संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसर्पहतेव्रतम्

और्ध्वदेहिकादिप्रकरणम् - अथसर्पहतेव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रतिमासंशुक्लपंचम्यामुपवासंनक्तंवाकृत्वापिष्टमयंनागंपंचफणमनंतवासुकिशंख
पद्मकंबलकर्कोटकाश्वतरधृतराष्ट्रशंखपालकालियतक्षककपिलेतिद्वादशनामभिर्द्वादशमा
सेषुसंपूज्य पायसेनविप्रान्संभोज्यवत्सरांतेहेमनागंप्रत्यक्षांगांचदत्वानारायणबलिपूर्वकंदाहा
शौचादिकार्यं ॥
अथवानमोअस्तुसर्पेभ्यइतिचतस्त्रआज्याहुतीर्जुहुयात् ॥ पंचम्यांपन्नगंहैमंस्वर्णेनैकेनकार
येत् ॥
क्षीराज्यपात्रमध्यस्थंपूज्यविप्रायदापयेत् ॥ प्रायश्चित्तमिदंप्रोक्तंनागदष्टस्यशंभुनेति ॥
ततोनारायणबल्यादि इति ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP