संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथास्थिसंचयनश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथास्थिसंचयनश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोगोमयेनश्मशानदेशमनुलिप्यतत्र दक्षिणाप्रवणां त्रिकोणांवेदिंकृत्वा देशकालौसं
कीर्त्यप्राचीनावीती अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्यर्थवेदिकाराधनंकरिष्ये ॥
तूष्णींतिलोदकंकृत्वावेदिंहरिद्रादिनालंकृत्यतत्रोदकपूर्णंकुंभंनिधायतदुपरिमहांतंभक्तपिंडंसंस्थाप्य अमुकगोत्रायामुकप्रेतायभोजनार्थमयंपिंड:पानार्थंचोदकुंभोदकमुपतिष्ठतामितिसकु
शतिलोदकंक्षिप्त्वा ॥
तत्पश्चिमभागेश्मशानवासिनेरुद्रायांपिंडउपतिष्ठतामितिकुंभोपरिपिंडांतरं ॥ तत:तदुत्तरत:
श्मशानवासिभ्य:प्रेतेभ्योयंपिंडउपतिष्ठतामितिकुंभोपरिपिंडांतरं ॥
पूर्वतोदक्षिणतोवाप्रेतसखिभ्योयंपिंडउपतिष्ठतामितिकुंभोपरिपिंडांतरं ॥ एवंचतुर:पिंडान् दत्त्वापिंडोपरिश्मशानवासिनेरुद्राय श्मशानवासिभ्य:प्रेतेभ्य: प्रेतसखिभ्यश्चक्रमेण इदंति
लोदकमुपतिष्ठतामितिप्रत्येकंदत्त्वायवपिष्टेनपोलिकात्रयंपादुकाषट्कंछत्रत्रयंचसंपाध्य तन्मध्यएकांपोलिकांपादुकाद्वयंएकंछत्रंचयमायदहनपतयेइदमुपतिष्ठतामितिदत्त्वा पोलि
कांपादुकाद्वयंछत्रंचमृत्यवेदहनपतयेइदमुपतिष्ठतामितिदत्त्वा पोलिकांपादुकाद्वयंछत्रंचय
मायदहनपतयेइदमुपतिष्ठतामितिदध्यात् ॥
ततोयमश्वभ्यामुपतिष्ठतामितिपोलिकांपादुकांछत्रंचदत्त्वास्त्रायात् ॥ ततोदेशकालौसंकीर्त्य
अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वविमोक्षार्थंअस्थिसंचयनश्राध्दंकरिष्ये ॥
प्राचीनावीतिलोदकंकृत्वाउदड्मुखंदर्भबटुंसंस्थाप्यअमुकगोत्रस्यामुकप्रेतस्य अस्थिसंचयन
श्राध्देक्षणउपतिष्ठतामित्यादिपाध्यासनार्घ्याच्छादनांतंअमुकप्रेतेत्यादितत्तद्विभक्त्याउपति
ष्ठतामितिदत्त्वापाणिहोमंकृत्वा आमंतन्निष्क्रयंवाअमुकगोत्रायेत्यादिचतुर्थ्यंनउपतिष्ठता
मितिदत्त्वापिंडदानाध्यभिरम्यतामित्यंतंनग्नप्रच्छादनवत्कृत्वाअनादिनिधन इतिश्लोकंप
ठित्वाभिरम्यतामित्यादिपिंडंप्रवाह्यस्त्रायात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP