संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथत्रयोदशदिनविधि:

और्ध्वदेहिकादिप्रकरणम् - अथत्रयोदशदिनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत:कर्ताअभ्यंगस्नानंकृत्वादेशकालौस्मृत्वाममसपरिवारस्यसकलारिष्टोपशांतये
मायु:सिध्यर्थंश्रीपरमेश्वरप्रीत्यर्थंनिधनशांतिंकरिष्ये तदंगत्वेनगणेशपूजनंस्वस्तिवाचनंच
करिष्येइतिसंकल्प्ययथाशाखंस्वस्त्ययनंवाचयित्वाशांतिसूक्तानिनिधनसूक्तानिजपेयु: ॥
ॐ आनोभद्रा:० वर्ग १ ॐ स्वस्तिनोमिमीता० वर्ग २ ॐ शंनइंद्राग्नी० वर्ग०३ ॐ शंवती:पार० वर्ग १ ॐ आशु:शिशानो० वर्ग ३ ॐ मुंचामित्वा० वर्ग १ त्यमूषुवाजिनं०
वर्ग १ ॐ महित्रीणाम० वर्ग १ ॥
ॐ ईळेध्यावापृथिवीपूर्वचित्तयेग्निंघर्मंसुरुचंयामन्निष्टये ॥ याभिर्भरेकारमंशायजिन्वथ
स्ताभिरुषऊतिभिरश्विनागतम् ॥
यवोर्दानायसुभराअसश्चतोरथमातस्थुर्वचसंनमंतवे ॥ याभिर्धियोवथ:कर्मन्निष्टयेताभिरुषु
ऊतिभिरश्विनागतम् ॥
युवंतासांदिव्यस्यप्रशासनेविशांक्षयथोअमृतस्यमज्मना ॥ याभिर्धेनुमस्वं १ पिन्वथोनराता
भिरुषुऊतिभिरश्विनागतम् ॥
याभि:परिज्मातनयस्यमज्मनाद्विमातातूर्षुतरणिर्विभूषति ॥ याभिस्त्रिमंतुरभवद्विचक्षण
स्ताभिरुषुऊतिभिरश्विनागतम् ॥
याभीरेभंनिवृतंसितमभ्ध्यऽउद्वंदनमैरयतंस्वदृशे ॥ याभि:कण्वंप्रसिषासंतमावतंताभिरुषुऊ
तिभिरश्विनागतं ॥१॥
याभिरंतकंजसमानमारणेभुज्यंयाभिरव्यथिभिर्जिजिन्वथु: ॥ याभि:कर्कंधुवय्यंचजिन्वथ
स्ताभिरुषुऊतिभिरश्विनागतं ॥
याभि:शुचंतिंधनसांसुषंसदंतप्तंघर्ममोम्यावंतमत्रये ॥ याभि:पृश्निगुंपुरुकुत्समावतंताभिरुषु
ऊतिभिरश्विनागतं ॥
याभि:शचीभिर्वृषणापरावृजंप्रांधंश्रोणंचक्षसएतवेकृथ: ॥ याभिर्वर्तिकांग्रसिताममुंचतंताभिरु
षुऊतिभिरश्विनागतं ॥
याभि:सिंधुंमधुमंतमसश्चतंवसिष्ठंयाभिरजरावजिन्वतं ॥ याभि:कुत्संश्रुतर्यंनर्यमावतंताभि
रुषुऊतिभिरश्विनागतं ॥
याभिर्विश्पलांधनसामथर्व्यंसहस्त्रमीह्लआजावजिन्वतं ॥ याभिर्वशमश्व्यंप्रेणिमावतंताभि
रुषऊतिभिरश्विनागतं ॥२॥
याभि:सुदानूऔशिजायवणिजेदीर्घश्रवसेमधुकोशोअक्षरत् ॥ कक्षीवंतंस्तोतारंयाभिरावतंता
भिरुषुऊतिभिरश्विनागतं ॥
याभीरसांक्षोदसोग्द:पिपिन्वथुरनश्वंयाभीरथमावतंजिषे ॥ याभिस्त्रिशोकउस्त्रियाउदाजतता
भिरुषुऊतिभिरश्विनागतं ॥
याभि:सूर्यपरियाथ:परावतिमंधातारंक्षैत्रपत्येष्वावतं ॥ याभिर्विप्रंप्रभरद्वाजमावतंताभिरुषुऊ
तिभिरश्विनागतं ॥
याभिर्महामतिथिग्वंकशोजुवंदिवोदासंशंबरहत्यआवतं ॥ याभि:पूर्भिध्येत्रसदस्युमावतंताभि
रुषुऊतिभिरश्विनागतं ॥
याभिर्वम्रंविपिपानमुपस्तुतंकलिंयाभिर्वित्तजानिंदुवस्यथ: ॥ याभिर्व्यश्वमुतपृथिवातंताभिरु
षुऊतिभिरश्विनागतं ॥३॥
याभिर्नराशवेयाभिरत्रयेयाभि:पुरामनवेगातुमीषथु: ॥ याभि:शारीराजतंस्य़ूमरश्मयेताभिरुषु
ऊतिभिरश्विनागतं ॥
याभि:पठर्वाजठरस्यमज्मनाग्निर्नादीदेच्चितइध्दोअज्मन्ना ॥ याभि:शर्यातमवथोमहाधने
ताभिरुषुऊतिभिरश्विनागतं ॥
याभि:पठर्वाजठरस्यमज्मनाग्निर्नादेच्चितइध्दोअज्मन्ना ॥ याभि:शर्यातमवथोमहाधनेता
भिरुषुऊतिभिरश्विनागतं ॥
याभिरंगिरोमनसानिरण्यथोग्रंगच्छथोविवरेगोऽअर्णस: ॥ याभिर्मनुंशूरमिषासमावतंताभिरु
षुऊतिभिरश्विनागतं ॥
याभि:पत्नीर्विमदायन्यूहथुराघवायाभिररुणीरशिक्षतं ॥ याभि:सुदासऊहथु:सुदेव्यं १ ताभि
रुषुऊतिभिरश्विनागतं ॥४॥
याभि:कृशानुमसनेदुवस्यथोजवेयाभिर्यूनोअर्वतमावतं ॥ मधुप्रियंभरथोत्सरड्‍भ्यस्ताभिरुषु
ऊतिभिरश्विनागतं ॥
याभिर्नरंगोषुयुधंनृषाह्येक्षेत्रस्यसातातनयस्यजिन्वथ: ॥ यभीरथाँअवथोयाभिरर्वतस्ताभिरु
षुऊतिभिरश्विनागतं ॥
याभि:कुत्समार्जुनेयंशतक्रतूप्रतुर्वीतिंप्रचदभीतिमावतं ॥ याभिर्ध्वसंतिंपुरुषंतिमावतंताभिरुषु
ऊतिभिरश्विनागतं ॥
अप्नस्वतेमश्विनावाचमस्मेकृतंनोदस्त्रावृषणामनीषां ॥ अध्यूत्येवसेनिह्वयेवांवृधेचनोभव
तंवाजसातौ ॥
ध्युभिरक्तुभि:परिपातमस्मानरिष्टोभिरश्विनासौभगेभि: ॥ तन्नोमित्रोवरुणोमामहंतामदि
ति:सिंधु:पृथिवीउतध्यौ: ॥५॥
निवर्तध्वंमानुगातास्मान्त्सिषक्तरेवती: ॥ अग्नीषोमापुनर्वसूअस्मेधारयतंरयिं ॥ पुनरेना
निवर्तयपुनरेनान्याकुरु ॥
इंद्रएनानियच्छत्वग्निरेनाउपाजतु ॥ पुनरेतानिवर्तंतामस्मिन्पुष्यंतुगोपतौ ॥ इहैवाग्नेनि
धारयेहतिष्ठतुयारयि: ॥
यंनियानंन्ययनंसंज्ञानंयत्परायणं ॥ आवर्तनंनिवर्तनंयोगोपाअपितंहुवे ॥ यउदानड्व्ययनं
यउदानट्‍परायणं ॥
आवर्तनंनिवर्तनमपिगोपानिवर्ततां ॥ आनिवर्तनिवर्तयपुनर्नइंद्रगादेहि ॥ जीवाभिर्भुनजाम
है ॥ परिवोविश्वतोदधऊर्जाघृतेनयसा ॥
येदेवा:केचयज्ञियास्तेरशय्यासंसृजंतुन: ॥ आनिवर्तनिवर्तयनिनिवर्तनिवर्तय ॥ भूम्याश्च
तस्त्र:प्रदिशस्ताभ्यएनानिवर्तय ॥१॥
भद्रंनोअपिवातयमन: ॥ शांतापृथिवीशिवमंतरिक्षंध्यौर्नोदेव्यभयंनोअस्तु ॥ शिवादिश:प्रदि
शउद्दिशोनआपोविध्युत:परिपांतुसर्वत:शांति:शांति:शांति: ॥
तवगृहेसर्वारिष्टशांतिरस्तु ॥ यजमान:तथास्तु ॥ तत:स्थापितकलशोदकेनसमुद्रज्येष्ठादि
मंत्रैर्यजमानाभिषेक: ॥
नूतनवस्त्रधारणं ॥ तत:अशुभनिवृत्त्याचंदनादिभोगधारणाधिकारार्थंसदक्षिणानिचंदनपुष्प
फलतांबूलगुडदानानिकरिष्येइतिसंकल्प्यतानिकृत्वाकुलदेवतामिष्टदेवतादींश्चनत्वाअभ्यार
मितिदेवतांविसृज्यद्विराचम्यब्राह्मणै:सहबंधुभि:स्वयंभुंजीत ॥
श्रीखंडंधृत्वातांबूलादिभक्षयित्वाभूयसींदक्षिणांदध्यात् ॥ आचार्यायवस्त्रदक्षिणांदत्त्वातोषयेत् ॥ इतित्रयोदशदिनविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP