संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसावित्रीप्रवेश:

और्ध्वदेहिकादिप्रकरणम् - अथसावित्रीप्रवेश:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ भू:सावित्रींप्रविशामि ॐ तत्सवितुर्वरेण्यं ॐ भुव:सावित्रींप्रविशामि भर्गोदेव
स्य० ॐ स्व:सावित्रीं० धियोनो० ॥
ॐ भूर्भुव:स्व:सावित्रींप्र० तत्सवितुर्वरेण्यं० ऋक् ततोऽस्तात्प्राक् गृह्याग्निंसमिध्यविच्छि
न्नश्चेत्पुन:संधानविधिनानिरग्निर्वाविधुरादिर्वापृष्टोदिविविधानेनाग्निंसंपादयेत् (पृष्टोदि
विविधानंचकात्यायनवैश्वदेवप्रसंगेधर्मसिंधौद्रष्टव्यं) ॥
अथास्तात्पूर्वंब्रह्मान्वाधानं ॥ संन्यासंकर्तुंब्रह्मान्वाधानंकरिष्येइतिसंकल्प्याग्निध्याना
ध्याज्यंसंस्कृत्यस्त्रुक् स्त्रुवौसंमृज्यस्त्रुचिचतुराज्यंगृहीत्वोंस्वाहेतिहुत्वापरमात्मनइदं०
परिषेचनादि ॥ इतिब्रह्मान्वाधानं ॥ तत:सायंसध्याहोमवैश्वदेवान्कृत्वाग्निसमीपेजागरं
कुर्यात् ॥
प्रातर्नित्यहोमांतेवैश्वदेवादिकंकृत्वाग्नेयंवैश्वानरंवास्थालीपाकंकुर्यात् ॥ तत्रकरिष्यमाणसं
न्यासपूर्वांगभूतमाग्नेयस्थालीपाकंकरिष्यइतिसंकल्प: ॥
ध्यात्वाचक्षुषीआज्येनेत्यंतेऽत्रप्रधानं अग्निंचरुणाशेषेणेत्यादिअग्नयेत्वाजुष्टंनिर्वपामीत्या
दिनाम्नानिर्वापादि ॥
नाम्नैवप्रधानहोम:एवंवैश्वानरपक्षेप्यूह्यं ॥ तत्रस्तरत्समंदीतिजपित्वाकुशहेमरुप्यजलै:स्ना
त्वादेशादिस्मृत्वासंन्यासांगभूतंप्राणादिहोमंपुरुषसूक्तहोमंविरजाहोमंचतंत्रेणकरिष्येइतिसंकल्प्यान्वाधाने आज्येनेत्यंतेप्राणादिपंचदेवता:समिच्चिर्वाज्यै:पुरुषंपुरुषसूक्तेनप्रत्यृचंषोडश
वारंसमिच्चर्वाज्यै:प्राणाध्येकोनविंशतिदेवताविरजामंत्रै:प्रतिद्रव्यमेकैकसंख्यसमिच्चर्वाज्या
हुतिभि:प्रजापतिंसकृदाज्येनशेषेणेत्यादिषष्टयुत्तरशतवारंतूष्णींनिरुप्यतथैवप्रोक्ष्यश्रपयित्वाज्यभागांतेप्राणायस्वाहेत्यादिपंचमंत्रैर्द्रव्यत्रयंसकृध्दुत्वायथादैवंत्यक्त्वासहस्त्रशीर्षेतिषोडश
र्चेनप्रत्यृचंपृथक् पृथग् द्रव्यत्रयंहुत्वापुरुषायेदंनममेतिसर्वत्रत्यजेत् ॥
इतिसावित्रीप्रवेश: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP