संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६९ Translation - भाषांतर श्रीवसिष्ठउवाच ।अथ वर्षसहस्रेण तां पितामह आययौ ।दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ॥१॥मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।को वरः क्षुच्छमायालमिति चिन्तान्विताभवत् ॥२॥आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।अनायसी चायसी च स्यामहं जीवसूचिका ॥३॥अस्योक्त्या द्विविधा सूचिर्भूत्वालक्ष्या विशाम्यहम्।प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा ॥४॥यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ॥५॥इति संचिन्तयन्तीं तामुवाच कमलालयः ।अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्रारवोपमम् ॥६॥ब्रह्मोवाच ।पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ॥७॥कर्कट्युवाच ।भगवन्भूतभव्येश स्यामहं जीवसूचिका ।अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ॥८॥श्रीवसिष्ठ उवाच ।एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ॥९॥सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये ॥१०॥दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादिबाधनात् ॥११॥वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।सगुणं विगुणं चैव जनमासादयिष्यसि ॥१२॥गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।ब्रह्मोवाच ।हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥१३॥विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका ।तस्या मन्त्रः ।'ॐह्रींह्रांरींरां विष्णुशक्तये नमः ।ॐनमो भगवति विष्णुशक्तिमेनां ॐहरहर नयनय पचपचमथमथ उत्सादय दूरेकुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा ।'इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।मार्जयेदातुराकारं तेन हस्तेन संयुतः ॥१४॥हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।कर्कटीकर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् ॥१५॥आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम् ।अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः ॥१६॥साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् ॥१७॥इति गगनगतस्त्रिलोकनाथोगगनगसिद्धग्रहीतसिद्धमन्त्रः ।गत उपगतशक्रवन्द्यमानोनिजपुरमक्षयमायमुज्ज्वलश्रीः ॥१८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्ति० सूच्युपाख्याने विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः ॥६९॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP