संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथगृहाच्छ्‍मशानेशवनयनप्रकार:

और्ध्वदेहिकादिप्रकरणम् - अथगृहाच्छ्‍मशानेशवनयनप्रकार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


(तत्रपूर्वंदशहोत्राभि:प्रेतस्त्रापनं । इत:सर्वंकृत्यंप्राचीनावीतिनाकार्यंदक्षिणापवर्गंच । मंत्रा
स्तु-चित्ति:स्त्रुगासी३त् । चित्तमाज्यमासी३त् । वाग्वेदिरासि३त् । आधीतंबर्हिरासी३त् ।
केतोअग्निरासी३त् । विज्ञातमग्नीदासी३त् । प्राणोहविरासी३त् । सामाध्वर्युरासी३त् ।
वाचस्पतिर्होतासी३त् । मनउपवक्तासी३त् १० । तेवाएतंग्रहमगृह्णत । वाचस्पतेविधे
नामन् । विधेमतेनाम । विधेस्त्वमस्माकंनामध्यांगच्छ । इति)
प्रेतसंस्त्राप्यगोपीचंदनतुलसीमूलमृत्तिकाभिरलंकृत्य । नलदमालां (काळ्या वाळ्याच्या मुळांची माळा) जपमालांवांकंठेप्रतिमुच्य अहतेनवाससाप्रत्यगग्रेणत्रिभिर्भागै:शिर:प्रभृत्यंगु
लिपर्यंतंपादतलवर्जंप्रेतमाच्छाध्यतस्यपाददेशस्थंचतुर्थभागंछित्त्वातेनात्मनउत्तरीयंकुर्यात् ।
द्वादशाहांतंप्रेतकृत्येषुतदेवधारयेत् ॥
तत:शिबिकायांप्रेतंप्राक् शिरसमूर्ध्वमुखंशाययित्वा सजातीया:प्रेतंदाहदेशंप्रतिनयेयु: ॥
श्रौताग्नय:स्मार्ताग्निर्वाग्रेऽन्येननेतव्य: । प्रेताग्न्योर्मध्येऽन्येननगंतव्यं ॥
सर्वेसपिंडादयोऽध:कृतोपवीताअप्रावरणामुक्तकेशावृध्दपुर:सरा:प्रेतमनुगच्छेयु: ॥
ततब्राह्मणोनगररस्यपश्चिमद्वारेणनेय: ॥ पथिमध्येशिबिकांनिधाय (सक्तुपिंडद्वयं
कृत्वा) ॥ अतिद्रवेतिद्वयोर्यमश्वानौत्रिष्टुप् अध्वनिपिंडदानेवि० ॥
ॐ अतिद्रवसारमेयौश्वानौचतुरक्षौबलौसाधुनापथा ॥ अथापितृन्सुविदत्राँउपेहियमेनसधमा
दंति ॥
शवस्यदक्षिणेश्यामाययंपिंडउपतिष्ठतु ॥ ॐ यौतेश्वानौयरक्षिताचारौचतुरक्षौपथिरक्षीनृच
क्षसौ ॥
ताभ्यामेनंपरिदेहिराजन्स्वस्तिचास्माअनमीवंचधेहि ॥ प्रेतवामभागेशबलायायंपिंडउपति
ष्ठतुइत्यध्वपिंडद्वयंदत्त्वा) ततोवाहकाव्युत्क्रमेणप्रेतंवहंत:शिबिकांश्मशानदेशंनिदध्यु: ॥
दाहदेशाद्वायव्यामग्निंनिदध्यात् ॥ ततोमध्यदेशोच्छ्रितंसमंतान्निम्नंबहुलौषधिकंश्मशानं
कल्पयित्वाकंटकिक्षीरवृक्षादीन्युद्वास्यतत्रभूम्येकदेशंआग्नेय्यानैऋत्यांवाप्रकल्प्यतत्रवाय
वीप्रभृत्याग्नेयीपर्यंतं ऊर्ध्वबाहुनरायामदीर्घमाग्नेयीप्रवणंईशानीमारभ्यनिऋतिपर्यंतंपंचार
त्निमात्रंतिर्यगायतंद्वादशांगुलमध:खातंगर्तंखानयेत् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP