संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपाथेयश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथपाथेयश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अस्मिन्नेवाहनिपाथेयश्राध्दं ॥ आचम्यप्राणानायम्यदेशकालौस्मृत्वाप्राचीनावीती ॥ अमुकगोत्रस्यामुकप्रेतस्यमनुष्यलोकात्प्रेतलोकगमनार्थंपाथेयश्राध्दंकरिष्येइतिसंकल्प्या
मुकगोत्रामुकप्रेतपाथेयश्राध्देअयंतेक्षणउपतिष्ठतां ॥ अमुकेत्यादिपाध्यं० ॥ अमुकगोत्रस्या
मुकप्रेतस्यपाथेयश्राध्देआसनं० ॥ एकपवित्रार्घ्यपात्रेजलमासिच्यानुमंत्र्यतिलोसीत्यूहितमंत्रे
णतूष्णींवातिलान्प्रक्षिप्यतूष्णींनिवेध्यअमुकगोत्रामुकप्रेतापाथेयश्राध्देअर्घ्यं० ॥
अमुकेत्यादिआच्छादनंउपतिष्ठतां ॥ अमुकगोत्रायामुकप्रेतायस्वाहेतिपाणौहुत्वाऽमुकगोत्रा
यामुकप्रेतायामंतन्निष्क्रयंवायथाशक्तिसोपस्करंसघृततंसोदकुंभंसवस्त्रंयथाशक्तिकांस्यसुव
र्णरजतलोहतैलदक्षिणोपेतंसोपानत्कंसोदपात्रमुपतिष्ठतामितितिलोदकंक्षिपेदिति ॥
अनुमंत्रणादिकशिपूपबर्हणदशादानांतंसर्वंनवश्राध्दवत्तूंष्णींकृत्वाअमुकेत्यादिप्रेततुलसीदलंभृं
गराजपत्रंचउप० इतिदत्त्वोपस्थाय ॥
अमुकगोत्राययामुकप्रेतायपाथेयश्राध्देदक्षिणोपतिष्ठतां ॥ अनादिनिधनइत्यादिस्नानांतंपूर्व
वत् ॥ इतिपाथेयश्राध्दं ॥
तत:पूर्वंशोषणार्थंस्थापितानिवस्त्राणिधारयेयु: ॥ तत:पूर्वशोषणार्थंस्थापितानिवस्त्राणिधार
येयु: ॥
तत:कर्तापिपरिधानीयमार्द्रवस्त्रमुत्तीर्यत्रिगुणमधोदशमर्धवन्निष्पीडयशोषणायउदगग्रंविसृजेत् ॥ ततोदिवामृतौदृष्टेष्वृक्षेषुरात्रिमृतौउदितेसूर्येबालपुर:सरा:वृध्दजघन्यागृहंगत्वाद्वारदे
शेनिंबपत्राणिविदश्यफूत्कृत्याचम्यपाषाणाग्निगोमयाक्षततिलोदकदूर्वावृषभसर्षपान् यथाला
भंस्पृष्ट्वादेहल्यश्मनिचरणंदत्त्वागृहंविशेयु: ॥
शववाहकानामपिनिंबपत्रदंशादिएकाहमाशौचंच ॥ तत:शिक्ययोर्नवेमृन्मयभाजनेजलंदुग्धं
चप्रक्षिप्य ॥
प्रेतात्रस्त्राहीदंचपिबेतिवदेत् ॥ इदंचकृताकृतं ॥ अस्मिन्दिनेक्रीतंसुहृभ्द्योलब्धंवाश्नीयु: ॥
गोत्रजादीनांतद्दिनेतग्दृहएवभोजनं ॥
आमिषलवणपयोमिष्टापूपपायसादिकंनाश्नीयु: ॥ हविष्यान्नमेवभुंजीरन् ॥
कर्ताभोजनकालेसघृतमन्नमादायामुकप्रेतायेदमन्नमुपतिष्ठतामितिगृहोपरिभोजनस्थलसमीपेवादध्यात् ॥
दशाहांतंभोजनस्थानविपर्ययोपितावत्पर्यंतंनकार्य: ॥ लेखनहर्षोच्चासनोत्कृष्टवस्त्रादिधार
णतैलाभ्यंगस्त्रीसंगखट्वाशयनान्यस्पर्शादीनिवर्जयेयु: ॥
रात्रौपृथगेवतृणास्तृतभूमौशयीरन् ॥ महागुरुनिपातेषुत्र्यहमेकाहंचोपवास: ॥ पारणाचक्रीते
नसुहृभ्ध्योलब्धेनवा ॥ पत्न्याचैवं ॥ बालवृध्दातुराणांतैनियमा: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP