संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथातुरसन्निधौजाप्यम्

और्ध्वदेहिकादिप्रकरणम् - अथातुरसन्निधौजाप्यम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


प्राणोत्क्रमणकाले गोमयोपलिप्तभूमौकुशोपर्युपविष्टोदक्षिणशिर:शयितोवा तुलस्यूर्ध्वपुं
ड्रगंगामृत्तिकादिपवित्रैरलंकृत:परमेश्वरंस्मरण्पुत्रोत्संगेधारितशिरास्तिष्ठेत् ॥
ततोनानानमित्यादिस्वयंपठेदन्योवाश्रावयेत् ॥ तत:अध्येत्यादिअमृतत्वप्राप्तिकामनया
पुण्यसूक्तादिपाठमहंकरिष्येश्रोष्येवा ॥
नानानमितिसूक्तस्यशिशुरांगिरस:पवमान:सोम:पंक्ति:अमृतत्वप्राप्तयेजपेश्रवणेवाविनि
योग: ॥
ॐ नानानंवाउनोधियोविव्रतानिजनानां । तक्षारिष्टंरुतंभिषग्ब्रह्मासुन्वंतमिच्छतींद्रायें
दोपरिस्त्रव ॥
जरतीभिरोषधीभि:पर्णेभि:शकुनानां । कार्मारोअश्मीभिर्ध्युभिहिरण्यवंतमिच्छतींद्रायेदोप
रिस्त्रव ॥
कारुरहंततोभिषगुपलप्रक्षिणींनना । नानाधियोवसूयवोनुगाइवतस्थिमेंद्रायेंदोपरिस्त्रव ॥
अश्वोवोह्लासुखंरथंहसनामुपमंत्रिण: । शेषोरोमण्वंतौभैदौवारिनमंडूकइच्छतींद्रायेंदोपरि
स्त्रव ॥१॥
शर्यणावतिसोममिंद्र:पिबतुवृत्रहा । बलंदधानआत्मनिकरिष्यन्वीर्यमहदिंद्रायेंदो० ॥
आपवस्वविशांपतआजींकात्सोममीढ्व: । ऋतवाकेनसत्येनश्रध्दयातपसासुतइंद्रायेंदो०॥
पर्जन्यवृध्दंमहिषंतंसूर्यस्यदुहिताभरत् । तंगंधर्वा:प्रत्यगृभ्णन्तंसोमेरसमादधुरिंद्रा० ॥
ऋतंवदन्नृतध्युम्नसत्यंवदन्सत्यकर्मन् । श्रध्दांवदन्त्सोमराजन्धात्रासोमपरिष्कृत
इंद्रायेंदो० ॥
सत्यमुग्रस्यबृहत:संस्त्रवंतिसंस्त्रवा: । संयंतिरसिनोरसा:पुनानोब्रह्मणाहरइंद्रायें
द्रो० ॥२॥
यत्रब्रह्मापवमानछंदस्यं१वाचंवदन् । ग्राव्णासोमेमहीयतेसोमेनानंदंजनयन्निंद्रायेंदो० ॥
यत्रज्योतिरजस्त्रंयस्मिंलोकेस्वर्हितं ॥ तस्मिन्मांधेहिपवमानामृतेलोकेऽअक्षितइंद्रायेंद्रो० ॥ यत्रराजावैवस्वतोयत्रावरोधनंदिव: । यत्रामूर्यह्वतीरापस्तत्रमाममृतंकृधींद्रायंदो० ॥
यत्रानुकामंचरणंत्रिनाकेत्रिदिवेदिव: । लोकायत्रज्योतिष्मंततस्तत्रमाममृतंकृ० ॥
यत्रकामानिकामाश्चयत्रब्रध्नस्यविष्टपं । स्वधाचयत्रतृप्तिश्चतत्रमाममृतं० ॥
यत्रानंदाश्चमोदाश्चमुद:प्रमुदआसते । कामस्ययत्राप्ता:कामास्तत्रमाममृतं० ॥३॥
यइंदो:पवमानस्यानुधामान्यक्रमीत् । तमाहु:सुप्रजाइतियस्तेसोमाविधन्मनइंद्रायेंद० ॥
ऋषेमंत्रकृतांस्तोमै:कश्यपोव्दर्धयन्गिर: । सोमंनमस्यराजानंयोजज्ञेवीरुधांपतिरिंद्रायेंदो० ॥ सप्तदिशोनानासूर्या:सप्तहोतारऋत्विज: । देवाआदित्यायेसप्ततेभि:सोमाभिरक्षनइं
द्रायेंदो० ॥
यत्तेराजञ्छृतंहविस्तेनसोमाभिरक्षन: । अरातीवामानस्तारीन्मोचन:किंचनाममदिंद्रायें
दो० ॥४॥
यत्रतत्परमंपदंविष्णोलोकेमहीयते । देवै:सुकृतंकर्मभिस्तत्रमाममृतंकृधींद्रायेंदो० ॥
यत्रतत्परमाय्यंभूतानामधिपति: । भावभाविचयोगीचतत्रमाममृतंकृधींद्रायेंदो० ॥
यत्रगंगाचयमुनायत्रप्राचीसरस्वती । यत्रसोमेश्वरोदेवस्तत्रमाममृतंकृधींद्रायेंदो० ॥५॥
इतिनानानंसूक्तं ॥
ततउपनिषभ्दागान् अन्यानिचपुण्यसूक्तानिगीतांस्तोत्राणिचसहस्त्रनामादीनिपठेत् श्रृणु
याव्दा श्रोतु:संकल्पाशक्तौश्रावयिताऽमुकशर्मणोस्यामृततत्वरुपफलप्राप्तयेमुकंश्रावयि
ष्ये इतिसंकल्पयेत् ॥
श्रीरामादिस्मरणंचकार्यं ॥ इतिआतुरसंनिधौजाप्यविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP