संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथवसुगणश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथवसुगणश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ इदंचकृताकृतं । इदमप्यष्टवसूद्देशपक्षेसव्येनतद्रूपप्रेतोद्देशपक्षेत्वपसव्येनकार्यं ।
शक्तेनाष्टौब्राह्मणाभोजनीया: । अशक्तेनैक:सर्वोद्देशेन । अन्नाभावेआमान्नदानं ।
अन्यत्ससर्वंपूर्ववत् । वसुनामानिच । ध्रुवो १ ऽध्वरश्च २ सोमश्च ३ आपश्चै ४ वानिलो ५ ऽनल: ६ । प्रत्यूषश्च ७ प्रभासश्च ८ वसवोष्टौप्रकीर्तिताइति ॥
अमुकगोत्रेत्यादिसंकल्पांते ध्रुववसुरुपिन् अमुकगोत्रामुकप्रेतअयंतेक्षणउपतिष्ठतांइत्यादिस
र्वंकुर्यात् ॥
अत्रापिपिंडाध्यभाव: ॥ इतिवसुगणश्राध्दं ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP