संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथब्रह्मचारिमरणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथब्रह्मचारिमरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ब्रह्मचारिणोमृतिसंभावनायांतन्मरणोत्तरंवाअवकीर्णदोषनिमित्तंप्रायश्चित्तंकृत्वाप्रयो
गरत्नसंगृहीतविधानमालोक्यकौपीनादिदानंब्रह्मचारिभ्योदत्त्वाव्रतविसर्जनंविधाय और्ध्वदे
हिकाधिकारसिध्यर्थंअर्कविवाहंकृत्वाऔर्ध्वदेहिकंकुर्यात् ॥
अत्रप्रयोग: ॥ ब्रह्मचारिणोमृतिसंभावनायांमरणोत्तरंतिथ्याध्युच्चार्य अमुकगोत्रस्य अमुक
नाम्नोमृतस्यब्रह्मचारिण:म्रियमाणस्यब्रह्मचारिणोवाअवकीर्णदोषनिवृत्त्यर्थं द्वादशाब्दष
डब्दत्र्यब्दान्यतमप्रायश्चित्तंप्रतिप्राजापत्यंअमुकगोनिष्क्रयप्रत्याम्नायद्वारासध्य:सूतकांतेवाअहमाचरिष्येइतिसंकल्प्य ॥
पुनर्देशकालौनिर्दिश्यप्राचीनावीतीअमुकगोत्रस्यअमुकनाम्नोब्रह्मचारिणोब्रह्मचर्याश्रमेणमरणजन्मदुर्गतिनिवृत्तिपूर्वकब्रह्मसायुज्यसिध्दयेममकुलस्याभिवृध्दयर्थंसद्गतिसिध्यर्थंत्रिंशभ्ध्योब्रह्मचारिभ्य:प्रत्येकंकौपीनादिपदार्थान् दास्येइति संकल्प्य ब्रह्मचारिणंवृत्वायुवंव
स्त्राणीत्यादितत्पदार्थलिंगकमंत्रानुच्चार्य कौपीनांगुलीयककर्णकुंडलकृष्णाजिनपादुकाछत्र
माल्यगोपीचंदनमणिप्रवालमालायज्ञोपवीतंचेतिपदार्थानाममुकगोत्रायामुकनाम्नेब्रह्मचारिणेतुभ्यमहंसंप्रददेइतिदध्यात्संकल्पयेद्वा ॥
एवंत्रिंशभ्ध्योब्रह्मचारिभ्य:तदसंभवेसाधुगृहस्थेभ्योदत्त्वापुनस्तिथ्याध्युच्चार्य अमुकनाम्न:
ब्रह्मचारिणोव्रतविसर्गंकरिष्येतदंगत्वेनमातृपूजाहिरण्यविधिनाआभ्युदयिकंचकृत्वा व्रतवि
सर्गकर्मणिस्थंडिलादिकरिष्येइतिसंकल्प्यउल्लेखनाध्यग्न्याधानांतेसमिद्द्वयमादायआघारांते अग्निंवायुंसूर्यंप्रजापतिं अग्निंव्रतपतिं अग्निंव्रतानुष्ठानफलसंपादनंविश्वान्देवान् एता:सप्तदेवता:प्रत्येकमेकैकयाज्याहुत्यायक्ष्ये ॥
शेषेणेत्यादिसमिद्द्वयंप्रक्षिप्यआघारांतेजुहुयात् ॥ ॐ भू:स्वाहाअग्नयइदं० ॥ ॐ भुव:
स्वाहावायवइदं० ॥ ॐ स्व:स्वाहासूर्यायेदं० ॥ ॐ भूर्भुव:स्व:स्वाहाप्रजापतयइंद्र० ॥
ॐ अग्नयेव्रतपतयेस्वाहाअग्नयेव्रतपतयइदं० ॥
अग्नयेव्रतानुष्ठानफलसंपादनायस्वाहाअग्नयेव्रतानुष्ठानफलसंपादनायेदं० ॥
विश्वेभ्योदेवेभ्य:स्वाहाविश्वेभ्योदेवेभ्यइदं० ॥ एवंसप्ताहुतीर्हुत्वास्विष्टकृदादिहोमशेषंसमा
प्यार्कशाखासमीपेगत्वाशाखांगृहेवानीयार्कविवाह:कार्य: ॥
तिथ्यादिसंकीर्त्यअमुकगोत्रस्यामुकशर्मणऔर्ध्वदेहिकाधिकारसिध्यर्थंअर्कविवाहंकरिष्येइतिसंकल्प्य तदंगत्वेनमातृकापूजनपूर्वकंहिरण्यद्वारानांदीश्राध्दंकरिष्येइतिसंकल्पंकृत्वाअर्क
ब्रह्मचारिणौहरिद्रायानुलिप्यपेतसूत्रेणावेष्टयवस्त्रयुग्मेनाच्छादयेत् ॥
ततउल्लेखनाध्यग्न्याध्यानांतेसमिद्द्वयमादायाघारांतमुक्त्वा अग्निंबृहस्पतिंविवाहविधि
योजकंकामंअग्निंवायुंसूर्यंप्रजापतिंएता: अष्टौप्रधानदेवता:प्रत्येकमेकैकयाज्याहुत्यायक्ष्ये
शेषेणेत्यादिआघारांतंकृत्वाप्रधानाज्याहुतीर्जुहुयात् ॥
अग्नयेस्वाहाअग्नयइदं ॥ बृहस्पतेस्वाहाबृहस्पतयइदं० ॥ ॐ विवाहविधियोजकायस्वाहा
विवाहविधियोजकायेदं० ॥
ॐ यस्मैत्वाकामकामायवयंसम्राड्यजामहे ॥ तमस्मभ्यंकामंदत्त्वाथेदंघृतंपिबस्वाहाकामा
येदं० ॥
ॐ भू:स्वाहा अग्नयइदं० ॥ ॐ भुव:स्वाहा वायवंइदं० ॥ ॐ स्व:स्वाहा सूर्यायेदं० ॥
ॐ भूर्भुव:स्व:स्वाहा प्रजापतयइदं० ॥
इतिहुत्वास्विष्टकृदादिहोमंसमाप्य अर्कशाखांशवंचदहेत् शाखांप्रवाहयेव्दा ॥
इतिब्रह्मचारिमरणविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP