संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथरुद्रगणश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथरुद्रगणश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तच्चैकादशरुद्रोद्देशेनरुद्ररुपप्रेतोद्देशेनवाकार्यं ॥ रुद्रोद्देशपक्षेसव्येन तद्रूपप्रेतो
द्देशपक्षेऽपसव्येन ॥
तत्रैकादशरुद्रनामानि ॥ अजैकपाद् १ अहिर्बुध्न्य: २ कपाली ३ रुद्र ४ एवच । वृषाकपिश्च ५ शंभुश्च ६ कपदीं ७ रैवतस्तथा ८ हरश्च ९ बहुरुपश्च १० त्र्यंबकश्चापरा
जित: ११ ॥
अथप्रयोग: । देशकालौस्मृत्वा अमुकगोत्रस्येत्यादिप्रेतत्वविमुक्त्योत्तमलोकप्राप्त्यर्थंरुद्रग
णश्राध्दंकरिष्य इतिसंकल्प्य । अपसव्यंतूष्णींतिलोदकं । शक्तेनैकैकरुद्रनामग्रहणेनैकै
कब्राह्मणभोजनंकार्यं । एकैकरुद्ररुपप्रेतोद्देशपक्षे अजैकपाद्रूपिन् अमुकप्रेतइदमासनमि
त्यादिदप्रत्येकंक्षणपाध्येसंबुध्द्यादत्त्वाआसनंषष्ठयान्नदानंचतुर्थ्याचार्पयेत् । अशक्तेनस
र्वोद्देशेनैकएवभोजनीय: । भोजनाभावेएकादशामान्नानि । एकब्राह्मणपक्षेतुएकादशना
मान्युक्त्वाएतद्रूपिणेऽमुकप्रेतायेत्याध्यूह्यं । भोजनानंतरंदक्षिणाविसर्जनादिकार्यं ।
अत्रपिंडदानार्घ्याग्नौकरणविकिराणामभाव: ॥ इतिरुद्रगणश्राध्दम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP