संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथगर्भिणीमरणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथगर्भिणीमरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ मदनरत्नेशौनक: ॥ षण्मासोत्तरंगर्भिण्यांमृतायांभर्त्रादिर्जलै:गोमूत्रेणआपोहिष्ठादि
भिर्मंत्रै: प्रतिमंत्रंशवंप्रोक्ष्य श्मशानेनीत्वा नाभेरध:सव्यमुदरंचतुरंगुलंछित्त्वापुत्रमादायजीवं
श्चेध्यस्तेस्तनइत्यृचास्तनंदत्त्वाशिशुंग्रामेप्रापयेत् ॥
तत:सूत्रग्रथनेनोदरमव्रणंकृत्वा पृषदाज्येनचापूर्यमृभ्दस्मकुशगोमूत्रैरापोहिष्ठादिभिस्त्रिभि:
संस्त्राप्य वासोभि:प्रेतमाच्छाध्यशवधर्मेणदाहयेदिति ॥
यदिगर्भश्चेदप्राणस्तंनिखनेत् ॥ इतिशौनकीयकल्पोक्तगर्भिणीमरणविधि: ॥
अथप्रयोगरत्नौक्तगृह्यकारिकानुसारीउच्यते ॥
गर्भिण्यांसशल्यायांमृतायांकर्ताकुक्षिंभित्त्वाशल्यंजीवतिचेन्निजगृहेप्रापयित्वा प्रमीतंनिखाय
शल्यसहितमरणदोषनिवृत्तयेत्रयस्त्रिंशत्कृच्छ्रात्मकप्रायश्चित्तंकुर्यात् ॥
कृच्छ्रद्वयमप्युक्तंप्रायश्चित्तमंतेहेमाद्रौ छेत्तुस्तप्तकृच्छ्रंचरणीयमित्यपितत्रैव ॥
अथैतत्प्रयोग: ॥
भर्त्रादि:कर्तातिथ्याध्युच्चार्य अमुकगोत्रायाअमुकनाम्न्यागर्भिण्या:सशल्यमरणदोषनिवृत्त्य
र्थंत्रयस्त्रिंशत्कृच्छ्रात्मकंप्रायश्चित्तंप्रतिकृच्छ्रंगोनिष्क्रयाध्यन्यमद्वारासध्य:सूतकांतेवाअहमाचरिष्येइतिसंकलप्यविधिनादहेत् ॥
यदिगर्भदहनंकृतंतदाकर्तासगर्भदहनजन्यदोषपरिहारार्थंसंपादक:प्रायश्चित्तंकुर्यात् ॥
प्रायश्चित्तंतुगर्भवधप्रयुक्तातिदेशिकार्यं ॥ यध्यपिस्त्रीपुंनपुंसकज्ञानाभावस्तथापिगर्भदहने
इदंप्रायश्चित्तंकार्यमेव ॥
एवमात्मशुध्यर्थंकृतेगर्भिण्याअपिसगर्भदहनदोषनिवृत्त्यर्थंऔर्ध्वदेहिकेऽधिकारसिध्यर्थंचत्र्य
ब्दंप्रायश्चित्तंकार्यं ॥
अत्रब्रह्मचारिविधानप्रभृतिएतदंतविधिनामूलाभिप्राय:प्रयोगरत्ननिर्णयसिंध्वादौद्रष्टव्य: ॥
इतिगर्भिणीमरणविधि: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP