संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ६३

उत्पत्तिप्रकरणं - सर्गः ६३

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्व-
शक्ति सर्वाकारं सर्वेश्वरं सर्वगं सर्वमेवेति ॥१॥
एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रक-
टयति क्वचिच्छान्तिं क्वचिज्जडशक्तिं क्वचिदुल्लासं
क्वचित्किंचिन्न किंचित्प्रकटयति ॥२॥
यत्र यदा यदेवासौ यथा भावयति तत्र तदा
तदेवासौ प्रपश्यति ॥३॥
सर्वशक्तेर्हि या यैव यथोदेति तथैव सा ॥४॥
तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः
शक्तयोऽयमात्मेति ॥५॥
एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिक-
ल्पितं लोके नत्वात्मनि विद्यते भेदः ॥६॥
यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकेयूरैर्वा
हेम्नः । अवयवावयविनोः संवित्काल्पनिकी द्विता
न वास्तवी ॥७॥
यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरत-
श्चैतत्समुदेति हि ॥८॥
सर्वात्मत्वात्समाभासं क्वचित्किंचित्प्रपश्यति ॥९॥
सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः
शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पार-
मार्थिके ॥१०॥
सद्वा भवत्वसद्वा चिद्यत्संकल्पयत्यभिनिविशति
तत्तत्पश्यति सकला तत्सद्ब्रह्मैव चिद्भाति ॥११॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० चित्तविकारो नाम त्रिषष्टितमः सर्गः ॥६३॥

N/A

References : N/A
Last Updated : September 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP