संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथप्रायश्चित्तगोदानप्रयोग:

और्ध्वदेहिकादिप्रकरणम् - अथप्रायश्चित्तगोदानप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्य अमुकगोत्रस्यामुकप्रेतस्यजन्मप्रभृत्यध्यया
वदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतंपापानोदनार्थंप्रायश्चित्तधेनुदानकं० ॥
गोपूजनंकरिष्ये ॥ पंचगाव:समुत्पन्नामथ्यमानेमहोदधौ ॥ तासांमध्येतुयानंदातस्यैदेव्यै
नमोनम: ॥ इतिमंत्रेणपूजयेत् ॥
शक्तौस्वर्णश्रृंगीमित्यादिदानवाक्येवक्ष्यमाणानलंकारांस्तत्रसंयोज्यान्यानप्यर्पयेत् ॥
ततआगावोअग्मन्नितिसूक्तेनगांत्रि:प्रदक्षिणीकृत्यप्रार्थयेत् ॥
यालक्ष्मी:सर्वभूतानांयाचदेवेष्ववस्थिता ॥ धेनुरुपेणसादेवीतस्यपापंव्यपोहतु ॥
देहस्थायाचरुद्राणीशंकरस्यप्रियासदा ॥ धेनुरुपेणसादेवीतपस्यपापंव्यपोहतु ॥
विष्णोर्वक्षसियालक्ष्मी:स्वाहायाचविभावसो: ॥ चंद्रार्कशक्रशक्तिर्याधेनुरुपास्तुसाप्रिये ॥
चतुर्मुखस्ययालक्ष्मीर्धनदस्यच ॥
लक्ष्मीर्यालोकपालानांसाधेनुर्वरदास्तुमे ॥ स्वधात्वंपितृमुख्यानांस्वाहायज्ञभुजांत्तथा ॥
सर्वपापहराधेनुस्तस्माच्छांतिंप्रयच्छमे ॥ इतिगांप्रार्थ्यप्रतिग्रहीतारंब्राह्मणंयथाविभवंसंपू
ज्यगोपुच्छदेशेतमुदड्मुखमवस्थाप्य स्वयंप्राड्मुख:स्वर्णयुताज्यपूरितकांस्यपात्रेगोपुच्छं
निक्षिप्य ॥
प्रायश्चित्तेसमुत्पन्नेनिष्कृतिर्नकृताक्वचित् ॥ तस्यपापस्यशुध्यर्थंधेनुमेतांददामिते ॥
मयामत्पित्रावाजन्मप्रभृतिअध्ययावदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतंपातकापनोदनकाम:प्रायश्चित्तत्वेनकल्पितामिमांकपिलांधेनुंरुद्रदैवत्यांसुवर्णश्रृंगींरौप्यखुरांताम्र
पृष्ठांघंटाग्रैवेयकांमुक्तालांगूलांकांस्यदोहनिकांवस्त्रद्वयाभरणाध्युपस्करयुतां अमुकगोत्र
स्यामुकप्रेतस्यपरलोकेसुखसिध्दयेअमुकगोत्रायाअमुकशर्मणेतुभ्यमहंसंप्रददेनममेत्युक्त्वा
विप्रकरेसकुशतिलोदकंगोपुच्छंदत्त्वा ॥ यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ॥
विश्वरुपधरोदेव:प्रीयतामनयागवा ॥ इतिपठेत् ॥
प्रतिग्रहीतातुदेवस्यत्वेतिमंत्रेणप्रतिगृह्य ॐ स्वस्तीत्युक्त्वाकइदंकस्माअदादितिकामस्तु
तिंयथाशाखंपठेत् ॥
कर्तादानस्यप्रतिष्ठासिध्यर्थंदक्षिणांदत्त्वायमोक्तांगोमतींविध्यांपठेत् ॥ गाव:सुरभयोनित्यं
गावोगुग्गुलुगंधिका: ॥
गाव:प्रतिष्ठाभूतानांगाव:स्वस्त्ययनंमहत् ॥ अन्नमेवपरंगावोदेवानांहविरुत्तमं ॥ पावनं
सर्वभूतानांरक्षंतिचवहंतिच ॥
हविषामंत्रपूतेनतर्पयंत्यमरान्दिवि ॥ ऋषीणामपिहोतृणांगावोहोमेप्रतिष्ठिता: ॥ सर्वेषामेव
भूतानांगाव:शरणमुत्तमं ॥
गाव:पवित्रंपरमंगावोमंगलमुत्तमं ॥ गाव:सर्वस्यभूतस्यगावोधन्या:सनातना: ॥ नमोगो
भ्य:श्रीमतीभ्य:सौरभेयीभ्यएवच ॥
नमोब्रह्मसुताभ्यश्चपवित्राभ्योनमोनम: ॥ ब्राह्मणाश्चैवगावश्चकुलमेकंद्विधाकृतं ॥
एकत्रमंत्रास्तिष्ठंतिहविरेकत्रतिष्ठति ॥ इति ॥
ततोब्राह्मणेनसहगांप्रदक्षिणीकृत्यविष्णुंस्मृत्वाकर्मेश्वरार्पणंकृत्वाचामेत् ॥ इतिगोदान
विधि: ॥
अयमेवविधिरग्रेप्रत्यक्षधेनुदानेतत्तदूहेनसर्वत्रोह्य: ॥ अत्रांगन्यासादिविशेष:पूर्वोक्तगोदान
प्रयोगेआलोचनीय: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP