवाच -इदं तीर्थं तथा पुण्यं यथा पुण्यं गयाशिरः ।सकृत्पिण्डोदकेनैव नरो निर्मलतां व्रजेत् ॥१८॥एकं गयाशिरो मुक्त्वा सर्वतीर्थानि भूपते ।शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥१९॥कुण्डमुदीच्यां याम्यायां दशहस्तप्रमाणतः ।रौद्रवारुणकाष्ठायां प्रमाणं चैकविंशति ॥२०॥एतत्प्रमाणं तत्तीर्थं पिण्डदानादिकर्मसु ।नाधर्मनिरता दातुं लभन्ते दानमत्र हि ॥२१॥विष्णुस्तु पितृरूपेण ब्रह्मरूपी पितामहः ।प्रपितामहो रुद्रोऽभूदेवं त्रिपुरुषाः स्थिताः ॥२२॥कदा पश्यति तीर्थं वै कदा नस्तारयिष्यति ।इति प्रतीक्षां कुर्वन्ति पुत्राणां सततं नृप ।शूलभेदे नरः स्नात्वा दृष्ट्वा शूलधरं सकृत् ॥२३॥नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ।एकविंशतिं पितुः पक्षे मातुश्वैवेकविंशतिम् ॥२४॥भार्यापक्षे दशैवेह कुलान्येतानि तारयेत् ।शूलभेदवने राजञ्छाकमूलफलैरपि ॥२५॥एकस्मिन्भोजिते विप्रे कोटीर्भवति भोजिता ।पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः ॥२६॥कुलानि प्रेतभूतानि सर्वाण्यपि हि तारयेत् ।द्विजदेवप्रसादेन पितॄणां च प्रसादतः ॥२७॥श्राद्धदो निवसेत्तत्र यत्र देवो महेश्वरः ।स्युरात्मघातिनो ये च गोब्राह्मणहनाश्च ये ॥२८॥दंष्ट्रिभिर्जलपाते च विद्युत्पातेषु ये मृताः ।न येषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥२९॥तत्र तीर्थे तु यस्तेषां श्राद्धं कुर्वीत भक्तितः ।मोक्षावाप्तिर्भवेत्तेषां युगमेकं न संशयः ॥३०॥अज्ञानाद्यत्कृतं पापं बालभावाच्च यत्कृतम् ।तत्सर्वं नाशयेत्पापं स्नानमात्रेण भूपते ॥३१॥रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।तथा पापोऽपि तत्तीर्थे स्नातो भवति निर्मलः ॥३२॥संन्यासं कुरुते योऽत्र तीर्थे विधिसमन्वितम् ।ध्यायन्नित्यं महादेवं स गच्छेत्परमं पदम् ॥३३॥क्रीडित्वा स यथाकामं स्वेच्छया शिवमन्दिरे ।वेदवेदाङ्गतत्त्वज्ञो जायतेऽसौ शुभे कुले ॥३४॥रूपवान्सुभगश्चैव सर्वव्याधिविवर्जितः ।राजा वा राजपुत्रो वाचारसमन्वितः ॥३५॥एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् ।यच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वकिल्बिषैः ॥३६॥य इदं श्रावयेन्नित्यमाख्यानं द्विजपुंगवान् ।श्राद्धे देवकुले वापि पठेत्पर्वणि पर्वणि ॥३७॥गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह ।पठतां शृण्वतां चैव नश्यते सर्वपातकम् ॥३८॥लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः ।जातिस्मरत्वं लभते प्राप्नोत्यभिमतं फलम् ॥३९॥रुद्रलोके वसेत्तावद्यावदक्षरमन्वितम् ॥४०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP