संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसकेशामरणेविधि:

और्ध्वदेहिकादिप्रकरणम् - अथसकेशामरणेविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्तस्त्रात्वादेशकालौनिर्दिश्यअमुकगोत्रायाअमुकनाम्न्या:प्रेताया:भर्तृवियोगोत्तरेमेता
वंतंकालंनिषिध्दकेशकंचुक्यादिधारणजनितप्रत्यवायपरिहारार्थंप्रत्यब्दमेकैककृच्छ्रं तथाकेश
कंचुक्यादियुताया:प्रणोत्क्रमणजनितदोषनिबर्हणार्थंकृच्छ्रत्रयप्रायश्चित्तंयथाशक्तिव्यावहारिकद्रव्यदानेनसूतकांतेऽहमाचरिष्यइतिसंकल्प्य कंचुक्यादिपरित्यज्यवपनंकृत्वासंस्त्राप्यय
थावर्णधर्मंविधिनादहेत् ॥ इतिसकेशामरणेविधि: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP