संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसंन्यासग्रहणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथसंन्यासग्रहणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/Aश्री: ॥ तत्रोत्तरायणंप्रशस्तं ॥ आतुरस्यतुदक्षिणायनमपि ॥ तत्रादौगृह्याग्निमंतंतादृशवि
धुरंप्रतिचप्रयोग: ॥
तत्रशांतादिलक्षणंगुरुंसंशोध्यतन्निकटेत्रिमासंयतिधर्मान्संवीक्ष्यगायत्रीजपरुद्रजपकूष्मांडहोमादिभि:शुध्दिंलब्ध्वारिक्तातिथौ देशकालौस्मृत्वामुकस्यममकरिष्यमाणसंन्यासेधिकारार्थं
चतु:कृच्छ्रात्मकंप्रायश्चित्तंप्रतिकृच्छ्रंतत्प्रत्याम्नायैकैकगोनिष्क्रयव्दारामहमाचरिष्येकृच्छ्रप्र
त्याम्नायगोनिष्क्रयद्रव्यंविप्रेभ्योदातुमुत्सृज्येइतिसंकल्पपूर्वकंरजतनिष्कतदर्धतदर्धान्यतमं
प्रतिधेनुदध्यात् ॥
स्वस्यनवश्राध्दस्यषोडशश्राध्दसपिंडीकरणानिसाग्नि:पार्वणविधिनानिरग्निरेकोद्दिष्टविधिनाकुर्यादितिकेचित् ॥ नेत्यन्ये ॥ अथाष्टौश्राध्दानि ॥ तत्रापस्तंबहिरण्यकेशीयादीनाम
ग्नौकरणपिंडादिरहित:सांकल्पिकप्रयोग: आश्वलायनादीनांसपिंडक:पार्वणप्रयोग: तत्रादौस
व्येनसयवजलेश्राध्दांगतर्पणं ॥
ब्रह्माणंतर्पयामि विष्णुंत० महेश्वरंत० देवर्षींन्० ब्रह्मर्षीन्० क्षत्रर्षीन्० वसून्० रुद्रान्० आदित्यान्० सनकं० सनंदनं० सनातनं० पंचमहाभूतानि० चक्षुरादिकरणानि० भूतग्रामं०
पितरं० पितामहं० प्रपितामहं० मातरं० पितामहीं० प्रपितामहीं आत्मानं० पितरं० पितामहं० इतिनध्यादौकृत्वागृहमागत्यदेशकालौस्मृत्वा करिष्यमाणसंन्यासांगत्वेनाष्टौश्रा
ध्दानिपार्वणविधिनान्नेनामेनवाकरिष्येइतिसंकल्प्यक्षणंदध्यात् ॥
अत्रसर्वंनांदीश्राध्दवत् तेननापसव्यं तिलस्थाने यवा: युग्माविप्रा: तथाचदेवस्थानेविप्रौव्दौ
श्राध्दाष्टकेषोडशेत्यष्टादशविप्रा: तत्रसत्यवसुसंज्ञकाविश्वेदेवानांदीमुखा:स्थानेक्षण:कर्तव्य:
इत्येकंवृत्वाव्दितीयंवृणुयात् ॥
एवमग्रेपिप्रथमेदेवश्राध्देब्रह्मविष्णुमहेश्वरा नांदीमुखा:स्थानेक्षण:० १ व्दितीयेऋषिश्राध्दे
देवर्षिब्रह्मर्षिक्षत्रर्षय:नांदी० २ दिव्यश्राध्देवसुरुद्रादित्या नांदी० ३ मनुष्यश्राध्देसनकसनंद
नसनातना नांदी० ४ पंचमेभूतश्राध्देपृथिव्यादिपंचमहाभूतान्येकादशचतुरादिकरणादिचतु
र्विधभूतग्रामा नांदी० ५ षष्ठेपितृश्राध्देपितृपितामहप्रपितामहानांदी० ६ मातृश्राध्देमातृपि
तामहीप्रपितामह्यो नांदी० ७ अष्टमेआत्मश्राध्देआत्मपितृपितामहा नांदी० ८ आत्मांतरा
त्मापरमात्मेतिकेचित् ॥
इतिव्दौव्दौविप्रौवृणुयात् ॥ सर्वत्रनांदीमुखत्वंविशेषणं युग्माविप्रा: सत्यवसूदक्षक्रतूवादेवौ
तत:सर्वेषांपाध्यंदत्त्वाप्राड्मुखानुदक्संस्थानुपवेश्यप्रार्थयेत् ॥
संन्यासार्थमहंश्राध्दंकुर्वेब्रूतव्दिजोत्तमा: ॥ अनुज्ञांप्राप्ययुष्माकंसिध्दिंप्राप्स्यामिशाश्वतीं ॥
कुरुइतिप्रत्युक्त:सयवऋजुदूर्वादियुग्मेनाब्दानपूर्वकंसंबुध्दयंतेइदमासनमित्यष्टादशस्वासनं
दध्यात् ॥
ततआश्वलायनानामर्घ्यपात्रासादनंआपस्तंवादीनांसांकल्पिकत्वान्नार्घ्यं देवार्थमेकंपार्वणा
ष्टकार्थमष्टावित्येवंनवपात्राणि सर्वत्रपवित्रव्दयांतर्हितेषुशंनोदेवीरित्यपआसिच्यविश्वदेव
पात्रेयवोसीतियवा:अष्टपात्रेषुतिलोसीतिमंत्रस्योहेनयवानोप्यगंधादिपूजनं ऊहस्तु यवोसि
सोमदेवत्योगोसवेदेवनिर्मित: ॥
प्रत्नवभ्दि:त्त:पुष्टयानांदीमुखान् देवान्प्रीणवाहिन:स्वाहानम: इतिप्रथमपात्रे व्दितीयेनांदी
मुखानृषीन्० तृतीयेनांदीमुखान् दिव्यान्प्री० चतुर्थेनांदीमुखान्मनुष्यान्प्रीण० पंचमेनांदीमु
खानिभूतानिप्री० षष्ठसप्तमाष्टमेषुनांदीमुखान्पितृन्प्रीणयेत्यादि० एकैकंपात्रंव्दिधाविभ
ज्यसर्वत्रयादिव्याइतिमंत्रांतेविश्वेदेवानांदीमुखाइदंवोर्घ्यमितिदत्त्वा ब्रह्मविष्णुमहेश्वरानांदी
मुखाइदंवोर्घ्यंस्वाहानमइत्यादिनायथायथंषोडशविप्रहस्तेषुदध्यात् ॥
यादिव्याइतिस्त्रवदनमंत्रणं पात्रंन्युञ्जईकृत्यगंधाध्याच्छादनांतपूजातत्रसर्वत्रसंबुध्दयंतोनां
दीमुखविशेषणयुक्तउच्चार: ॥
भोजनपात्राण्यासाध्यब्रह्मादिषोडशविप्रकरेष्वग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेतिमंत्राभ्यामाहुतिव्दयंदध्यात् ॥
नेदमापस्तंबादीनां ॥ उपतीर्यान्नंपरिविष्यान्नाभावेआमंतन्निष्क्रयंवाप्रोक्ष्यपृथ्वीतेपात्रमि
त्यादिनायथादैवतमन्नस्यामादेर्वात्याग: ॥
येदेवासो० प्रजापतेन० ब्रह्मार्पणंब्रह्म० अनेनाष्टश्राध्देननांदीमुखादेवादय:प्रीयंतां ॥
आपोशनदानांतेबलिदानवर्ज्यंभुंजीयु: तृप्तेषु उपास्मै० अक्षन्नमी० संपन्नमितिपृष्टेरुचिर
मितिसर्वेब्रूय: नेदमामान्ने ॥
आचांतेषुयवलाजदधिबदरीयुतान्नेनाष्टचत्वारिंशत्पिंडान्कृवा प्रागायताउदक्संस्थाअष्टौरे
खा:कृत्वाभ्युक्ष्यकुशान्दूर्वास्तीर्यपिंडस्थानेषुचतुर्विंशतौजलंसिंचेत् ॥
तध्यथाशुंधंतांब्रह्माणोनांदीमुखा: शुंधंतांविष्णवोनांदी० शुंधंतांमहेश्वरानां० इतिप्रथमरेखा
यां तदुत्तररेखासुशुंधंतांदेवर्षयोनां० शुंधंतांब्रह्मर्षयोनां० इत्याध्यूहोज्ञेय: ॥
ततोब्रह्मणेनांदीमुखायस्वाहेत्येकंपिंडंदत्त्वाव्दितीयएवमेवदेयस्तूष्णींवेतिप्रतिदैवतंपिंडव्दयं
एवमग्रेपिविष्णवेनांदीमुखायस्वाहेत्यादय:स्वहांता:पिंडदानमंत्राऊह्या: ॥
अत्रपितरोमादयध्वमित्यादिपुन:शुंधंतांतंतंत्रमंजनमभ्यंजनंचकृताकृतं ॥ पिंडान् गंधादिना
संपूज्यनत्वोपसंपन्नमितिविसृज्यविप्रेभ्योदक्षिणादितंत्रं ॥
नेदंपिंडदानाध्यापस्तंबादीनां ॥ अष्टश्राध्दोत्तरंतद्दिनेव्दितीयेवाषट्शिखाकेशान्स्थापयित्वा
कक्षोपस्थवर्जंकेशश्मश्रुनखादिवापयित्वात्वास्त्रात्वा कौपीनाच्छादनादिहोमद्रव्यंचविनान्य
ध्दनादिविप्रादिभ्य:पुत्रादिभ्यश्चत्यजेत् ॥
कौपीनादिकंगैरिकरंजितंकृत्वावैणवंदंडंसत्वचंशिरोभ्रूललाटन्यतमप्रमाणंसमूलमंगुलिस्थूलंविप्रानीतमेकादशनवचतु:सप्तान्यतमपर्वकंपर्वग्रंथियुतंमुद्रायुतंसंपाध्य शंखोदकेनप्रणवपुरु
षसूक्तकेशवादिनामभिरभिषिच्यस्थापयेत् ॥
तत:कमंडलुकौपीनाच्छादनकंथापादुका:स्थापयेत् शिक्यपात्रादिकमपीतिकेचित् ॥
देशकालौसंकीर्त्याशेषदु:खनिवृत्तिनिरतिशयानंदप्राप्तिपरमपुरुषार्थप्राप्तयेपरमहंसाख्यसंन्यासग्रहणंकरिष्येतदंगतयागणपतिपूजनपुण्याहवाचननांदीश्राध्दनिकरिष्ये ॥
तानिकृत्वाजपेत् ब्रह्मणेनम: विष्णवे० रुद्राय० सूर्याय० सोमाय० आत्मने० अंतरात्मने०
परमात्मने० अग्निमीळे० ऋक् इषेत्वोर्जेत्वा० अग्नआयहि० ऋक् शंनोदेवी० ऋक् जपित्वा सक्तुपिष्टंमुष्टित्रयंप्रणवेनत्रि:प्राश्यनाभिमालभेत आत्मनेस्वाहाअंतरात्मने० परमात्मनेस्वा० प्रजापतयेस्वाहेतिमंत्रै: ॥
तत:पयोदधिमिश्रमाज्यंजलमेववात्रिवृदसीतिप्रथमंप्राश्य प्रवृदसीतिव्दितीयं विवृदसीतितृती
यंप्राश्याप:पुनंत्वितिजलंप्राश्याचम्योपवासंकुर्यात् ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP