संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथवृषोत्सर्ग:

और्ध्वदेहिकादिप्रकरणम् - अथवृषोत्सर्ग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अयंगृहेनकार्य: ॥ गोष्ठादावितरत्रआचम्यप्राणानायम्यदेशकालौस्मृत्वाप्राचीनावीती
अमुकगोत्रस्य अमुकशर्मण:प्रेतस्यप्रेतत्वनिनिवृत्त्योत्तमलोकप्राप्त्यर्थंवृषोत्सर्गंकरिष्येइतिसं
कल्प्य ॥
स्थंडिलादिकृत्वा अध्वरनामानमग्निंप्रतिष्ठाप्यसमिद्द्वयमादायचक्षुष्यंतेरुद्रंचरुणा सोमं
पायसेन इंद्रंयावकेनयक्ष्ये शेषेणस्विष्टकृतमित्यादिपरिसमूहनादिपूर्णपात्रनिधानांतंविधाय
तूष्णींनिर्वापादिक्रमेणहविस्त्रयंसंपाध्यजुहुयात् ॥
कद्रुद्रायेतिघौर:कण्वोरुद्रोगायत्री ॥ रौद्रचरुहोमेवि० ॥ ॐ कद्रुद्रायप्रचेतसेमीह्लुष्टमायत
व्यसे ॥
वोचेमशंतमहंदेस्वाहा ॥ रुद्रायेदंनमम १ ॥ सोमोधेनुंगोतम:सोमस्त्रिष्टुप् ॥ सौम्यपायस
होमे० ॥
ॐ सोमोधेनुंसोमोअर्वतमाशुंसोमोवीरंकर्मण्यंददाति ॥ सादन्यंविदथ्यंसभेयंपितृश्रवणंयोद
दाशदस्मैस्वाहा ॥
सोमायेदंनमम २ ॥ इंद्रंवोमधुच्छंदाइंद्रोगायत्री ॥ ऐंद्रयावकहोमेवि० ॥ ॐ इंद्रंवोविश्वत
स्परिहवामहेजनेभ्य: ॥
अस्माकमरतुकेवल:स्वाहा ॥ इंद्रायेदंनमम ३ ॥ एभिर्मंत्रैर्थथाक्रमंहुत्वास्विष्टकृदादिमार्ज
नांतंकुर्यात् ॥ (अत्रकेचिद्रुद्रायस्वाहेत्यादिनानाममंत्रैरेवहोममाहु:) ॥
ततोद्विहायनमेकहायनंजीववत्साया:पयस्विन्या:पुत्रंनीलादिवर्णंयथालाभंवाआनीय ततश्च
तस्त्रोद्वे एकांएकवर्षाधिकांवत्सतरीमानीयगोसहितवृषस्यमंत्रैरभिषेक:कार्य: ॥
आपोहिष्ठेतिसृणांसिंधुद्वीपआपोगायत्री ॥ वृषवत्सतर्यभिषेकेवि० ॥ कयानइतितिसृणांगौ
तमोवामदेवंइंद्रोगायत्रीतृतीयापादनिचृत् ॥
वृषवत्स० ॥ ॐ कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशचिष्ठयावृता ॥ कस्त्वास
त्योमदानांमंहिष्ठोमत्सदंधस: ॥
दृह्लाचिदारुजेवसु ॥ अभीषुण:सखीनामविताजरितृणां ॥ शतंभवास्यूतिभि: ॥ वृषवत्सत
रीभ्यांनम: वृषवत्सतर्यावावाहयामी त्यावाह्यासनादिवस्त्रगंधाक्षतमाल्यादिभिर्यथाशक्त्य
लंकृत्य ॥
ऋषभमितिपंचर्चस्यसूक्तस्यऋषभोविराडनुष्टुप् अंत्यामहापंक्ति: ॥ वृषभोपस्थानेवि० ॥
ॐ ऋषभंमासमानानांसपत्ननांविषासहिं ॥ हंतारंशत्रूणांकृधिविराजंगोपतिंगवां ॥
अहमस्मिसपत्नहेंदइवारिष्टोअक्षत: ॥ अध:सपत्नोमेपदोरिमेसर्वेअभिष्ठिता: ॥
अत्रैववोपिनह्याम्युभेआर्त्नीइवज्यया ॥ वाचस्पतेनिषेधेमान्यथामदधरंवदान् ॥
अभिभूरहमागमंविश्वकर्मेणधाम्रा ॥ आवश्चित्तमावोव्रतमावोहंसमितिंददे ॥
योगक्षेमंवआदायाहंभूयासमुत्तमआवोमूर्धानमक्रमीं ॥ अधस्पदान्मउद्वदतमंडूकाऽइवोदका
न्मंडूकाउदकादिव ॥ इतिपंचर्चंसूक्तंकृतांजलिपुटोजपेत् ॥  
ततोवृषंप्रदक्षिणंअग्निपूर्वतआनीय तस्यदक्षिणबाहुमूलेस्फिचिभस्मनात्रिशूलाकारंवामेचक्रा
कारमंकयित्वा तदुपरितप्तलोहेनचिह्नंकारयेत् ॥ प्रांच:केचनत्रिशूलांनकनमारमिच्छंति ॥
तत:प्रांचमुत्सृजेत् ॥ व्रतंतमनुमंत्रयीत ॥ एतंयुवानमितिमंत्रस्ययाज्ञवल्क्यऋषभस्त्रिष्टुप्
वृषोत्सर्गेवि० ॥
ॐ एतंयुवानंपरिवोददामितेनक्रीडंतीश्चरतप्रियेण ॥ मान:शाप्तजनुषासुभागारायस्पोषेणस
मिषामदेम ॥
शांतातेपृथिवीशिवमंतरिक्षंध्यौस्तेदेव्यभयंकृणोतु ॥ शिवादिश:प्रतिशउद्दिशआपोविध्युत:
परिपांतुसर्वत:शांति:शांति:शांति: ॥
सर्वतोव्रजस्वेतिब्रूयात् ॥ ततोवृषंपूर्वाभिमुखंकृत्वा ॥ कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:क
ण्वोरुद्रोगायत्रीतृतीयामैत्रावरुणीअंत्यस्तृच:सौम्योंत्यानुष्टुप् ॥ पूर्वदिगुपस्थानेवि० ॥
ॐ कद्रुद्रायप्रचेतसेमीह्लुष्टमायतव्यसे ॥ वोचेमशंतमंहृदे ॥ यथानोअदिति:करत्पश्वेनृ
भ्योयथागवे ॥ यथातोकायरुद्रियं ॥ यथानोमित्रोवरुणोयथारुद्रश्चिकेतति ॥
यथाविश्वेसजोषस: ॥ गाथपतिंमेधपतिंरुद्रंजलाषभेषजं ॥ तच्छंयो:सुम्नमीमहे ॥
य:शुक्रइवसूर्योहिरण्यमिवरोचते ॥ श्रेष्ठोदेवानांवसु: ॥१॥
शंन:करत्यर्वतेसुगंमेषायमेष्ये ॥ नृभ्योनारिभ्योगवे ॥ अस्मेसोमश्रियमधिनिधेहिशतस्य
नृणां ॥ महिश्रवस्तुविनृम्णं ॥
मान:सोमपरिबाधोमारातयोजुहुरंत ॥ आनइंद्रोवाजेभज ॥ यास्तेप्रजाऽअमृतस्यपरस्मि
न्धामन्नृतस्य ॥ मूर्धानाभासोमवेनऽआभूषंती:सोमवेद: ॥२॥
एतत्सूक्तांतेभोवृष (गोभि:सह) अनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्वेतिवदेत् ॥ ततोदक्षिणाभिमुखंकृत्वा ॥ इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोजगती ॥
अंत्येत्रिष्टुभौ ॥ दक्षिणदिगुपस्थानेवि० ॥ ॐ इमारुद्रायतवसेकपर्दिनेक्षयद्वीरायप्रभराम
हेमती: ॥
यथाशमसद्द्विचतुष्पदेविश्वंपुष्टंग्रामेऽअस्मिन्ननातुरं ॥ मृळानोरुद्रोतनोमयस्कृधिक्षय
द्वीरायनमसाविधेमते ॥
यच्छंचयोश्चमनुरायेजेपितातदश्यामतवरुद्रप्रणीतिषु ॥ अश्यामतेसुमतिंदेवयज्ययाक्षयद्वी
रस्यतवरुद्रमीढ्व: ॥
सुम्नायन्निद्विशोऽअस्माकमाचरारिष्टवीराजुहवामतेहवि: ॥ त्वेषंवयंरुद्रंयज्ञसाधंवंकुंकुवि
मवसेनिह्वयामहे ॥
आरेअस्मद्दैव्यंहेळोअस्यतुसुमतिमिद्वययमस्यावृणीमहे ॥ दिवोवराहमरुषंकपर्दिनंत्वेषंरु
पंनमसानिह्वयामहे ॥ हस्तेबिभ्रभ्देषजावार्याणिशर्मवर्मच्छर्दिरस्मभ्यंयंसत् ॥१॥
इदंपित्रेमरुतामुच्यतेवच:स्वादो:स्वादीयोरुद्रायवर्धनं ॥ रास्वाचनोऽअमृतमर्तभोजनंत्मनेतो
कायतनयायमृळ ॥
मानोमहांतमुतमानोअर्भकंमानउक्षंतमुतमानउक्षितं ॥ मानोवधींपितरंमोतमातरंमान:प्रिया
स्तन्वोरुद्ररीरिष: ॥
मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मं
त:सदमित्वाहवामहे ॥
उपतेस्तोमान्पशुपाइवाकरंरास्वापितर्मरुतांसुम्नमस्मे ॥ भद्राहितेसुमतिर्मृळयत्तमाथावयम
वइत्तेवृणीमहे ॥
आरेतेगोघ्नमुतपूरुषघ्नंक्षयद्वीरसुम्नमस्मेतेअस्तु ॥ मूळाचनोअधिचब्रूहिदेवाधाचन:शर्मय
च्छद्विबर्हा: ॥
अवोचामनमोअस्माअवस्यव:शृणोतनोहवंरुद्रोमरुत्वान् ॥ तन्नोमित्रोवरुणोमामहंतामदि
ति:सिंधु:पृथिवीउतध्यौ: ॥२॥
एतत्सूक्तांते (गोभि:सह) अनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्व ॥
तत:पश्चिमाभिमुखंकृत्वा ॥ आतेपितरितिपंचदशर्चस्यसूक्तस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥
पश्चिमदिगुपस्थानेवि० ॥
ॐ आतेपितर्मरुतांसुम्नमेतुमान:सूर्यस्यसंदृशोयुयोथा: ॥ अभिनोवीरोअर्वतिक्षमेतप्रजायेम
हिरुद्रप्रजाभि: ॥
त्वादत्तेभीरुद्रशंतमेभि:शतंहिमाअशीयभेषजेभि: ॥ व्य १ स्मद्वेषोवितरंव्यंहोव्यमीवाश्चा
तयस्वाविषूची: ॥
श्रेष्ठोजातस्यरुद्रश्रियासितवस्तमस्तवसांवज्रबाहो ॥ पर्षिण:पारमंहस:स्वस्तिविश्वाअभीती
रपसोयुयोधि ॥
मात्वारुद्रचुक्रुधामानमोभिर्मादुष्टतीवृषभमासहूती ॥ उन्नोवीराँअर्पयभेषजेभिर्भिषक्तमंत्वा
भिषजांशृणोमि ॥
हवीमभिर्हवतेयोहविर्भिरवस्तोमेभीरुद्रंदिषीय ॥ ऋदूदर:सुहवोमानोअस्यैबभ्रु:सुशिप्रोरीरध
न्मनायै ॥१॥
उन्माममंदवृषभोमरुत्वान्त्वक्षीयसावयसानाधमानं ॥ घृणींवच्छायामरपाअशीयाविंवासेयं
रुद्रस्यसुम्नं ॥
क्व १ स्यतेरुद्रमृळयाकुर्हस्तोयोअस्तिभेषजोजलाष: ॥ अपभर्तारपसोदैव्यस्याभीनुमावृष
भचक्षमीथा: ॥
प्रबभ्रवेवृषभायश्चितीचेमहोमहींसुष्टुतिमीरयामि ॥ नमस्याकल्मलीकिनंनमोभिर्गृणीमसि
त्वेषंरुद्रस्यनाम ॥
स्थिरेभिरंगै:पुरुरुपउग्रोबभ्रु:शुक्रेभि:पिपिशेहिरण्यै: ॥ ईशानादस्यभुवनस्यभूरेर्नवाउयोषद्रुद्रा
दसुर्य ॥
अर्हन्बिभर्षिसायकानिधन्वार्हन्निष्कंयजतंविश्वरुपं ॥ अर्हन्निदंदयसेविश्वमभ्यंनवाऽओजी
योरुद्रत्वदस्ति ॥२॥
स्तुहिश्रुतंगर्तसदंयुवानंमृगंनभीममुपहत्नुमुग्रं ॥ मृळाजरित्रेरुद्रस्तवानोन्वंतेअस्मन्निवपंतु
सेना: ॥
कुमारश्चित्पितरंवंदमानंप्रतिनानामरुद्रोपयंतं ॥ भूरेर्दातारंसत्पतिंगृणीषेस्तुतस्वंभेषजारा
स्यस्मे ॥
यावोभेषजामरुत:शुचीनियाशंतमावृषणोयामयोभु ॥ यानिमनुरवृणीतापितानस्ताशंचयोश्च
रुद्रस्यवश्मि ॥
परिणोहेतीरुद्रस्यवृज्या:परित्वेषस्यदुर्मतिर्महीगात् ॥ अवस्थिरामघवभ्ध्यस्तनुष्वमीढ्व
स्तोकायतनंयायमृळ ॥
एवाबभ्रोवृषभचेकितानयथादेवनहृणीषेनहंसि ॥ हवनश्रुन्नोरुद्रेहबोधिबृहद्वदेमविदथे
सुवीरा: ॥३॥
एतत्सूक्तांतेअनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्व ॥ उद्ड्मुखंकृत्वा ॥
इमारुद्रायेतिचतसृणांवसिष्ठोरुद्रोजगती ॥ अंत्यात्रिष्टुप् ॥ उत्तरदिगुपस्थानेवि० ॥
ॐ इमारुद्रायस्थिरधन्वनेगिर:क्षिप्रेषवेदेवायस्वधाव्रे ॥ अषाह्लायसहमानायवेधसेतिग्मा
युधायभरताशृणोतुन: ॥
सहिक्षयेणक्षम्यस्यजन्मन:साम्राज्येनदिव्यस्यचेतति ॥ अवन्नवंतीरुप्नोदुरश्चरानमीवोरुद्र
जासुनोभव ॥
यातेदिध्युदवसृष्टादिवस्परिक्ष्मयाचरतिपरिसावृणक्तुन: ॥ सहस्त्रंतेस्वपिवातभेषजामान
स्तोकेषुतनयेषुरीरिष: ॥
मानोवधीरुद्रमापरादामातेभूमप्रसितौहीळितस्य ॥ आनोभजबर्हिषिजीवशंसेयूयंपातस्वस्ति
भि:सदान: ॥१॥
एतत्सूक्तांतेअनयावत्सतर्यासहतृणंभक्षजलंपिबयथासुखंक्रीडस्वेतिपूर्ववत् ॥ तत:वृषपुच्छे
प्रेतस्यनामगोत्राध्युच्चार्यतर्पणंकुर्यादितिकेचित् ॥
एतावत्कृत्वास्विष्टकृदादिकुर्यादितिवा ॥ तत:परिस्तरणविसर्जनादिकर्मशेषंसमापयेत् ॥
ततोरुद्रसोमेंद्रभ्योनुरुपमामान्नत्रयंसदक्षिणंदध्यात् ॥ ततोवृषोत्सर्गसंपूर्णतासिभ्द्यर्थंतिला
नुदकुंभंगांवासोहिरण्यंयथाशक्तिदक्षिणांचदध्यात् ॥
पतिपुत्रवत्या:सुवासिन्यानवृषोत्सर्ग: तस्थानीकापयस्विनीगौर्देया ॥
इतिवृषोत्सर्गविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP