संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथस्नातकमरणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथस्नातकमरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ हरिहर: ॥ एवंस्नातकमृतावप्यर्कविवाहंकुर्यात् ॥ स्नातकोब्रह्मचारीचनिधनंप्राप्नु
याध्यदिइत्येनेनस्नातकस्याप्यर्कविवाहोक्ते: ॥ तत्रप्रयोग: ॥
स्नातकमृतिसंभावनायांतत्मरणोत्तरंवाअवकीर्णिदोषनिमित्तंप्रायश्चित्तंकृत्वा आचम्यप्राणाया
मंकृत्वातिथ्याध्युच्चार्य अमुकगोत्रस्यअमुकनाम्नोमृतस्यस्नातकस्यम्रियमाणस्यस्नातक
स्यवाअवकीर्णिदोषनिष्कृत्यर्थंयथाशक्तिकृच्छ्रत्रयप्राजापत्यप्रायश्चित्तभूतद्रव्यंगोनिष्क्रयप्रत्याम्नायद्वाराससध्य:सूतकांतेवाअहमाचरिष्ये ॥
अर्कशाखासमीपेगत्वाशाखांगृहेवानीयअर्कविवाह:कार्य: ॥ तिथ्याध्युच्चार्यअमुकगोत्रस्यामु
कशर्मण:और्ध्वदेहिकाधिकारसिध्यर्थंअर्कविवाहंकरिष्ये इतिसंकल्प्यतदंगत्वेनमातृकापूजापू
र्वंहिरण्यदानंनांदीश्राध्दंकरिष्येइतिसंकल्पंकृत्वा अर्कस्नातकौहरिद्रयानुलिप्यपीतसूत्रेणावे
ष्टयवस्त्रयुग्मेनाच्छादयेत् ॥
तत:उल्लेखनाध्यग्न्याधानांतेसमिद्द्वयमादायाघारांतमुक्त्वा अग्निंबृहस्पतिंविवाहविधि
योजकंकामंअग्निंवायुंसूर्यंप्रजापतिंचएताअष्टप्रधानदेवता:ब्रह्मचार्युक्तविधिनाहुत्वास्विष्ट
कृदादिहोमशेषंसमाप्यअर्कशाखांशवंचदहेत् ॥
शाखांप्रवाहयेत् ॥ शवंविधिवद्दहेत् ॥ इतिस्नातकमरणविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP