संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपाथेयश्राध्दम्

और्ध्वदेहिकादिप्रकरणम् - अथपाथेयश्राध्दम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथद्वादशेत्रयोदशेवान्हितिथ्यादिस्मृत्वाप्राचीनावीतिअस्मत्पितुरमुकगोत्रस्यामुक
शर्मण:प्रेतलोकात्पितृलोकगमनेसुखसिध्यर्थं अस्मत् पितृपितामहप्रपितामहानांअमुकशर्म
णांअमुकगोत्राणांवसुरुद्रादित्यस्वरुपाणांपाथेयश्राध्दंसदैवंपिंडंपार्वणविधिनाकरिष्येइतिसंकल्प्य क्षणपाध्यासनादिसर्वंपार्वणवत् ॥
इदंपक्वान्नेनआमेनवाकुर्यात् ॥ आमपक्षेपाथेयश्राध्दंसदैवंसपिंडमामेनहविषाकरिष्यइतिसं
कल्प्यतिलोदकाध्यन्यत्पार्वणवदेवकुर्यात् ॥
पाकप्रोक्षणस्थानेआम्रपोक्षणं ॥ आवाहनेउशंतस्त्वेतिमंत्रेपितृन्हविषेस्वीकर्तवेइत्यूह: ॥
भस्ममर्यादांतंप्राग्वत् ॥ विप्रहस्तेषुतंडुलैरग्नौकरणं ॥ अन्नाच्चतुर्गुणंद्विगुणंसमंवातत्त
दामं पात्रेषुसंस्थाप्यपाणिहोमशेषंपिंडार्थंसंस्थाप्यपात्रेषुदत्त्वापृथिवीतेपात्रमित्यादि इदमामं
हव्यंकव्यमित्यादि इदमामममृतरुपंस्वाहेत्यादियथाधर्मंमध्वित्यंप्राकृतं ॥
यथासुखंजुषध्वमित्यस्यापोशनप्राणाहुतितृप्तिप्रश्नानांचलोप: ॥ संपन्नवाचनांतेन्नशेषप्र
श्नलोप: ॥
सर्वमतेतंडुलसक्तुपिंडदानं ॥ केचिग्दृहसिध्दान्नेनपायसेनवापिंडानाहु: ॥ इतिपाथेय
श्राध्दम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP