संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ६१ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६१ Translation - भाषांतर ॥ सनत्कुमार उवाच ॥अधिमासं समासाद्य योऽन्यत्र स्थितिमात्मनः ॥करोति स नरो मूर्खो महाकालवनादृते ॥१॥अधिमासे नरो व्यास तीर्थे पुरुषोत्तमाभिधे ॥स्नात्वा दत्त्वा च दानानि तेषां लोकाः सनातनाः ॥२॥पुरुषोत्तमं समभ्यर्च्य रमालालितपादकम् ॥तथैव च उमां देवीं शंकरेण च पूजयेत् ॥३॥वांछितार्थशतं प्राप्य विष्णुलोके महीयते ॥भाद्रपदे सिते पक्षे एकादश्यां समाहितः ॥उपोष्य विधिवद्व्यास रात्रौ जागरणं चरेत् ॥४॥विष्णोश्च पूजनं कार्यं जलयात्रा तथैव च ॥पुरुषोत्तमसरे नित्यं तस्य पुण्यफलं शृणु ॥५॥पुत्रदारधनं सम्यगायुरारोग्यसंपदः ॥न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ॥६॥तस्य पूर्वतरे भागे जटेश्वरमहेश्वरः ॥तिष्ठति तापसस्तीरे यत्र राजा भगीरथः ॥७॥तपस्तप्त्वा परं लेभे पुण्यं पुण्यवतां वरः ॥गंगां भूतलमानीय सर्वलोकसुखाय वै ॥८॥तस्य तीर्थे नरः स्नात्वा तिलधेनुं प्रदापयेत् ॥सर्वयज्ञफलं प्राप्य पुत्रवाञ्जा यते नरः॥९॥तस्येशानतरे भागे रामो भार्गवसत्तमः॥तपस्तेपे सुधर्मात्मा आत्मकायविशुद्धये॥१०॥कौशिकी च सरिच्छ्रेष्ठा सर्वतीर्थवरप्रदा॥तत्र स्नात्वा नरो जातिहत्यादोषविवर्जितः ॥११॥रामेश्वरं समालोक्य धूतपापो भवेन्नरः।१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तमेश्वरमाहात्म्येऽधिमासस्नानदानादिमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP