संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथमासिकश्राध्दानि

और्ध्वदेहिकादिप्रकरणम् - अथमासिकश्राध्दानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौस्मृत्वाप्राचीनावीती अस्मत् पितृपितामहप्रपितामहानांअमुकशर्मणांअमुक
गोत्राणांवसुरुद्रादित्यस्वरुपाणांऊनमासिकाध्यूनाब्दिकांतानिएतानिपंचदशमासिकानि स्वक
कालेकर्तव्यानिअस्मत्कुलेचौलोपनयनविवाहाध्यन्यतमनांदीश्राध्दनिमित्तमपकृष्यसध्य:सदै
वानिसपिंडानिसाग्नौकरणानिपार्वणेनविधिनातंत्रेणकरिष्येइतिसंकल्प्यान्यत्सर्वंपार्वणवत्॥
इंदप्रतिमासंकार्यंअशक्तौअपकर्ष: ॥ इतिमासिकश्राध्दं ॥
अब्दपूरितश्राध्दविधि: ॥ देशाकालौस्मृत्वा प्राचीनावीतीअस्मत् पितृपितामहप्रपितामहानां
अमुकशर्मणांअमुकगोत्राणांवसुरुद्रादित्यस्वरुपाणांममपितु:अब्दपूरितश्राध्दंसदैवंपिंडंसाग्नौ
करणंपार्वणेनविधिनाअन्नेनहविषायुष्मदनुज्ञयासध्य:करिष्ये इतिसंकल्प्य अन्यत्सर्वंपार्व
णवत् ॥
अथप्रथमाब्दिकश्राध्दविधि: ॥ आचम्यप्राणायामंकृत्वादेशकालौस्मृत्वाप्राचीनावीती अस्म
त् पितृमहप्रपितामहप्रपितामहानांअमुकशर्मणांअमुकगोत्राणांवसुरुद्रादित्यस्वरुपाणांममपि
तु:प्रथमाब्दिकश्राध्दंसदैवंसपिंडंसाग्नौकरणंपार्वणेनविधिनाअन्नेनविषायुष्मदनुज्ञयासध्य:करिष्येइतिसंकल्प्यअन्यत्सर्वंपार्वणवत्कुर्यात् ॥
तत्रब्राह्मणेभ्य: तांबूलं छत्रं पादुकादानं वस्त्रं उदकुंभदानं अन्नदानं दीपदानंचदध्यात् ॥
मृतदिनमारभ्यअब्दपर्यंतंएतत्कर्मसांगतासिध्यर्थंब्राह्मणायशक्त्यागोप्रदानंदत्त्वाभूयसींदक्षि
णांदध्यात् ॥
अनेनकर्मणापितृस्वरुपीश्रीपरमेश्वर:प्रीयतां ॥ इतिमासिक-अब्दपूरित-आध्याब्दिकानां
संक्षेप: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP