संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपर्यंकशौचप्रयोग:

और्ध्वदेहिकादिप्रकरणम् - अथपर्यंकशौचप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कस्मिंश्चित्पुण्यदिनेकश्चिग्दृहस्थ:स्वाग्रेपीठादौयतिमुपवेश्यगुर्वनुज्ञातोयतपेपर्यंक
शौचंकरिष्येइतिसंकल्प्य वामभागेप्राक्संस्थान्पंचमृभ्दागान्दक्षिणभागेपितथैवपंचसंस्था
प्योभयत्रशुध्दोदकंचसंस्थाप्य वामप्रथममृभ्दागेनपंचवारंमृज्जलाभ्यांयतिजानुव्दयंकराभ्यां
युगपत्क्षालयेत् चरमक्षालनेमृभ्दागसमाप्ति: एवमग्रेपि ततोदक्षिणभागस्थप्रथमभागार्धेन
स्ववामकरंमृज्जलाभ्यांदशवारंप्रक्षाल्यापरार्धेनतेनैवजलेनोभौकरौसप्तवारंक्षालयेत एवमग्रे
पियोज्यं ॥
संख्यायाम्विशेषस्तूच्यते ॥ वामव्दितीयभागेनचतुर्वारंजंघाव्दयंयुगपत्प्राक्षाल्यदक्षिणव्दि
तीयभागार्धेनसप्तवारंवामनकरधर्मांतरेणचतुर्वारमुभौचकरौक्षालयेत् ॥
वामतृतीयेनयतिगुल्फौत्रिवारंदक्षिणभागार्धेनवामकरंषड्वारमुभौचतुर्वारंवामचतुर्थेन यतिपा
दपृष्ठौव्दिवारंदक्षिणार्धेनस्ववामकरंचतुर्वारंभूमौव्दिवारमवशिष्टार्धेनवामपंचमेनयतिपादतलेसकृद्दक्षिणपंचमार्धेनवामस्यव्दिवारमुभयोश्चापरार्धेनसकृत्क्षालनमिति ॥
इतिपर्यंकशौचप्रयोग: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP