संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथस्त्रीशूद्रप्रायश्चित्तम्

और्ध्वदेहिकादिप्रकरणम् - अथस्त्रीशूद्रप्रायश्चित्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ स्त्रीणांहोम:कृताकृत: ॥ करणपक्षेविधवाया:क्षौरांतंपूर्ववत् कृत्वा अमंत्रकाणिदश
स्नानानि ॥
सधवायास्तुदंतधावनंकृत्वातूष्णींदशस्नानानि वस्त्रपरिधानांतेविष्णुश्राध्दगोदानेकृत्वा
प्रायश्चित्तहोमार्थमाचार्यंत्वांवृणेइतिविप्रंवृत्वा पूर्ववद्विप्रद्वारासर्वंपूर्वांगंकारयित्वास्वयं
पंचगव्यंतूष्णींप्राश्यमुख्यप्रत्याम्नायद्रव्यंविसृज्योत्तरांगानिकारयेत् ॥
होमाभावपक्षेदशविधस्नानांतेविष्णुश्राध्दगोदानेकृत्वा विप्रेणपंचगव्यंकारयित्वा तूष्णींप्रा
श्यप्रायश्चित्तद्रव्यंसंकल्प्यदत्त्वोत्तरांगविष्णुश्राध्दगोदानदशदानानिकुर्यात् ॥
इतिविप्रस्त्रिया:प्रायश्चित्तप्रयोग: ॥ अथशूद्रस्यसंकल्पांतमविकृतंप्राग्वत् ॥ तत:क्षौरांते
मंत्रकस्नानानि ॥
वस्त्रतिलकधारणांतेविष्णुश्राध्दगोदाने ॥ विप्रद्वारापंचगव्यंकारयित्वास्वयंतूष्णींपिबेत् ॥
शूद्रेणकपिलाया:पंचगव्यानिनपेयानि ॥ नास्यविप्रद्वारापिहोम: ॥
प्रायश्चित्तद्रव्यंसंकल्प्यदत्त्वोत्तरांगविष्णुश्राध्दगोदानानिदशदानानिचकुर्यात् ॥ इति ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP