संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८८ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८८ Translation - भाषांतर श्रीब्रह्मोवाच ।ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम ।ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः ॥१॥तत उक्तं मया तस्य चिरं संचिन्त्य चेतसा ।भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् ॥२॥एतानि दश विद्यन्ते किल यत्र जगन्ति वै ।तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर ॥३॥इत्युक्तोऽथ मया भानुः संचिन्त्य सुचिरं धिया ।इदमत्र वचो युक्तमुवाच स महामुने ॥४॥भानुरुवाच ।निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो ।विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते ॥५॥निष्कामादेव भवतः सर्गः संपद्यते प्रभो ।अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः ॥६॥शरीरसंनिवेशस्य त्यागे रागे च ते यदा ।निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति ॥७॥सृजसीदं तथा देव विनोदायैव भूतप ।पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा ॥८॥तव नित्यमसंसक्तं विनोदायैव केवलम् ।इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया ॥९॥सृष्टिं चेन्न करोषि त्वं महेश परमात्मनः ।नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि ॥१०॥यथाप्राप्तं हि कर्तव्यमसक्तेन सदा सता ।मुकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा ॥११॥यथैव कर्मकरणे कामना नास्ति धीमताम् ।तथैव कर्मत्यागे कामना नास्ति धीमताम् ॥१२॥अतः सुषुप्तोपमया धिया निष्कामया तया ।सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् ॥१३॥सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो ।तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर ॥१४॥चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा ।अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः ॥१५॥येनैव मनसा सर्गो निर्मितः परमेश्वर ।स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥१६॥न चैतान्दश संसारान्दश नीरजसंभवान् ।कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् ॥१७॥कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते ।न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः ॥१८॥यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः ।स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते ॥१९॥बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम् ।शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके ॥२०॥यद्बद्धपीठमभितो मनसि प्ररूढंतद्रूपमेव पुरुषो भवतीह नान्यत् ।तद्बोधनादितरमत्र किलाभ्युपायंशैलौघसेकमिव निष्फलमेव मन्ये ॥२१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे ऐ० ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः ॥८८॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP