संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथविरजाहोम:

और्ध्वदेहिकादिप्रकरणम् - अथविरजाहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्राणापानव्यानोदानसमानामेशुध्द्यंतांज्योतिरहंविरजाविपाप्माभूयासस्वाहाप्राणादि
भ्यइदं० वाड्मनश्चक्षु:श्रोत्रजिह्वाघ्राणरेतोबुध्द्याकूतिसंकल्पामेशुध्द्यंतांज्योति० वागादि
भ्यइदं० त्वक् चर्ममांसरुधिरमेदोमज्जास्नायवोस्थीनिमेशुध्द्यंतां० त्वगादिभ्यइदं० शिर:
पाणिपादपार्श्वपृष्ठोरुदरजंघाशिश्नोपस्थपायवोमेशुध्द्यं० शिरआदिभ्य० उत्तिष्ठपुरुषहरित
पिंगललोहिताक्षदेहिदेहिददापयितामेशुध्दयं० पुरुषादिभ्य० पृथिव्यापस्तेजोवायुराकाशामेशु
ध्दयं० पृथिव्यादिभ्य० शब्दस्पर्शरुपरसगंधामेशुध्यं० शब्दादिभ्य० मनोवाक्कायकर्माणि
मेशुध्दयंतां० मनआदिकर्मभ्य० अव्यक्तभावैरहंकारैर्ज्योतिरहं० अव्यक्तादिभ्य० आत्मा
मेशुध्द्यतांज्यो० आत्मन० अंतरात्मामे० अंतरात्मन० परमात्मामे० परमात्मन० क्षुधेस्वाहा क्षुधइदं० क्षुत्पिपासायस्वाहा क्षुत्पिपासायेदं० विविध्यैस्वाहा विविध्यायाइदं० ऋग्विधानाय० कर्षोत्कायस्वा० क्षुत्पिपासामलांज्येष्ठामलक्ष्मींनाशयाम्यहं अभूतिमसमृ
ध्दिंचसर्वांनिर्णुदमेपाप्मानंस्वाहाअग्नयइदं० अन्नमयप्राणमयमनोमयबुध्दिमयआनंदमय
आत्मामेशुध्द्यंतांअन्नमयादिभ्य० एवंसमिच्चर्वाज्यै:प्रतिद्रव्यंचत्वारिंशदाहुतिर्हुत्वा यदि
ष्टंयच्चपूर्तंयच्चापध्यनापदि प्रजापतौतन्मनसिजुहोमिविमुक्तोहंदेवकिल्बिषात्स्वाहेत्या
ज्यंहुत्वाप्रजापतयइदमितित्यजेत् ॥
तत:पुरुष:सूक्तंअग्निमीळेइत्यादिचतुर्वेदादींश्चजपित्वास्विष्टकृदादिहोमशेषंसमाप्य ब्रह्म
चार्यादिभ्योगोहिरण्यवस्त्रादिदत्त्वासंमासिंचंतुमरुतइतिमंत्रेणगृह्याग्निमुपस्थायतत्रदारुपात्रा
णिदहेत्तैजसानिगुरवेदध्यात् ॥
ततआत्मन्यग्निसमारोपंअयंतेयोनिरित्यृचायाते अग्नेयज्ञियातनूस्तयेह्यारोहात्मात्मानमि
त्यादियजुषाचत्रिरुक्तेनाग्नेर्ज्वालांप्राश्नन्कुर्यात् ॥
कृष्णाजिनमादायगृहान्निष्क्रम्य ॥ सर्वेभवंतुवेदाढया:सर्वेभवंतुसोमपा: ॥ सर्वेपुत्रमुखंदृष्ट
वासर्वेभवंतुभिक्षुकाइतिपुत्रादिभ्यआशिषंदत्वा नमेकश्चिन्नाहंकस्यचित् इतिपुत्रादीनुक्त्वा
विसृजेत् ॥
जलाशयंगत्वांजलिनाजलमादायाशु:शिशानइतिसूकेनाभिमंत्र्यसर्वाभ्योदेवताभ्य:स्वाहेतित्यजेत् ॥
तिथ्यादिस्मृत्वाऽपरोक्षब्रह्माऽपरोक्षब्रह्मावाप्तयेसंन्यासंकरोमीतिसंकल्प्यजलांजलिंगृही
त्वा ॐ एषहवाअग्नि:सूर्य:प्राणंगच्छस्वाहा ॐ स्वांयोनिंगच्छस्वाहा ॐ आपोवैगच्छस्वा
हेतिमंत्रत्रयेणजलेष्वंजलित्रयंदध्यात् ॥
पुत्रेषणावित्तेषणालोकेषणासर्वेषणामयापरित्यक्ताअभयंसर्वभूतेभ्योमत्त:स्वाहाइत्यंजलिंजले
क्षिपेत् ॥
पुनरेवमभयंदत्त्वावदेत् ॥ यत्किंचिब्दंधनंकर्मकृतमज्ञानतोमया ॥ प्रमादालस्यदोषोत्थंत
त्सर्वंसंत्यजाम्यहं ॥
त्यक्तसर्वोविशुध्दात्मागस्त्र्नेहशुभाशुभ: ॥ एषत्यजाम्यहंसर्वंकामभोगसुखादिकं ॥
रोषंतोषंविवादंचगंधमाल्यानुलेपनं ॥ भूषणंनर्तनंगेयंदानमादानमेवच ॥ नमस्कारंजपंहोमं
याश्चनित्या:क्रियामम ॥
नित्यंनैमित्तिकंकाम्यंवर्णधर्माश्रमाश्चये ॥ सर्वमेवपरित्यज्यददाम्यभयदक्षिणां ॥ पभ्ध्यां
द्वराभ्यांविहरन्नाहंवाक्कायमानसै: ॥
करिष्येप्राणिनांपीडांप्राणिन:संतुनिर्भया: ॥ सूर्यादिदेवान्विप्रांश्चसाक्षित्वेनध्यात्वानाभिमात्रे
जलेप्राड्मुख:सावित्रीप्रवेशंपूर्ववत्कृत्वातरत्समंदीतिसूक्तंपठित्वा पुत्रेषणायावित्तेषणायालोके
षणायाश्चव्युत्थितोहंभिक्षाचर्यंचरामीतिजलेजलंजुहुयात् ॥
प्रेषोच्चार: ॥ ॐ भू:संन्यस्तंमया ॐ भुव:संन्यस्तंमया ॐ स्व:संन्यस्तंमया ॐ भूर्भुव:
स्व:संन्यस्तंमयेतित्रिर्मंदध्योच्चस्वरेणोक्त्वा अभयंसर्वभूतेभ्योमत्त:स्वाहेतिजलंजलेक्षिपेत्
॥ शिखामुत्पाठययज्ञोपवीतमुध्दृत्यकरेगृहीत्वा ॥ आपोवैसर्वादेवता:सर्वाभ्योदेवताभ्योजुहो
मिस्वाहा ॥
ॐ भू:स्वाहेतिजलेजलै:सहहुत्वाप्रार्थयेत् ॥ त्राहिमांसर्वलोकेशवासुदेवसनातन ॥
संन्यस्तंमेजगध्योनेपुंडरीकाक्षमोक्षद ॥ युष्मच्छरणमापन्नंत्राहिमांपुरुषोत्तम ॥
ततोदिगंबर:पंचपदान्युदड्मुखोगच्छेत् ॥ विविदिषुश्चेत्तस्मैआचार्योनत्वाकाषायकौपीना
च्छादनेदत्त्वादंडंदध्यात् ॥
सचकौपीनंवासश्चपरिधाय ॐ इंद्रस्यवज्रोसिसखेमांगोपायेतिदंडंगृह्णीयात् ॥
वार्त्रघ्न:शर्ममेभवयत्पापंतन्निवारय प्रणवेनगायत्र्यावाकमंडलुं इदंविष्णुरित्यासनं ॥
तत:समित्पाणिर्गुरुंनत्वागरुडासनोपविष्टोगुरुंवदेत् ॥ त्रायस्वभोजगन्नाथगुरोसंसारवन्हि
ना ॥
दग्धंमांकालदष्टंचत्वामहंशरणंगत: ॥ यौब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै ॥
तंहदेवमात्मबुध्दिप्रकाशंमुमुक्षुर्वैशरणमहंप्रपध्ये ॥
इतिगुरुमुपस्थायदक्षिणंजान्वाच्यपादावुपसंगृह्य अधीहिभगवोब्रह्मेतिवदेत् ॥
गुरुरात्मानंब्रह्मरुपंध्यात्वाजलपूर्णंशंखंद्वादशप्रणवैरभिमंत्र्यतेनशिष्यमभिषिच्यशंनोमित्र
इतिशांतिपठित्वा तच्छिरसिहस्तंदत्त्वापुरुषसुक्तंजपित्वाशिष्यहृदयेहस्तंकृत्वा ममव्रतेहृदयं
तेदधामीत्यादिमंत्रंजप्त्वादक्षिणकर्णेप्रणवमुपदिश्यतदर्थंचपंचीकरणाध्यवबोध्य प्रज्ञानंब्रह्म
अयमात्माब्रह्मतत्वमसिअहंब्रह्मास्मीतिऋग्वेदादिमहावाक्येष्वन्यतमंशिष्यशाखानुसारेणोपदिश्यतदर्थंबोधयेत् ॥
ततस्तीर्थाश्रमादिसंप्रदायानुसारेणनामदध्यात् ॥ तत:पर्यंकशौचंकारयित्वायोगपट्टंदध्यात् ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP