संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथाष्टदानानि

और्ध्वदेहिकादिप्रकरणम् - अथाष्टदानानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तानिचआमान्नोदकुंभगोवस्त्रभूम्यास्तरणच्छत्रासनानि ॥ अमुकशर्मण:पित्रादे:पर
लोकेतत्तद्दानकल्पोक्तफलावाप्तयेऽष्टदानानिकरिष्ये ॥
विप्रंसंपूज्य ॥ आमान्नदानं ॥ अन्नमेवयतोलक्ष्मीरन्नमेवजनार्दन: ॥ अन्नंब्रह्माखिल
त्राणमस्तुजन्मनिजन्मनि ॥
उदकुंभदानं ॥ वारिपूर्णोघटश्चायंदेवत्रयमयोयत: ॥ प्रीयतांधर्मराजस्तुदानेनानेनपुण्यद: ॥
गोप्रदानं ॥ यज्ञसाधनभूताया० ॥
वस्त्रदानं ॥ शीतवातोष्णसंत्राणं० भूमिदानं ॥ सर्वेषामाश्रयाभूमि:० ॥ शय्या (कटास्तर
णं डाळी) ॥
यथानकृष्णशयनंशून्यंसागरजातया ॥ शय्यैतस्याप्यशून्यास्तुतथाजन्मनिजन्मनि ॥
छत्रदानं ॥ इहामुत्रातपत्राणंकुरुमेकेशवप्रभो ॥ छत्रंत्वत्प्रीतयेदत्तंतस्यास्तुचसदाशुभं ॥
आसनं (पाट) ॥
त्रिलोकीनाथदेवेशसर्वभूतकृपानिधे ॥ आसनेनचतुष्यस्वप्रयच्छतस्यवांछितं ॥ इत्यष्ट
दानानि ॥
वृषोत्सर्गांगाष्टदानानितु आमान्नत्रयंतिलानुदकुंभंगोवासोहिरण्यंचेति ८ ॥
तत्रतिलदानं ॥ महर्षेर्गोत्रसंभूता:काश्यपस्यतिला:स्मृता: ॥ तस्मादेषांप्रदानेनतस्यपापंव्य
पोहतु ॥
हिरण्यगर्भेतिहिरण्यदानं ॥ अन्येआमान्नोदकुंभगोवस्त्रदानादिमंत्रादशाष्टदानांतर्गतास्तत्त
दुक्ताज्ञेया:विस्तरभियानपुन:संगृहीता: ॥ एवमग्रेप्युपदानादौज्ञेयं ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP