संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथरजस्वलामरणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथरजस्वलामरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ रजस्वलाया:शुध्दिकर्तातिथ्याध्युच्चार्यअमुकगोत्रायाअमुकनाम्न्या:रजस्वलादशायां
मरणजनितदोषपरिहारार्थंऔर्ध्वदेहिकयोग्यतासिध्यर्थंचचांद्रायणत्रयात्मकंप्रायश्चित्तंप्रतिचां
द्रायणंतत्प्रत्याम्नायगोनिष्क्रयद्वाराकृच्छैकमित्यष्टकृच्छ्रानुकल्पत्वेनकृच्छ्रत्रयानुकल्पेनवाचांद्रायणत्रयस्यद्रव्यंदध्यात् ॥
तत्कालाचरणासंभवेसूतकांतेवादध्यात् ॥ तत:कर्ताब्राह्मणवचनाच्चांद्रायणप्रायश्चित्तस्यसं
पन्नतांसंपाध्ययवपिष्टेनप्रेतमनुलिप्यस्वयंस्नात्वाशूर्पेणअष्टोत्तरवारंस्नापयेत् ॥
प्रेतंप्रक्षाल्यभस्मगोमयमृत्तिकाकुशोदकपंचगव्यशुध्दोदकै:स्नापयित्वातथापावमानीभिर्यदंतियच्चदूरकेआपोहिष्ठेतितिसृभि:कयानइतितिसृभि:स्नापयित्वावस्त्रंपरित्यज्यविधिनादहेत् ॥ यद्वामलंप्रक्षाल्यस्नापयित्वाकाष्ठवद्दग्ध्वास्थीनिविधिनादहेदितिभट्टा: ॥ इति ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP