संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथएकादशेनिपार्वणश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथएकादशेनिपार्वणश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रमध्यान्हेनध्यादौश्राध्दांगतिलतर्पणंकृत्वादेशकालौस्मृत्वाप्राचीनावीतीअमुकगोत्र
स्यामुकशर्मणोब्रह्मीभूतस्यास्मत्पितु:करिष्यमाणदर्शादिसर्वश्राध्दाधिकारार्थमाध्यपार्वंणश्रा
ध्दंकरिष्येइतिपुत्रादि:संकल्पयेत् ।
शिष्यस्तुब्रह्मीभूतगुरो:प्रत्यब्दादिश्राध्दाधिकारार्थंतत्पितृसंबंधिनामगोत्रोद्देश्यतासिध्यर्थंच
पार्वणश्राध्दमितिसंकल्पयेत् । अन्यत्समानं । पुरुरवार्द्रवसंज्ञकाविश्वेदेवा: ।
पितृपितामहप्रपितामहानांनामगोत्रादिसहितानामुच्चार: । सर्वत्रपितुर्ब्रह्मीभूतइतिविशेषण
मात्रमधिकंशेषंप्रत्यब्दश्राध्दवत् । केचिच्छिष्य:कर्ताचेदात्मांतरात्मपरमात्मनउद्दिश्यसाधु
रुरुसंज्ञकदेवयुतं सव्येनदेवधर्मकंनांदीश्राध्दवदेकादशाहेपार्वणश्राध्दंकुर्यादित्याहु: ॥
अत्रसर्वत्रविस्तरस्तोरोकृतसंन्यासपध्दतौद्रष्टव्य: ॥ इतिएकादशेहनिपार्वणश्राध्दम् ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP