संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तत्र ते पेततुर्देव्यौ ग्रामेऽन्तःशीतलात्मनि ।भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि ॥१॥कालेनैतावता लीला तेनाभ्यासेन साभवत् ।शुद्धज्ञानैकदेहत्वात्त्रिकालामलदर्शिनी ॥२॥अथ सस्मार सर्वास्ताः प्राक्तनीः संसृतेर्गतीः ।सा स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः ॥३॥लीलोवाच ।देवि देशमिमं दृष्ट्वा त्वत्प्रसादात्स्मराम्यहम् ।इह तत्प्राक्तनं सर्वं चेष्टितं चेष्टितान्तरम् ॥४॥इहाभूवमहं जीर्णा शिरालाङ्गी कृशा सिता ।ब्राह्मणी शुष्कदर्भाग्रमे(भे)दरूक्षकरोदरा ॥५॥भर्तुः कुलकरी भार्या दोहमन्थानशालिनी ।माता सकलपुत्राणामतिथीनां प्रियंकरी ॥६॥देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः ।भर्जनी चरुकुम्भादिभाण्डोपस्करशोधिनी ॥७॥नित्यमन्नलवाक्तैककाचकम्बुप्रकोष्ठका ।जामातृदुहितृभ्रातृपितृमातृप्रपूजनी ॥८॥आदेहं सद्मभृत्यैव प्रक्षीणदिनयामिनी ।वाचं चिरं चिरमिति वादिन्यनिशमाकुला ॥९॥काहं क इव संसार इति स्वप्नेऽप्यसंकथा ।जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः ॥१०॥एकनिष्ठा समिच्छाकगोमयेन्धनसंचये ।म्लानकम्बलसंवीतशिरालकृशगात्रिका ॥११॥तर्णकीकर्णजाहस्थकृमिनिष्कासतत्परा ।गृहशाकायनासेकसत्वराहूतकर्परा ॥१२॥नीलनीरतरङ्गान्ततृणतर्पिततर्णिका ।प्रतिक्षणं गृहद्वारकृतलेपनवर्णका ॥१३॥नीत्यर्थं गृहभृत्यानामादीनकृतवाच्यता ।मर्यादानियमादब्धेर्वेलेवानिशमच्युता ॥१४॥जीर्णपर्णसवर्णैककर्णदोलाधिरूढया ।काष्ठताड्यजराभीतजीववृत्त्येव चिह्निता ॥१५॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा संचरन्ती सा शिखरिग्रामकोटरे ।संचरन्त्याः सरस्वत्या दर्शयामास सस्मयम् ॥१६॥इयं मे पाटलाखण्डमण्डिता पुष्पवाटिका ।इयं मे पुष्पितोद्यानमण्डपाशोकवाटिका ॥१७॥इयं पुष्कीरणीतीरद्रुमाऽऽग्रन्थिततर्णका ।इयं सा कर्णिकानाम्नी तर्णिका मुक्तपर्णिका ॥१८॥इयं सा मेऽलसाकीर्णा वराकी जलहारिका ।अद्याष्टमं दिनं बाष्पक्लिन्नाक्षी परिरोदिति ॥१९॥इह देवि मया भुक्तमिहोषितमिह स्थितम् ।इह सुप्तमिहापीतमिह दत्तमिहाहृतम् ॥२०॥एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे ।एषा मे जङ्गले धेनुर्दोग्ध्री चरति शाद्वलम् ॥२१॥गृहे वसन्तदाहाय रूक्षक्षारविधूसरम् ।स्वदेहमिव पञ्चाक्षं पश्येमं प्रघणं मम ॥२२॥तुम्बीलताभिरुग्राभिः पुष्टाभिरिव वेष्टितम् ।महानसस्थानमिदं मम देहमिवापरम् ॥२३॥एते रोदनताम्राक्षा बन्धवो भुवि बन्धनम् ।अङ्गदार्पितरुद्राक्षा आहरन्त्यनलेन्धनम् ॥२४॥अनारतं शिलाकच्छे गुच्छाच्छोटनकारिभिः ।तरङ्गैः स्थगिताकारं स्पृष्टतीरलतादलैः ॥२५॥सीकराकीर्णपर्यन्तशाद्वलस्थलसल्लतैः ।शिलाफलहकास्फालफेनिलोत्पलसीकरैः ॥२६॥तुषारीकृतमध्याह्नदिवाकरकरोत्करैः ।फुल्लपुष्पोत्करासारप्रणादोत्कतटद्रुमैः ॥२७॥विद्रुमैरिव संक्रान्तफुल्लकिंशुककान्तिभिः ।व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः ॥२८॥उह्यमानफलापूरसुव्यग्रग्रामबालया ।महाकलकलावर्तमत्तया ग्रामकुल्यया ॥२९॥वेष्टितस्तरलास्फालजलधौततलोपलः ।घनपत्रतरुच्छन्नच्छायासततशीतलः ॥३०॥अयमालक्ष्यते फुल्ललतावलनसुन्दरः ।दलद्गुलुच्छकाच्छन्नगवाक्षो गृहमण्डपः ॥३१॥अत्र मे संस्थितो भर्ता जीवाकाशतयाऽकृतिः ।चतुःसमुद्रपर्यन्तमेखलाया भुवः पतिः ॥३२॥ ।आ स्मृतं पूर्वमेतेन किलासीदभिवाञ्छितम् ।शीघ्रं स्यामेव राजेति तीव्रसंवेगधर्मिणा ॥३३॥दिनैरष्टभिरेवासौ तेन राज्यं समृद्धिमत् ।चिरकालप्रत्ययदं प्राप्तवान्परमेश्वरि ॥३४॥अत्रासौ भर्तृजीवो मे स्थितो व्योम्नि गृहे नृपः ।अदृश्यः खे यथा वायुरामोदो वानिले यथा ॥३५॥इहैवाङ्गुष्ठमात्रान्ते तद्व्योम्न्येव पदं स्थितम् ।मद्भर्तृराज्यं समवगतं योजनकोटिभाक् ॥३६॥आवां खमेव स्वस्थं च भर्तृराज्यं ममेश्वरि ।पूर्णं सहस्रैः शैलानां महामायेयमातता ॥३७॥तद्देवि भर्तृनगरं पूनर्गन्तुं ममेप्सितम् ।तदेहि तत्र गच्छावः किं दूरं व्यवसायिनाम् ॥३८॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् ।विहंगीव तया साकं पुप्लुवे सिनिभं नमः ॥३९॥भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् ।नारायणाङ्गसदृशं भृङ्गपृष्ठामलच्छवि ॥४०॥मेघमार्गमतिक्रम्य वातस्कन्धावनिं तथा ।सौरमार्गमथाक्रम्य चन्द्रमार्गमतीत्य च ॥४१॥धुवमार्गोत्तरं गत्वा साध्यानां मार्गमेत्य च ।सिद्धानां समतीत्योर्वीमुल्लङ्घ्य स्वर्गमण्डलम् ॥४२॥ब्रह्मलोकोत्तरं गत्वा तुषितानां च मण्डलम् ।गोलोकं शिवलोकं च पितृलोकमतीत्य च ॥४३॥विदेहानां सदेहानां लोकानुत्तीर्य दूरगम् ।दूराद्दूरमथो गत्वा किंचिद्बुद्धा बभूव सा ॥४४॥पश्चादालोकयामास समतीतं नभस्थलम् ।यावन्न किंचिच्चन्द्रार्कताराद्यालक्ष्यते ह्यधः ॥४५॥तमस्तिमितगम्भीरमाशाकुहरपूरकम् ।एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम् ॥४६॥लीलोवाच ।तद्देवि भास्करादीनां क्वाधस्तेजो गतं वद ।शिलाजठरनिष्पन्दं मुष्टिग्राह्यं तमः कुतः ॥४७॥श्रीदेव्युवाच ।एतावतीमिमां व्योम्नः पदवीमागतासि भोः ।अर्कादीन्यपि तेजांसि यतो दृश्यन्त एव नो ॥४८॥यथा महान्धकूपाधः खद्योतो नावलोक्यते ।पृष्ठगेन तथेहातो नाधः सूर्योऽवलोक्यते ॥४९॥लीलोवाच ।अहो नु पदवीं दूरमावामेतामुपागते ।सूर्योऽप्यधोणुकणवन्न मनागपि लक्ष्यते ॥५०॥इत उत्तरमन्या स्यात्पदवी का नु कीदृशी ।कथं च मातरेतव्या कथ्यतामिति देवि मे ॥५१॥श्रीदेव्युवाच ।इत उत्तरमग्रे ते ब्रह्माण्डपुटकर्परम् ।यस्य चन्द्रादयो नाम धूलिलेशाः समुत्थिताः ॥५२॥श्रीवसिष्ठ उवाच ।इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् ।भ्रमर्याविव शैलस्य कुड्यं निबिडमण्डपम् ॥५३॥अक्लेशेनैव ते तस्मान्निर्गते गगनादिव ।निश्चयस्थं हि यद्वस्तु तद्वज्रगुरु नेतरत् ॥५४॥निरावरणविज्ञाना सा ददर्श ततस्ततम् ।जलाद्यावरणं पारे ब्रह्माण्डस्यातिभासुरम् ॥५५॥ब्रह्माण्डाद्दशगुणतस्तोयं तत्र व्यवस्थितम् ।आस्थितं वेष्टयित्वा तु त्वगिवाक्षोटपृष्ठगा ॥५६॥तस्माद्दशगुणो वह्निस्तस्माद्दशगुणोऽनिलः ।ततो दशगुणं व्योम ततः परममम्बरम् ॥५७॥तस्मिन्परमके व्योम्नि मध्याद्यन्तविकल्पनाः ।न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव ॥५८॥केवलं विततं शान्तं तदनादि गतभ्रमम् ।आद्यन्तमध्यरहितं महत्यात्मनि तिष्ठति ॥५९॥आकल्पमुत्तमबलेन शिला पतेच्चे-त्तस्मिन्बलात्पतगराडपि चोत्पतेच्चेत् ।तद्योजनं न लभते विमलेऽम्बरेऽन्त-र्माकल्पमेकजवगोऽप्यथ मारुतोऽपि ॥६०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः ॥२९॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP