संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथयतिधर्मा:

और्ध्वदेहिकादिप्रकरणम् - अथयतिधर्मा:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रातरुत्थायब्रह्मणस्पत इतिजपित्वादंडादीनिमृदंचादायमूत्रपुरीषयोर्गृहस्थचतुर्गुणं
शौचंकृत्वाचम्यपर्वव्दादशीवर्ज्यंप्रणवेनदंतधावनंकृत्वामृदाबहि:कटिंप्रक्षाल्यजलतर्पणवर्ज्यं
स्नात्वापुनर्जंघेप्रक्षाल्यवस्त्रादीनिगृहीत्वा प्रणवेनप्राणायाममार्जनादिकृत्वाकेशवायदिनमोंत
नामभिस्तर्पयित्वा भूस्तर्पयामीत्यादिव्यस्तसमस्तव्याहृतिभिर्महर्जनस्तर्पयामीतितर्पयेत्॥
अत्रविशेषोमाधवादौ विश्वेश्वर्यादौचज्ञेय: ॥ सूर्योपस्थानादिकंत्रिकालविष्णुपूजादिकंचसिंधौ
ज्ञेयं ॥
विधूमेसन्नमुसलेव्यंगारेभुक्तवज्जने । कालेपराण्हेभूयिष्ठेनित्यंभिक्षांयतिश्चरेत् ॥
अरभिक्षाभेदा:ग्रंथांतरेज्ञेया: । अत्रविविदिषोर्दंडिन:माधुकरीमुख्या । दंडवस्त्रादिपरिग्रहण
रहितस्यतुकरपात्रंमुख्यं । अन्येपक्षाअशक्तविषया: । तत्रमाधुकरीपक्षेदंडादिगृहीत्वापंच
भ्य: सप्तभ्योवागृहेभ्योबिक्षांयाचित्वान्नंप्रोक्ष्य भू:स्वधानम:इत्यादिव्यस्तसमस्तव्याहृति
भि:सूर्यादिदेवेभ्योभूतेभ्यश्चभूमौक्षिप्त्वाशेषमन्नंविष्णुनिवेदितंभुंजीत ।
चंडीविनायकादिनैवेध्यंभुंजीत । भुक्त्वाचम्यषोडशप्राणायामान्कुर्यादितिसंक्षेप: ॥
अथयतिभोजनप्रकार: ॥ यतिहस्तेजलंदध्याभ्दिक्षांदध्यात्पुनर्जलं ॥ भैक्षंपर्वतमात्रंस्यात्त
ज्जलंसागरोपमं । एकरात्रंवसेग्द्रामेनगरेपंचरात्रकम् । वर्षाभ्योन्यत्रवर्षासुमासांश्चचतुरो
वसेत् । अष्टौमासान्विहार:स्याध्यातीनांसंयतात्मनां । महाक्षेत्रप्रविष्टानांविहारस्तुनवि
द्यते । भिक्षाटनंजप:स्नानंध्यानंशौचंसुरार्चनं ।
कर्तव्यानिषडेतानिसर्वथानृपदंडवत् । मंचकंशुक्लवस्त्रंचस्त्रीकथालौल्यमेवच । दिवास्वाप
श्चयानंचयतीनांपतनानिषट् । वृथाजल्पंपात्रलोभंसंचयंशिष्यसंग्रहं । हव्यंकव्यंतथान्नंचव
र्जयेच्चसदायति: । यतिपात्राणिमृव्देणुदार्वलाबुमयानिच । नतीर्थवासीनित्यंस्यान्नोपवास
परोयति: । नचाध्ययनशील:स्यान्नव्याख्यानपरोभवेत् । एतव्देदार्थभिन्नपरं । एतेसंक्षेप
तोयतिधर्मा: । अन्येपिमाधवीयमिताक्षरादौज्ञेया: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP