संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथप्रायश्चित्तोत्तरांगानि

और्ध्वदेहिकादिप्रकरणम् - अथप्रायश्चित्तोत्तरांगानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पुनराचमनप्राणायामादिविधाय आचीर्णस्यसर्वप्रायश्चित्तस्यसांगतासिध्यर्थमुत्तरांगा
निकरिष्ये ॥
तत्रहोमंकर्तुंस्थंडिलादिकरिष्ये ॥ विटनामानमग्निंप्रतिष्ठाप्य ध्यात्वासमिद्द्व्यमादायस
र्वप्रायश्चित्तोत्तरांगहोमेदेवतापरिग्रहार्थमन्वाधानमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अत्रप्र
धानं अग्निंवायुंसूर्यंप्रजापतिंचप्रतिदैवतंसप्तविंशतिसप्तान्यतरसंख्याज्याहुतिभि: ॥
शेषेणस्विष्टकृतमित्यादिसध्योयक्ष्यइत्यंतमुक्त्वा समिद्वयमग्रावाधायपरिसमूहनाध्याज्य
भागहोमांते ॐ भू:स्वाहाअग्नयइदं० ॐ भुव:स्वाहावायवइदं० ॥
ॐ स्व:स्वाहासूर्यायेदं० ॥ ॐ भूर्भुव:स्व:स्वाहाप्रजापतयइदं० ॥ इत्याज्यस्यसप्तविंशति:
सप्तवेत्येवमष्टोत्तरशताहुतीरष्टाविंशतिशतिसंख्याहुतीर्वाहुत्वा स्विष्टकृदादिहोमशेषंसमा
प्य बर्हिषिपूर्णपात्रनिनयनादिश्रीपरमेश्वर:प्रीयतामित्यंतंसर्वंकुर्यात् ॥
तत:आचम्यप्राणानायम्यदेशकालौस्मृत्वाश्रीविष्णुप्रीत्यर्थंप्रायश्चित्तोत्तरांगत्वेनविहितंविष्णु
श्राध्दंकरिष्यइतिसंकल्प्य ॥
शालग्रामशिलायांदर्भबटौवाइदंविष्णुरितिमंत्रेणविष्णुमावाह्यषोडशोपचारै:पंचोपचारैर्वासंपूज्यपापाहश्रीविष्णुप्रीत्यर्थं सर्वप्रायश्चित्तोत्तरांगविहितविष्णुश्राध्दसंपत्तयेश्रीविष्णूद्देशेनब्राह
णचतुष्टयभोजनपर्याप्तामनिष्क्रयीभूतंद्रव्यंचतुर्भ्योब्राह्मणेभ्योदातुमहमुत्सृज्येनममेतिसंकल्प्य चतुर्भ्योब्राह्मणेभ्य:पूजनपूर्वकंविभज्यदध्यात् ॥
पापापहमहाविष्णु:प्रीयताम् ॥ तत:सर्वप्रायश्चित्तत्तोत्तरांगत्वेनविहितंगोदानंकरिष्यइतिसं
कल्प्य ॥
एकांगांतन्निष्क्रयंवाद्विजायदध्यात् ॥ तध्यथा ॥ गवामंगेषुतिष्ठंतिभुवनानिचतुर्दश ॥
यस्मात्तस्माच्छिवंमेस्यादिहलोकेपरत्रचेतिमंत्रंपठित्वा ॥ इमांगांयथाशक्त्यलंकृतांइदंगोनि
ष्क्रयद्रव्यंवापापापहमहाविष्णुप्रीत्यर्थंगोत्रायशर्मणेब्राह्मणायदातुमहमुत्सृज्येनमतेतिसंकल्प्येत् ॥
एवंप्रायश्चित्तंकृत्वाशक्तौसत्यांदशदानान्यपिकुर्यात् ॥ तानिच ॥ गोभूतिलहिरण्याज्यवा
सोधान्यगुडानिच ॥
रौप्यंलवणमित्याहुर्दशदानान्यनुक्रमादिति ॥ एतानिव्रतांगत्वेनविहितानीतिमहार्णव: ॥
मंत्रहीनंक्रियाहीनं० इतिवदन् विष्णुंस्मरेत् ॥ ततोयन्मयाकृतंसर्वप्रायश्चित्तंतदच्छिद्रम
स्त्वितिब्राह्मणाब्रूयु: ॥ यद्वा ॥
व्रतच्छिद्रंतपश्छिद्रंयच्छिद्रंयज्ञकर्मणि ॥ सर्वभवतुमेऽच्छिद्रंयस्यचेच्छंतिवैद्विजाइतिप्रति
वचनं ॥
तत:शक्त्यनुसारेणब्राह्मणान्भोजयेदित्यलमतिविस्तरेण ॥ इतिसर्वप्रायश्चित्तप्रयोग: ॥
गृह्याग्निसागरेतस्मिन्नेवदिनेउत्तरांगहोमश्चतस्मिन्नेवाग्नौकार्यइत्युक्तं ॥
तत्रतंत्रप्रयोगचिकीर्षायांपूर्वांगहोमप्रधानदेवता:पंचगव्यहोमप्रधानदेवत्ताश्चसंकीर्त्यततस्तदैव
प्रक्रांतप्रायश्चित्तानंतरं उत्तरांगेक्रियमाणेतुप्रधानं अग्निवायुंसूर्यंप्रजापतिंचप्रतिदैवतंसप्तविं
शतिसंख्याज्याहुतिभि: सप्तसंख्याज्याहुतिभिर्वाशेषेणस्विष्टकृतमित्यादिपंचगव्यहोमांते
स्विष्टकृत:प्राक् पंचगव्यंप्राश्य सर्वप्रायश्चित्तीयंद्रव्यंपूर्ववदुत्सृज्योत्तरांगहोमंकृत्वास्विष्टकृ
दादिहोमशेषंसमाप्यउत्तरांगत्वेनविहितविष्णुश्राध्दगोदानेकृत्वाकर्मशेषंसमापयेदिति ॥
इतिसर्वप्रायश्चित्तप्रयोग: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP