संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
ऊनपञ्चाशोऽध्यायः

मार्कण्डेयपुराणम् - ऊनपञ्चाशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


क्रौष्टुकिरुवाच
अर्वाक्स्त्रोतस्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन् ! विस्तरतो ब्रूहि ब्रह्मा समसृजद्यथा ॥१॥
यथा च वर्णानसृजद्यद् गुणाश्च महामते ।
यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तत् ॥२॥
मार्कण्डेय उवाच
ब्रह्मणः सृजतः पूर्वं सत्याभिध्यायिनस्तथा ।
मिथुनानां सहस्रन्तु मुखात् सोऽथासृजन्मुने ॥३॥
जातास्ते ह्यु पपद्यन्ते सत्त्वोद्रिक्ताः स्वतेजसः ।
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह ॥४॥
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः ।
ससर्जान्यते सहस्रन्तु द्वन्द्वानामूरुतः पुनः ॥५॥
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ।
पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्ज ह ॥६॥
उद्रिक्तास्तमसा सर्वे निः श्रीका ह्यल्पचेतसः ।
ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः ॥७॥
अन्योन्यहृर्च्छ्याविष्टा मैथुनायोपचक्रमुः ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः ॥८॥
मासि मास्यार्तवं यत् तु न तदासीत्तु योषिताम् ।
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः ॥९॥
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः ॥१०॥
ध्यानेन मनसा तासां प्रजानां जायते सकृत् ।
शब्दादिर्विषयः शुद्धः प्रत्येकं पञ्चलक्षणः ॥११॥
इत्येषा मानुषी सृष्टिर्या पूर्वं वै प्रजापतेः ।
तस्यान्ववायसम्भूता यैरिदं पूरितं जगत् ॥१२॥
सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि ।
तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥१३॥
तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते ।
न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः ॥१४॥
पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः ।
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥१५॥
पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः ।
पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः ॥१६॥
अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः ।
न मूलफलपुष्पाणि नार्तवा वत्सराणि च ॥१७॥
सर्वकालसुखः कालो नात्यर्थं घर्मशीतता ।
कालेन गच्छता तेषां चित्रा सिद्धिरजायत ॥१८॥
ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता ।
पुनस्तथेच्छतां तृप्तिरनायासेन साभवत् ॥१९॥
इच्छताञ्च तथायासो मनसः समजायत ।
अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा ॥२०॥
समजायत चैवान्या सर्वकामप्रदायिनी ।
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः ॥२१॥
तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः ।
समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम् ॥२२॥
अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् ।
तुल्यरूपायुषः सर्वा अधमोत्तमतां विना ॥२३॥
तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु ।
आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः ॥२४॥
क्वचित् क्वचित् पुनः साभूत् क्षितिर्भाग्येन सर्वशः ।
कालेन गच्छता नाशमुपयान्ति यथा प्रजाः ॥२५॥
तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः ।
तासु सर्वासु नष्टासु नभसः प्रच्युता नराः ॥२६॥
प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः ।
सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते ॥२७॥
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा ।
ततः कालेन वै रागस्तासामाकस्मिकोऽभवत् ॥२८॥
मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः ।
रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः ॥२९॥
ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥३०॥
तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् ।
अमाक्षिकं माहवीर्यं पुटके पुटके मधु ॥३१॥
तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै ।
ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः ॥३२॥
वृक्षांस्ताः पर्यगृह्णन्त ममत्वाविष्टचेतसः ।
नेशुस्तेनापचारेण तेऽपि तासां महीरुहाः ॥३३॥
ततो द्वन्द्वान्यजायन्ते शीतोष्णक्षुन्मुखानि वै ।
तास्तद्द्वन्द्वोपघातार्थं चक्रुः पूर्वं पुराणि तु ॥३४॥
मरुधन्वषु दुर्गेषु पर्वतेषु दरीषु च ।
संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम् ॥३५॥
कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात्मनो।ङ्गुलैः ।
मानार्थानि प्रमाणानि तास्तु पूर्वं प्रचक्रिरे ॥३६॥
परमाणुः परं सूक्ष्मं त्रषरेणुर्महीरजः ।
बालाग्रञ्चैव लिक्षां च यूकां चाथ यवोदरम् ॥३७॥
क्रमादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलम् ।
षडङ्गुलं पदं तच्च वितस्तिर्द्विगुणं स्मृतम् ॥३८॥
द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्थादिवेष्टनः ।
चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च ॥३९॥
धनुषां द्वे सहस्रे तु गव्यूतिस्तच्चतुर्गुणम् ।
प्रोक्तञ्च योजवनं प्राज्ञैः संख्यानार्थमिदं परम् ॥४०॥
चतुर्णामथ दुर्गाणां स्वसमुत्थानि त्रीणि तु ।
चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै ॥४१॥
पुरञ्च खेटकञ्चैव तद्वद् द्रोणीमुखं द्विज ।
शाखानगरकञ्चापि तथा कर्वटकं द्रमी ॥४२॥
ग्रामं सघोषविन्यासं तेषु चावसथान् पृथक् ।
सोत्सेधवप्रकारञ्च सर्वतः परिखावृतम् ॥४३॥
योजनार्धार्धविष्कम्भमष्टभागायतं पुरम् ।
प्रागुदक्प्रवणं शस्तं शुद्धवंशबहिर्गमम् ॥४४॥
तदर्धेन तथा खेटं तत्पादेन च कर्वटम् ।
न्यूनं द्रोणीमुखं तस्मादन्तभागेन चोच्यते ॥४५॥
प्राकारपरिखाहीनां पुरं खर्वटमुच्यते ।
शाखानगरकञ्चान्यन्मन्त्रिसामन्तभुक्तिमत् ॥४६॥
तथा शूद्रजनप्रायाः स्वसमृद्धिकृषीबलाः ।
क्षेत्रोपभोग्यभूमध्ये वसतिर्ग्रामसंज्ञिता ॥४७॥
अन्यस्मान्नगरादेर्या कार्यमुद्दिश्य मानवैः ।
क्रियते वसतिः सा वै विज्ञेया वसतिर्नरैः ॥४८॥
दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली ।
ग्राम एव द्रमीसंज्ञो राजवल्लभसंश्रयः ॥४९॥
शकटारूढभाण्डैश्च गोपालैर्विपणं विना ।
गोसमूहैस्तथा घोषो यत्रेच्छाभूमिकेतनः ॥५०॥
त एवं नगरादींस्तु कृत्वा वासार्थमात्मनः ।
निकेतनानि द्वन्द्वानां चक्रुरावसथाय वै ॥५१॥
गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः ।
तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः ॥५२॥
वृक्षस्यैवङ्गताः शाखास्तथैवञ्चापरी गताः ।
नताश्चैवोन्नताश्चैव तद्वच्छाखाः प्रचक्रिरे ॥५३॥
याः शाखाः कल्पवृक्षाणां पूर्वमासन् द्विजोत्तम ।
ता एव शाखा गेहानां शालात्वं तेन तासु तत् ॥५४॥
कृत्वा द्वन्द्वोपघातन्ते वार्तोपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः ॥५५॥
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतामुखे तदा ॥५६॥
वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकानीह यानि निम्नगतानि वै ॥५७॥
वृष्ट्यावरुद्धैरभवत् स्त्रोतः खातानि निम्नगाः ।
ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले ॥५८॥
ततो भूमेश्च संयोगादोषध्यस्तास्तदा भवन् ।
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥५९॥
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ।
प्रादुर्भावस्तु त्रेतायामाद्योऽयमौषधस्य तु ॥६०॥
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे मुने ।
रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा ॥६१॥
ततस्ताः पर्यग्वह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथाबलम् ॥६२॥
तेन दोषेण ता नेशुरौषध्यो मिषतां द्विज ।
अग्रसद् भूर्युगपत्तास्तदौषध्यो महामते ॥६३॥
पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः प्रजाः ।
ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनम् ॥६४॥
स चापि तत्त्वतो ज्ञात्वा तदा ग्रस्तां वसुन्धराम् ।
वत्सं कृत्वा सुमेरुन्तु दुदोह भगवान् विभुः ॥६५॥
दुग्धेयं गौस्तदा तेन शस्यानि पृथिवीतले ।
जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः ॥६६॥
ओषध्यः फलपाकान्ता गणाः सप्तदशा स्मृताः ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥६७॥
प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः ॥६८॥
आढकाश्चणकाश्चैव गणाः सप्तदश स्मृताः ।
इत्येता ओषधीनान्तु ग्राम्याणां जातयः पुरा ॥६९॥
ओषध्यो जज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥७०॥
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ।
श्यामाकास्त्वथ नीवारा यत्तिला सगवेधुकाः ॥७१॥
कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ।
ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश ॥७२॥
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ।
ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह ॥७३॥
ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् ।
ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥७४॥
संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथान्यायं यथागुणम् ॥७५॥
वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर ।
लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम् ॥७६॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥७७॥
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम् ॥७८॥
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम् ॥७९॥
सप्तर्षोणान्तु यत् स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ।
योगिनाममृतं स्थानमिति वै स्थानकल्पना ॥८०॥

इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकरणे एकोनपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP